Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
योगदृष्टिसमुच्चयः
तदभावे च संसारी मुक्तश्चेति निरर्थकम् । तत्स्वभावोपमर्दोऽस्य नीत्या तात्त्विक इष्यताम् ॥१९९॥
योगदृष्टिसंग्रह अवस्था तत्त्वत:=परमार्थेन, नो चेत् पूर्वाऽपरभावेन । तदाशङ्क्याह-ननु तत्प्रत्ययः अवस्थाप्रत्ययः कथं ? निबन्धनाऽभावेन । स्यादे तत् तद् भ्रान्तोऽयम् अवस्थाप्रत्ययः तत् किमनेन ? इत्येतदाशङ्क्याहमानमत्र=भ्रान्ततायां न विद्यते ॥२०२॥
तदभावे च अवस्थाद्वयाऽभावे च, संसारी तिर्यगादिभाववान्, मुक्तो भवप्रपञ्चोपरमादित्येतत्, निरर्थकं-शब्दमात्रमेव च अर्थाऽयोगादिति । तत् तथा, स्वभावोपमर्दः तदन्तरेण तदनन्तराऽपनयनलक्षणः । अस्य आत्मनः । नीत्या न्यायेन । किमित्याह-तात्त्विक इष्यतां पारमार्थिकोऽभ्युपगम्यतामिति ॥१९९॥
योगिज्ञानं तु मानं चेत्तदवस्थान्तरं तु तत् । ततः किं भ्रान्तमेतत्स्यादन्यथा सिद्धसाध्यता ॥२०३॥
दिदृक्षाद्यात्मभूतं तन्मुख्यमस्या निवर्तते । प्रधानादिनतेर्हेतुस्तदभावान्न तन्नतिः ॥२००॥
दिदृक्षा अविद्यामलभवाधिकारादि, आत्मभूतं सहजं वस्तु सत् । तत तस्मात्, मुख्यम् अनुपचरितमेव, अस्य आत्मना, निवर्तत इति । किम्भूतं तदित्याह-प्रधानादिनतेः प्रधाननयादिपरिणतेः, हेतः कारणम् । तदभावाद् दिदृक्षाद्यभावात्, न तन्नतिः=न प्रधानादि परिणतिर्मुक्तात्मन इति ॥२००॥
योगिज्ञानं तु-योगिज्ञानमेव, प्रमाणं चेद् अत्र एतदाशङ्क्याहतदवस्थान्तरं तु योग्यवस्थान्तरमेव, तत् योगिज्ञानम् । ततः किमित्येतदाशङ्क्याह-भ्रान्तमेतत्स्यात् योगिज्ञानं, अन्यथा अभ्रान्तत्वेऽस्य । किमित्याहसिद्धसाध्यता अवस्थाभेदोपपत्तेरिति ॥२०३॥
उक्तमानुषङ्गिकं प्रकृतं प्रस्तुमः । तच्च सिद्धस्वरूपव्याधिमुक्तः पुमान् लोके इत्याधुपन्यासात् । तत्र
व्याधितस्तदभावो वा तदन्यो वा यथैव हि । व्याधिमुक्तो न सन्नीत्या कदाचिदुपपद्यते ॥२०४॥
व्याधितः सञ्जातव्याधिरेव, तदभावो वा तदन्यो वा व्याधितादन्यो वा तत्पुत्रादिः, यथैव हि व्याधिमुक्तो न त्रयाणामेकोऽपि, सन्नीत्या सन्न्यायेन, कदाचिदुपपद्यत इति दृष्टान्तः ॥२०४॥
अन्यथा स्यादियं नित्यमेषा च भव उच्यते । एवं च भवनित्यत्वे कथं मुक्तस्य सम्भवः ? ॥२०१॥
दान्तिकयोजनमाह
इत्थं चैतदङ्गीकर्तव्यम् अन्यथा एवमनभ्युपगम्यमाने, स्यादिय= प्रधानादिनतिः, नित्यं सदैव । ततः किमित्याह-एषा चप्रधानादिनतिः, भव उच्यते संसारोऽभिधीयते, एतन्नतौ तदात्मकमहदादिभावात् । एवं च= उक्तनीत्या, भवनित्यत्वे सति, कथं मुक्तस्य सम्भवः ? नैवेत्यर्थः ॥२०१॥
अवस्था तत्त्वतो नो चेन्ननु तत्प्रत्ययः कथम् । भ्रान्तोऽयं किमनेनेति मानमत्र न विद्यते ॥२०२॥
संसारी तदभावो वा तदन्यो वा तथैव हि । मुक्तोऽपि हन्त ! नो मुक्तो मुख्यवृत्त्येति तद्विदः ॥२०५॥ संसारी=पुरुषः । तदभावो वा=पुरुषाऽभावमात्रमेव । तदन्यो

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131