Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 28
________________ योगदृष्टिसमुच्चयः सर्वं सर्वत्र चाप्नोति यदस्मादसमञ्जसम् । प्रतीतिबाधितं लोके तदनेन न किञ्चन ॥१७॥ ४४ योगदृष्टिसंग्रह विरतिमान्, योगतत्परः सदा तदभियुक्तः, एवम्भूतः सन् जानात्यतीन्द्रियार्थान् धर्मादीन् । तथा चाह महामतिः पतञ्जलिः ॥१०॥ किमित्याह सर्वं निरवशेष साध्यमिति प्रक्रमः, सर्वत्र च सर्वत्रैव वस्तुनि, प्राप्नोति यदस्मात्=कुतर्कात्, असमञ्जसमतिप्रसङ्गेन, प्रतीतिबाधितं लोके तथाविधदृष्टान्तमात्रसारं । तदनेन न किञ्चन कुतर्केण ॥१७॥ इतश्चैतदेवमित्याह अतीन्द्रियार्थसिद्धयर्थं यथाऽऽलोचितकारिणाम् । प्रयासः शुष्कतर्कस्य न चासौ गोचरः क्वचित् ॥१८॥ आगमेनाऽनुमानेन योगाभ्यासरसेन च । त्रिधा प्रकल्पयन्प्रज्ञां लभते तत्त्वमुत्तमम् ॥१०१॥ आगमेन आप्तवचनेन लक्षणेन । अनुमानेन लिङ्गाल्लिङ्गिज्ञानरूपेण, योगाभ्यासरसेन च विहिताऽनुष्ठानाऽऽत्मकेन, त्रिधा प्रकल्पयन्प्रज्ञाउक्तकमेणैव, अन्यथा हि प्रवृत्त्यसिद्धेः । किमित्याह-लभते तत्त्वमुत्तमं पापसंमोहनिवृत्त्या श्रुतादिभेदेन ॥१०१॥ अमुमेवार्थमाह अतीन्द्रियार्थसिद्धयर्थं धर्मादिसिद्ध्यर्थमित्यर्थः । यथालोचितकारिणां=प्रेक्षावतां, प्रयासः प्रवृत्त्युत्कर्षः, शुष्कतर्कस्याऽधिकृतस्य, न चासौ अतीन्द्रियोऽर्थो, गोचरो=विषयः, क्वचिदिति ॥९८॥ न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः । मोहस्तदधिमुक्तीनां तद्भेदाश्रयणं ततः ॥१०२॥ गोचरस्त्वागमस्यैव ततस्तदुपलब्धितः । चन्द्रसूर्योपरागाऽऽदिसंवाद्यागमदर्शनात् ॥१९॥ गोचरस्तु-गोचरः पुनः, आगमस्यैव अतीन्द्रियोऽर्थः । कुत इत्याहततस्तदुपलब्धितः आगमादतीन्द्रियार्थोपलब्धितः । एतदेवाह-चन्द्रसूर्योपरागादिसंवाद्यागमदर्शनात्, लौकिकोऽयमर्थ इति भावनीयम् ॥१९॥ उपसंहरन्नाह न तत्त्वतः परमार्थेन, भिन्नमता=भिन्नाभिप्रायाः, सर्वज्ञा बहवो यतो यस्मात् । मोहस्तदधिमुक्तिनां सर्वातिशयश्राद्धानां, तद्भेदाश्रयणं= सर्वज्ञभेदाङ्गीकरणं, ततः तस्मादिति ॥१०२॥ कथमित्याह सर्वज्ञो नाम यः कश्चित्पारमार्थिक एव हि । स एक एव सर्वत्र व्यक्तिभेदेऽपि तत्त्वतः ॥१०३॥ एतत्प्रधानः सच्छ्राद्धः शीलवान् योगतत्परः । जानात्यतीन्द्रियानर्थांस्तथा चाह महामतिः ॥१०॥ सर्वज्ञो नाम यः कश्चिद् अर्हदादिः, पारमार्थिक एव हि निरुपचरितः, स एक एव सर्वत्र सर्वज्ञत्वेन व्यक्तिभेदेऽपि तत्त्वतः ऋषभादिलक्षणे सति ॥१०३॥ एतत्प्रधान इति आगमप्रधानः, सच्छ्राद्धः प्राज्ञः, शीलवान् परद्रोह

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131