Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 48
________________ योगदृष्टिसमुच्चयः नैतद्विदस्त्वयोग्येभ्यो ददत्येनं तथापि तु । हरिभद्र इदं प्राह नैतेभ्यो देय आदरात् ॥२२६॥ योगदृष्टिसंग्रह नैतद्विदस्तु=आचार्याः, अयोग्येभ्यो अन्येभ्यो, ददति यच्छन्ति, एनं योगदृष्टिसमुच्चयाख्यं ग्रन्थम् । तथापि तु एवमपि व्यवस्थिते । हरिभद्रो ग्रन्थकृत्, इदं प्राह किमित्याह-नैतेभ्य: अयोग्येभ्यः, देयः अयं योगदृष्टिसमुच्चयः, आदरात्=आदरेण इदं प्राह ॥२२६॥ किमेतदेवमित्याह अवज्ञह कृताऽल्पाऽपि यदनाय जायते । अतस्तत्परिहाराऽर्थं न पुनर्भावदोषतः ॥२२७॥ अवज्ञेह-योगदृष्टिसमुच्चयाख्ये ग्रन्थे, कृताऽल्पापि स्वरूपेण । यद्= यस्मात् । अनर्थाय जायते महाविषयत्वेन । अतस्तत्परिहारार्थं न पुनर्भावदोषतः क्षुद्रतया हरिभद्र इदं प्राहेति ॥२२७॥ इत्थं चैतदङ्गीकर्तव्यम् । यत एवाहयोग्येभ्यस्तु प्रयत्नेन देयोऽयं विधिनाऽन्वितैः । मात्सर्यविरहेणोच्चैः श्रेयोविघ्नप्रशान्तये ॥२२८॥ योग्येभ्यस्तु श्रोतृभ्यः प्रयत्नेन उपयोगसारेण, देयोऽयं विधिना= श्रवणादिगोचरेण । अन्वितैर्युक्तैः, दोषोऽन्यथा प्रत्यवायसम्भवादित्याचार्याः । मात्सर्यविरहेण मात्सर्याभावेन, उच्चैः श्रेयोविघ्नप्रशान्तये पुण्यान्तरायप्रशान्त्यर्थमिति ॥२२८॥ ॥ समाप्तोऽयं योगदृष्टिसमुच्चयः ॥ ॥ कृतिः श्वेतभिक्षोराचार्यश्रीहरिभद्रस्येति ॥ ॥ सवृत्तिर्योगदृष्टिसमुच्चयः समाप्तः ॥ श्रीयशोयोगदृष्टिः

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131