SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ सकलसंघ युतैः देववंदन कृतम् । रविप्रपूर्वी विजयान्तनामा, मुनिर्वरेण्यः शुभशीलशाली ॥३२८॥ सूरीशभक्तो भुवनादिशब्द उपजाति: चारित्रयुक्तो विजयान्तनामा । श्रीरङ्गपूर्वी विजयाभिधश्च, प्रमोदपूर्वो विजयाभिधश्च, सोमादिमोऽथ विजयान्तनामा ॥ ३२९॥ वंशस्थवृत्तम् श्रीदीपपूर्वी विजयाह्वसाधुः । अशोकमुख्यो विजयान्तरम्य श्चारित्रनिष्ठ गुरुभक्तिलीनः ॥ ३३० ॥ आचार्यदेवेशसुनीतिसूरे अमी यमीन्द्रा गुरुभक्तिभाजः, निर्वाणभूमौ बहुशोकयुक्ताः । (चतुर्भिः कलापकम् ) सर्वेऽमिलन् देवविवन्दनार्थम् ॥३३१॥ कृत्वा विलोमं वरदेववन्दनं, ततोऽनुलोमं विधिना प्रपूर्णम् । सुसंघसंप्रार्थनतस्ततस्ते, गता मुनीन्द्रा उदयादिपुर्याम् ॥ ३३२ ॥ आचार्यवर्यः स च नीतिसूरि ४६३ यष्ट- नन्दैकमितात्तु वर्षात् । (१९८३)
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy