Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका य. १४ गा ७ भिमुगुणप्रतिपादनम्
"शन्टेन महत्ता भूमियंदा रसति कम्पते ।
सेनापतिरमात्यश्व. राजा राष्ट्र च पीट्यते ॥१॥ इत्यादि । तथा अन्तरिक्षम्-जन्तरिममाकाशम्, तन भवमान्तरिक्ष गन्धर्षनगरादिकम् , तस्य शुभाशुभमचक शावमप्यान्तरिक्षम् । यथा--"कपिल सस्याताय, मालिप्ठ हरण गाम् ।
अध्यक्तवर्ण पुरते, वलक्षोभ न संशय. ||१|| गन्धर्वनगर स्निग्य, समाकार सतोरणम् ।
सौम्या दिश समाश्रित्य, राजस्तद्विजय करम् ||२|| इत्यादि । तथा-स्वमम् स्मशास्त्रम् । यथा-- करते है। (सर-स्वरम्) दसरा हे स्वरशास्त्र तथा (भोम-भौमम्) तीसरा भौमशास्त्र है। भीमशास्त्र वह दिखलाता है कि भूमि के कपन से शुभाशुभ कैसे जाना जाता है। कहा है
"शब्देन महता भमिर्यदा रमति कम्पते ।
सेनापतिरमालश्व, राजा राष्ट्र च पादयते" ॥१॥ ___अर्थात्-अगर भूमि पटे बडे शब्द के साथ कापती हो तो सेना
पति मत्री राजा और राष्ट को पीडा होती है ॥१॥ चौथा है (अन्तलिखि-आन्तरिक्षम् ) आकाशगत गन्धर्वनगर आदि को शुभाशुभ का प्रकट करना आन्तरिक्ष निमित्तजान है, जैसे---"कपिल सस्यघाताय, माजिष्ठ हरण गवाम् ।
अव्यक्तवर्ण कुरुते, बलक्षोभ न सशयः ॥ १॥ બીજુ છ વરશાસ્ત્ર તથા ત્રીજુ છે ભૌમશા, ભમશાસ્ત્ર એ બતાવે કે, ભૂમિના કપવાથી શુભાશુભ કઈ રીતે જાણી શકાય છે કહ્યું છે–
" शब्देन महता भूमिर्यदा रसति कम्पते । सेनापतिरमात्यश्च, राजा राष्ट्र च पीड्यते ॥ १ ॥"
અર્થાત– જે પૃથ્વી મોટા અવાજ સાથે કાપતી હોય તે સેનાપતિ, મત્રી રાજા અને રાષ્ટ્રને પીડા કારક છે
याथु अतलिक्ख-अन्तरिक्षम् सात नगर माहित नधन शला શુભને પ્રગટ કરવુ તે આતરિક્ષ નિમિત્તજ્ઞાન છે भ-- " कपिल सस्यघाताय, माजीष्ठ हरण गाम् ।
अव्यक्तवर्ण कुरुते, वल्क्षोभ न संशयः ॥१॥