SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 4 www.kobatirth.org तैत्तिरीयसंहिता त्वाभिमति॒घ्न इन्द्रा॑य त्वादि॒त्यव॑त॒ इन्द्रा॑य त्वा वि॒श्वदे॑व्यावते श्वात्रा Acharya Shri Kailashsagarsuri Gyanmandir . त्वा । अ॒भि॒िमा॒ति॒घ्न इत्य॑भिमाति -घ्ने । 'इन्द्रा॑य॒ । त्वा । आ॒दि॒त्यव॑त॒ इत्या॑दि॒त्यव॑ते॒ । 'इन्द्रा॑य वा । वि॒श्वदे॑व्यावत॒ इति॑ वि॒श्वदे॑व्य - व्र॒ते॒ । श्वा॒त्राः । स्थ । वृत्र॒तुर् इति॑ि वृ॒त्र - तुरैः । राधेगू इति॒ [का. १. प्र. ४. " चतुर्थं मिमीते - इन्द्राय त्वादित्यवत इति ॥ आदित्यैस्तद्वते ॥ 6 7 पञ्चमं मिमीते — इन्द्राय त्वा विश्वदेव्यावते इति ॥ विश्वे देवा एव विश्वदेव्याः । स्वार्थिको यत्, मन्त्रे सोमाश्व ' इति दीर्घः, मरुद्धृधादित्वात् पूर्वपदान्तोदात्तत्वम् । यद्वादेवा देव्यं, 'छन्दसि च' इति यत्प्रत्ययः । देवेषु वा साधु देव्यम्, विश्वं देव्यं येषामिति विश्वदेव्याः देवविशेषाः, तद्वते । ' बहुव्रीहौ विश्वं संज्ञायाम् इति पूर्वपदान्तोदात्तत्वम् । ' इन्द्राय स्वेन्द्राय त्वेति मिमीते ' इत्यादि ब्राह्मणम् ॥ *सं ६-४-४. क - अन्ततेर्वा ख. -- तृणातेर्वा. तं राजानं होतृचमसीयाभिरुपसृजति सोमेव [च] नयति-श्वात्रास्स्थेति ॥ श्वात्रास्स्थ आशुत्राः स्थ आशु त्रायकाः स्थ, आशु वा अभिमतसम्पादने वर्तमानाः स्थ । यूयं हे होतृचमसीया आपः । आशुपूर्वात्त्रायतेः 'आतोनुपसर्गे कः । अततेर्वा । औणादिकस्त्रप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । वृत्रतुरः वृ क. घ - सोमे वाचमसे वा अप उपनयति. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy