Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
1
1
समयार्थबोधिनी टीका प्र. क्षु. अ. ४ उ. १ स्त्रीपरीषं हनिरूपणम्
छाया—-मुक्ष्मेण तं परिक्रम्य छन्नपदेन स्त्रियो मन्दाः । उपायमपि ता जानंति यथा श्लिष्यन्ति भिक्षव एके ॥२॥ अन्वयार्थः -- (मंदा इथिओ) मन्दास्त्रियः = कामोद्रेकविधायितया विवेकविकला : (तं परिक्कम्म) तं साधु परिक्रम्य तत् समीपमागत्य (छन्नपण) छन्नपदेन कपटजालेन तं भ्रंशयन्ति (वा) ताः = स्त्रियः ( उच्चापि ) उपायमपि ( जाणंसु) जानंति (जहा एगे भिक्खुणी) यथा एके भिक्षत्रः - साधवः (लिस्संति) श्लिष्यन्ति तथाविधकर्मोदयात् वासु संगमुपयान्तीति ॥२॥
इस प्रकार के मनोभावों में स्थित साधु के समक्ष विवेकहीन स्त्री जनों के सम्पर्क से जो परिस्थिति उत्पन्न होती है, उसे सूत्रकार दिखलाते हैं-'सुमेणं तं' इत्यादि ।
ગ્
शब्दार्थ- 'मंदा इत्ओि-भन्दा स्त्रिषः' अविवेकिनी स्त्रियां 'सुमेणं 'सूक्ष्मेण' कपटले 'तं परिकम्म- तं परिक्रम्य' साधुके पास आकर 'छन्न`पएण–छन्नपदेन' कपटजालसे अथवा गूढार्थ शब्द से भ्रष्ट करने का प्रयत्न करती है 'ता- ताः ' वे स्त्रियाँ 'उन्वापि - उपायमपि' उपाय भी जाणति - जानन्ति' जानती है 'जहा एगे भिक्खुणी - यथा एके भिक्षवः" जिससे कोई साधु 'स्सिंति - श्लिष्यन्ति' उनके साथ संग करते हैं ||२॥
अन्वयार्थ -- कामोद्रेक उत्पन्न करने के कारण विवेकहीन स्त्रियाँ उस साधु के समीप आकर और कपट का जाल बिछाकर उसे भ्रष्ट करती है । वे उपाय को भी जानती हैं और समझती हैं कि कोई कोई આ પ્રકારના સંકલ્પપૂર્ણાંક સાધુપર્યાંય સ્વીકારનાર સાધુની સાથે વિવેક હીન સ્ત્રીઓના સપ થવાથી જે પરિસ્થિતિ પેદા થાય છે, તેનુ સૂત્રકાર वेनिरे छे.- 'सुसेणं तं' त्याहि
+16
शदार्थ–‘मंदा इत्थिओ-मन्दा स्त्रियः' अविवेऽवाणी स्त्रिया 'सुहुमेणं- सूक्ष्मेण' ४पटथी 'तं परिषत्म-तं परिक्रम्य' साधुनी यासे भावीने 'छन्नपएण छन्नपदेन કપટ જાળથી અથવા ગૂઢ અર્થવાળા શબ્દેથી સાધુને ભ્રષ્ટ કરવાના પ્રયત્ન કરે छे. 'ता- ताः' ते स्त्रियो 'उत्रायपि - आचमपि' उपाय पाये 'जाणंति - जानन्ति ' ये छे. 'जहा एगे भिक्खुणो-यथा एके भिक्षत्रः' लेनाथी अर्ध अर्थ साधु ' लिस्संति - श्लिष्यन्ति' तेनी साथै सग उरी से छे.
સુત્રા —વિવેકહીન સ્ત્રીએ તે સાધુની પાંસે આવીને, પરજાળ બિછાવીને ક્રામેદ્રેક ઉત્પન્ન કરનારી પેાતાની ચેષ્ટાઓ દ્વારા તે સાધુને સયમ ભ્રષ્ટ કરે છે. તેએ તેને સાવવાની યુક્તિએ જાણતી હોય છે અને સમજતી