Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
"
.
..
समयार्थवोधिनी टीका प्र. श्रु. अ. ८ उ.१ वीर्यस्वरूपनिरूपणम् .-...-...- ६९७ कृतकारिनानुमतिभिश्च नवमभेदमतिक्रमं कथमपि न कुर्यात् । तथा-'सचओ' सर्वतः-चायत आभ्यन्तरतश्च, 'संवुडे' संवृतः--गुमः, तथा-'दंते' दान्त:इन्द्रियनोइन्द्रियदमनकारका, एवंभूतः सन् 'आयाण' आदानम्-उपादान-मोक्ष स्य कारगम्, सम्यग्दर्शनज्ञानचारित्ररूपम् 'सुसमाहरे' सुपमाहरेत्. सु-सुष्टु -उद्युक्तः सम्यग्र विस्रोत सिकारहितः सन् बाहरेत्-आददीव । मनसा वचसा वा कस्यापि माणिनः पीडनं नेच्छन् किन्तु बाह्याभ्यन्तरतो गुम इन्द्रियनिग्रहं कुर्वन् समितिगुप्त्या संयमपालनं कुर्यादिति भावः ॥२०॥ मूलम्-कडं च कन्जमाणं च आगमिस्सं च पावगं ।
सई ते गाणुजाणंति आयगुत्ता जिइंदिया ॥२१॥ . छाया-कृतं च क्रियमाणं च आगमिष्यच्च पापकम् ।
सचे तं नावजानन्ति अत्मगुप्ता जितेन्द्रियाः॥ गया। इसका अभिप्राय यह हुआ कि मन, वचन और काय से तथा कृत, कारित और अनुमोदना से नौ भेद वाला अतिक्रमे न करे। तथा बाह्य और आभ्यन्तर रूप से संवृत हो, इन्द्रियों का और मन का दमन करने वाला हो। इन विशेषणों से युक्त होकर साधु मोक्ष के कारण सम्यग्दर्शन, ज्ञान चारित्र और तप को शंकारहित होकर ग्रहण करे। ___ भावार्थ यह है कि-साधु किसी भी प्राणी को पीड़ा देने की इच्छा न करे । भीतर और बाहर से गुप्त हो दान्तेन्द्रिय हो और समिति गुप्ति आदि का पालन करे ॥२०॥ છે. અર્થાત્ શરીરથી હિંસા ન કરવી તેમ કહેવાની આવશ્યકતાજ ઉપસ્થિત થતી નથી.
* કહેવાનો આશય એ છે કે-મન, વચન, અને કાયાથી તથા કૃતકારિત અને અનુમોદનાથી નવ પ્રકારને અતિક્રમ કરે નહીં તથા બાહા અને અશ્વેતર રૂપથી સંવત રહેવું. ઇંદ્રિય અને મનનું દમન કરવું. આ વિશેષ
થી યુક્ત થઈને સાધુએ મોક્ષના કારણે સમ્યગું દર્શન જ્ઞાન, ચારિત્ર અને તપ વિના શંકાએ ગ્રહણ કરવા.
આ કથનને ભાવાર્થ એ છે કે–સાધુએ કઈ પણ પ્રાણીને પીડે પહો ચાડવાની ઈચ્છા ન કરવી બહાર અને અંદરથી ગુપ્ત રહેવું. દાનેન્દ્રિય થઇને સમિતિગુપ્તિ વિગેરેનું પાલન કરવું. ૨૦
सू० ८८
.