Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
F
समयार्थबोधिनी टीका प्र. श्रु. अ. ४ उ. २ स्खलितचारित्रस्य कर्मबन्धनि० ३२५ सुविमुक्तः- रागद्वेषात्मक स्त्री संपर्केण रहितः (आमोक्खाए) आमोक्षाय - मोक्षपर्यन्तम्. ( परिवज्जासि) परित्रजेन - संयमानुष्ठानं कुर्यात्, (तिवेमि) इत्यहं ब्रवीमि - कथयामीति ||२२||
टीका- 'धूयरए' धूतरजाः - धूतमपनीतं रजः स्त्रीपश्वादिसंपर्कजनितं मलं येन स धूनरजाः । 'धूयमोहे' धूतमोह:- धूनः अपनीतः मोडो रागद्वेषरूपो येन स धूतमोहः । 'से वीरे' स वीरः प्रभुः 'इच्चेवमाहु' इत्येवमाहु 'तम्हा' अज्झत्थ विरुद्धे' यस्मात्. स्त्रीसंपर्करहितो रागद्वेपविमुक्तव । तस्मात् अध्यात्मविशुद्धः स भिक्षुः । विशुद्ध रागद्वेषाभ्यां रहितम् अध्यात्मं अन्तःकरणं यस्य सः अध्यात्मविशुद्ध भिक्षुः । 'सुविमुक्के' सुविमुक्तः स्त्र्यादिसंपर्करहितः | 'आमोक्खाए' आमोक्षाय- अशेषकर्मक्षयपर्यन्तम् 'परिव्वर' परिव्रजेत्, संयमाऽनुष्ठानेन परिव्रजेत्, संयमायोद्योगवान्
M
"
आत्मा वाला और रागद्वेषजनक स्त्रीसम्पर्क से रहित भिक्षु मोक्षप्राप्ति पर्यन्त संगम का अनुष्ठान करे । त्ति वेमि- ऐसा मैं कहता हूँ ॥ २२ ॥
टीकार्थ - जिसने स्त्री पशु आदि के सम्पर्क से उत्पन्न होने वाले मल (पाप) को हटा दिया है, तथा रागद्वेष रूप मोह को नष्ट कर दिया है, उस वीर प्रभु ने इस प्रकार कहा है । इस कारण राग और द्वेष से रहित अन्तःकरण वाला तथा स्त्रीसम्पर्क से रहित भिक्षु साधु तब तक संयमानुष्ठान करता रहे जब तक उसे मोक्ष प्राप्त न हो जाय ।
આત્માવાળા, રાગદ્વેષ જનક સ્રીસ પકથી રહિત સાધુએ મેક્ષપ્રાપ્તિ થાય ત્યાં सुधी संयमनी व्याराधना श्वी लेये. 'त्ति वेमि' मेवु हु हु छु |२२|
टीअर्थ--?] खी, पशु महिना साथी उत्पन्न थनाश २०४ (चाय) ને દૂર કરી નાખ્યુ છે, જેણે રાગદ્વેષ નિત મેાહના નાશ કરી નાખ્યા છે, એવા મહાવીર પ્રભુએ આ પ્રમાણે પ્રરૂપણા કરી છે. તેથી રાગ અને દ્વેષથી જેનુ' અન્તઃકરણ રહિત છે અને જેણે સ્રીસ પકના સર્વથા પરિત્યાગ કર્યું છે, એવા સાધુએ સંયમની આરાધના કર્યાં કરવી જોઇએ તેણે કયાં સુધી સ‘યમની આરાધના કર્યાં કરવી ? આ પ્રશ્નને જવાબ એ છે કે-મેાક્ષપ્રાપ્ત થાય ત્યાં સુધી તેણે સંયમની આરાધના કરવી જોઈ એ,