Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
vide
मूत्रकृताङ्गसूत्रे छाया--अल्पपिण्डाशी पानाशी, अल्पं भाषेत मुव्रतः।
- क्षान्तोऽभिनिवृतो दान्तो, बीतगृद्धिः सदा यतेत ॥२५॥ :- अन्वयार्थ:--(अप्पपिंडासि) अल्मपिण्डाशी-अल्पाहारकरणशीलः (पाणासि) " पानाशी-अल्पजलाभ्यवहरणवान् (सुब्बए) मुबा-साधुः (अप्पं भासेज्ज) अल्पं• परिमितं च भाषेत (खंते असिनिव्वुडे) क्षान्त:-क्षान्तिप्रधानः अभिनितो लोभादिजयान्निरातुरः (दंते वीतगिद्धी सदा जए) दान्तो-जितेन्द्रियः वीतगृद्धि:आशंसादोषरहितः सदा-सर्वदा सर्वकालं संयमानुष्ठाने यतेत-यत्नं कुर्यादिति।२५। 'अपपिंडासि इत्यादि।
शब्दार्थ--'अप्पपिंडास्सि-अल्प पिण्डाशी' साधु उदर निर्वाहके ‘लिये अल्प आहार करे 'पाणासि-पानाशी' और जल पान भी थोडा करे 'सुब्बए-सुत्रतः साधु पुरुष अप्पं भासेज्ज-अल्पं भाषेत' थोडा घोले अर्थात् विना प्रयोजन न बोले 'खंते अमिनिम्बुडे-क्षान्तः अभि. निर्वृतः' एवं क्षमाशील लोभादिरहित 'दंते वीत गिद्धी-दान्तः बीतगृद्धिा' ‘जितेन्द्रिय और विषय भोग में आसक्ति रहित होकर सदा संयमका
अनुष्ठान करे ॥२५॥ 5 अन्वयार्थ-साधु अल्पाहारी हो, अल्प जल का पान करे, अल्प भाषण करे, क्षमाशील हो, लोभ आदि को जीत कर आतुरतारहित हो, जितेन्द्रिय हो और शृद्धि रहित हो। सदा संयमानुष्ठान में उद्योग करने वाला हो ॥२५॥ ___ 'अपरिडासि' या
शwar - अप्पपिंडासि-अल्पपिण्डाशी' साधु ६२ निवड माटे म५ . भाडा२ ४३ 'पाणासि-पानाशी' ने पान ५५५ 'सुव्वए-सुव्रतः' साधु ५३५ 'अप्पं मासेज्ज-अल्प भापेत' थोडमा अर्थात् अयान २ म. नही खते अभिनिव्वुडे-क्षान्तः अभिनिवृतः' क्षमाशील सोमाथि २डित 'दंते वीतगिद्धी-दान्तः वीतगृद्धि.' तेन्द्रिय तथा विषयागीमा मारठित विनाना થઈને સદા સંયમનું અનુષ્ઠાન કરે આરપાર - અયાર્થ–સાધુએ અલ્પાહારી હોવું જોઈએ. અ૫જલનું પાન કરવું
જોઈએ અ૯૫ બોલવું જોઈએ. લેભ વિગેરેને જીતીને આતુર પણ વિના કે રહેવું. જીતેન્દ્રિય થવું અને ગૃદ્ધિ-આસક્તિ વિના રહેવું. તથા હમેશાં સંય
મના અનુષ્ઠાનમાં ઉદ્યોગ પરાયણ રહેવું જોઈએ. પર પો