Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्री वीतरागाय नमः जैनाचार्य-जैनधर्मदिवाकर-पूज्य-श्री-घासीलालव्रतिविरचितया समयार्थ
प्रबोधिन्याख्यया व्याख्यया समलकृतं श्री सूत्रकृताङ्गसूत्रम्
॥ मंगलाचरणम् ॥
( इन्द्रवज्रान्तर्गतवालानामकच्छन्दः) श्रीवर्द्धमानं गुणसन्निधानं, सिद्धालये शाश्वतराजमानम् । धर्मोपदेशादिविधेनिंदानं, नमामि भक्त्या जगतीप्रधानम् ॥१॥ श्री सूत्रकृताङ्गका हिन्दी अनुवाद ॥
- मङ्गलाचरण - 'श्रीवर्द्धमान' इत्यादि।
गुणों के निधान, मुक्ति में सदा के लिये विराजमान, धर्म के उपदेश आदिकी विधि के कारणभूत और भूतल पर प्रधान श्री वर्द्धमान भगवान् को मैं भक्तिपूर्वक नमस्कार करता हूं ॥१॥
સૂત્રક્તાંગને ગુજરાતી અનુવાદ
-भगवायर"श्रीवर्द्धमान" त्या
ગુણેના ભંડાર, મુક્તિમાં સદાને માટે વિરાજમાન, ધર્મના ઉપદેશ આદિની વિધિના કારણભૂત, અને ભૂતલ પર પ્રધાન (શ્રેષ્ઠ) એવા શ્રી વર્ધમાન ભગવાનને
मतिमा ५५४ नभ२४.२ ४३ छु ॥१॥