Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
प्रथमः प्रस्तावः ।
तत्र नैषधिको मुख्यान् यथास्थानं दशत्रिकान् । ख्यापयन् परया भक्त्या विदधे चैत्यवन्दनाम् ॥ ७७ ॥ ततः साधूनमस्कृत्य प्रत्याख्यानं विधाय च । अतिथीनां संविभागं चकार च महामतिः ॥ ७८ ॥ अन्यदप्यखिलं धम्मकर्म शर्मनिबन्धनम् । आङ्गिकं रात्रिकं चैव धनदत्तो व्यधात्म धीः ॥ ७ ॥ अथ धम्मप्रभावन तुष्टा शासनदेवता । ददौ तस्मै पुत्रवरं प्रत्यक्षीभूय साऽन्यदा ॥ ८० ॥ पुत्त्रे गर्भागते रात्रिशेषे श्रेष्ठिन्यदक्षत । खग्ने हेममयं पूर्ण कलशं मङ्गलावृतम् ॥ ८१ ॥ जातश्च समये पुत्रस्ततः कृत्वोत्सवं गुरुम् । तस्मै मङ्गलकलश इत्याख्यां तत्पिता ददौ ॥ ८२ ॥ कलाभ्यासपरः सोऽथाष्टवर्षप्रमितोऽन्यदा।। तात त्वं कुत्र यासीति पप्रच्छ पितरं निजम् ॥ ८३ ॥ सोऽवदवत्स गत्वाहमाराम प्रतिवासरम् । ततः पुष्पाणि चानीय करोमि जिनपूजनम् ॥ ८४ ॥ ययो पित्रा सहान्येास्तत्र सोऽपि कुतूहली। आरामिकोऽवदत्कोऽयं बालो नेत्र विशालकः ॥ ८५ ॥ ज्ञात्वा च श्रेष्ठिपुत्रं तं तस्मै सोऽपि ददो मुदा । नारङ्गकरुणादीनि सुस्वादूनि फलान्य लम् ॥ ८६ ॥
(१) क फलान्यपि।

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104