Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 32
________________ श्रीशान्तिनाथचरित्रे अहो कुधीरमात्यस्य पापकर्म विधायिनः । येनादोषाऽपि मत्युत्री सदोषा विहिता कथम् ॥ ६८ ॥ सिंहं पुनरपि प्रेष्योज्जयिन्यां निजनन्दिनीम् । सकान्तां स समानाय्य सच्चक्रे च यथाविधि ॥ ७० ॥ अमात्यं धारयित्वा तं मार्यमाणं महीभुजा। मङ्गलो मोचयामास गाढाभ्यर्थ नया नृपात् ॥ ७१ ॥ जामातुरुपरोधन मया मुक्तोऽसि पाप रे । इति विब्रुवता राज्ञा सोऽथ निर्वासितः पुरात् ॥ ७२ ।। अपुत्रः सोऽथ भूपालो मेने जामातरं सुतम् । तत्रैवानाययामास तन्माता पितरावपि ॥ ७३ ॥ अन्ये धुर्मन्त्रिसामन्तसंमत्योत्सवपूर्वकम् । मङ्गलकलसं राज्ये सुधी: स्थापयति स्म सः ॥ ७४ ॥ यशोभद्राभिधानानां सूरीणां चरणान्तिके । सुरसुन्दरभूपालः परिव्रज्यामुपाददे ॥ ७५ ॥ राज्य संस्थापितः कोऽपि वणिगजातिरितीर्थया । प्रत्यन्तपार्थिवा राज्यं हतुं तस्योपतस्थिरे ॥ ७६ ॥ सेनया चतुरङ्गिन्या महितेन महौजसा। दृढ पुण्यप्रभावन जिता: सर्वेऽपि तेन ते ॥ ७७ ॥ शान्तामित्रस्य तस्याथ राज्यं पालयतः सतः । पत्नयां त्रैलोक्यसुन्दयी सुतोऽभूज्जयशेखरः ७८ ॥ म च राजा निजे देश जिनचैत्यान्यनेकशः । जिना रथयात्राश्वेत्यादिधर्ममकारयत् ॥ ७ ॥

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104