Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
Catalog link: https://jainqq.org/explore/009705/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ UNIVERSITY OF TORONTO 3 1761 003820297 Ajita Prabhacarya Shantināthacaritram BL 1373 545 A6 1904 Page #2 --------------------------------------------------------------------------  Page #3 -------------------------------------------------------------------------- ________________ BIBLIOTHECA INDICA: Cababasaravanas abas avalavan COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL NEW SERIES, No. 1200. SIR:WILLAMJONES avavawawa MDCCXLVI-MDCCXCIV श्रीशान्तिनाथचरित्रम् । CRI CANTINĀTKA ÇARITRA CRĨ AJITA PRABHACARYA. EDITED BY MUNI INDRAVIJAYA DISCIPLE OF CĂSTRA VIÇÄRADA JAINĀCĀRYA CRI VIJAYA DHARMA SURI. CasayaVaRawaaaa avavavavasanayasas alasasasasai alasan asas alas kakavas BY FASCICULUS I. Calcutta: PRINTED BY UPENDRA NATHA CHAKRAVARTI, AT THE SANSKRIT PRESS. AND PUBLISHED BY THE ASIATIC SOCIETY, 57, PARK STREET. 1909. Page #4 -------------------------------------------------------------------------- ________________ LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE ASIATIC SOCIETY OF BENGAL. No. 5, PARK STREFT, CACUTTA, AND OBTAINA LE FROM THE SOCIETY'S AGENTS, MR. BERNARD QUARTICH, 11. GRAFTON STREET, NEW BOND STREET, LONDON, W., AND MR. OTTO HARRASSOWITZ, TOOKSELLER, LEIPZIG, GERMANY. Complete copies of those works marked with an asterisk cannot b/supplied.-sore of the Fasciculi being out of stock. BIBLIOTHECA INDICA. Sanskrit Series Advaita Brahma Siddhi, Fasc. 2, 4@/10/ each Advaitachinta Kaustubha, Fasc. 1-3@/10/ each ... *Agni Purana, Fasc. 3-14 @ /10/ each.. Aitareya Brahmana, Vol. 1, Fasc. 1-5; Vol. II, Fasc. 1-5; Vol. III, Fasc. 1-5, Vol. IV, Fasc. 1-8 @ /1/ each Aitereya Lochana. Anu Bhashya, Fasc. 2-5 @ /10/ eac Aphorisms of Sardilya, (English) Fasc. 1@1... Aṣṭasahasrika Pr jñāpāramitā. Fasc. 1-6@/10/ each *Atharvana Upan shad, Fase 3-5 @ /10/ each Atmatattaviveka, Fasc. I. @10/ eacl: Acvavaidyaka, Fasc. 1-5 @ 10/ each ⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀ ⠀⠀⠀⠀⠀⠀⠀ Rs. 1 Avadana Kalpalată, (Sans. and Tibetan) Vol. 1, Fasc. 1-6; Vol. II. Fasc. 1-5 @1/each... A Lower Ladakhi version of Kesarsaga, Fasc. 1--3 @ 1/ each Balam Bhatti, Vol. I, Fasc. 1-2, Vol 2, Fasc. 1 (a /10/ e ch Baudhayana S'rauta Sutra, Fasc. 1-3 Vol. II, Fase 1/10/each *Bhamati, Fasc. 4-8 @ /10/ each Bhatta Dipika Vol. I, Fasc. 1-5 @ /10 each Brahma Sutra, Fasc. 1 @ /10/ each Bṛhaddevatā Fasc. 1-4 @ /10/ each Brhaddharma Purapa Fasc 1-6 @ 10, each Bodhiearyavatara of Cantideva, Fasc. 1-5@/10/ each Catadușani, Fasc. 1-2 @ /10/ each Catalogue of Sanskrit Books and MSS., Fasc. 1-4 @ 2/ each Catapatha Brahmana, Vol 1, Fasc. 1-7, Vol II, Fasc. I-5, Vol. III, Fasc. 1-7 Vol. 5, Fasc. 1-4 @ 10/ each Vol. 6, Fasc. 7 Ditto Çatasahasrika Prajñāpāramitā Part, I. Fasc. 1--12@/10/ each.. Caturvarga Chintamani, Vol. II, Fasc. 1-25; Vol. III. Part I, Fase. 1-18. Part II, Fasc. 1-10. Vol IV. Fasc. 1-6@/10, each Vol. 4. Fasc. 7 Clockavartika, (English) Fasc. 1-6 @ 1/4/ each Crauta Sutra of Apastamba, Fasc. 9-17 @ /10/ each Ditto Katha Sari: Sagara, (English) Fasc. 1-111/4/ each *Kurina Purana, Fasc. 3-9 @ /10/ each Lalita-Vistara, (English) Fasc. 1-3 @ 1/- each *Lalitaristara. Fasc. 3-6 @ /10/ each Madana Parijat, Fasc. 1-11 @ /10/ cach Mala-blasya-pradipodyota, Vol. 1, Fasc. 1-9; Vol. II, Fasc. 1-12 Vol II Farc 1/10/ each Menutil-5 Sangrahia. Fasc. 1-3 @ /10/ each 42213103 1312633023318 60802401 ++ 67 200 240 ⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀ ⠀⠀⠀⠀⠀⠀⠀ www Ditto Çankhayana, Vol. I, Fasc. 1-7; Vol. 11, Fasc. 1-4, Vol. III, Fase 1-4@/10' each; Vol 4, Fasc. 1 Gri Bhashyam, Fc 1 3 /10/ each ... Dana Kriya kaumudi, Fasc. 1--2 @ /10/ each Gadadhar Pad hati Kalasara Vol. 1, Fasc. 1-7 @,10/ each Ditto Acharavaralı Vols. II, Fasc. 1-3 @ /10/ each Gobhiliya Gribya Sutra, Fasc. 4-12@10/ each Ditto Vol. II. Fasc. Kala Vita, Fasc. 1-7 @ /10/ each Katantra, l'asc. 1-6 @ 12/ each 1 14 2 14 14 1 7 36 6775 10 1 444 4 5 8 A 4 14 0 14 2 2 2. 10 CHTGEV33 14640468と 8 12 649 1 11 14 4 S 1 0 Page #5 -------------------------------------------------------------------------- ________________ AAR ITO HIBRARY AUG21 1968 अहम् । CASITY OF TOPON श्रीधर्मविजयगुरुभ्यो नमः । BL श्रीअजितप्रभाचार्यविरचितम्। 1373 श्रीशान्तिनाथचरित्रम्। 5450 1१०१ श्रेयोरत्नाकरोद्भतामहलक्ष्मीमुपास्महे । स्मृहयन्ति न के यस्यै शेषश्रीविरताशयाः ॥ १ ॥ वृषण भाति यो ब्रह्मकता लक्ष्मगतेन वा । इत्यन्वर्थाय तस्मै 'श्रीवृषभस्वामिने नमः ॥ २ ॥ येऽन्तरङ्गारिषड्वर्गोपसर्गोग्रपरीषहैः ।। न जितास्तेऽजितस्वामिमुख्या नन्दन्तु तीर्थपाः ॥ ३ ॥ कृतारिष्टतमःशान्तिश्चारुहेमतनुद्युतिः । प्रत्यादिष्टभवभ्रान्तिः श्रीशान्तिर्जयताज्जिन: ॥ ४ ॥ ग्रहिव्रतोपमा यस्य भवा: श्रोटशुभावहाः । शान्तिनाथस्य तस्यैव चरित्र कोरीयाम्यहम् ॥ ५ ॥ जम्बूहीपस्य भरते क्षेत्रेऽत्रैव हि पत्तनम् । अस्ति रत्नपुरं नाम नररत्ननिवासभूः ॥ ६ ॥ (१) ख घ श्रीश्रषभ-। (२) घ रहिव्रतमिताः । Page #6 -------------------------------------------------------------------------- ________________ श्रीशान्तिनायचरित्र आसोद्दासोक्तारातिश्चारुनीतिमहामतिः । रूपलक्ष्मया 'रतिपतिः श्रोषेणस्तत्र भूपतिः ॥ ७॥ दानमानप्रियालापैः सदा तेनाभिनन्दिता। तस्याभिनन्दिता रानी द्वितीया सिंहनन्दिता ॥ ८ ॥ सा पूर्वप्रेयसी राज्ञ ऋतुस्नानाभिनन्दिता । समधातुः शयनीये सुखसुप्ताऽन्यदा निशि ॥ ८ ॥ स्वप्नेऽपश्यन्त्रिजोत्सङ्गवर्तिनौ भानुमालिनी । प्रध्वंसितान्धतमसौ सूर्याचन्द्रमसौ समम् ॥ १० ॥ (युग्मम्) कथयामास सा भर्नुस्तं स्वप्नं मुदिता प्रगे। तत्फलं सोऽपि विज्ञाय शशंसैवं प्रसन्नवाक् ॥ ११ ॥ युग्मजातो भुवि ख्याती कुलोद्योतविधायिनी । स्वप्नेनानेन हे देवि तव पुत्री भविष्यतः ॥ १२ ॥ बिभ्रत्युभावथो गर्भो सा राज्ञी शुशुभेऽधिकम् । उपकर्तृकतज्ञी हि दधानेव वसुन्धरा ॥ १३ ॥ सम्पूर्णसमये साऽथ सुषुवे तनयहयम् । विधिप्रयुक्ता सन्द्रीतिरर्थधर्माविवावनौ ॥ १४ ॥ इन्दुषेणबिन्दुषेण इति नाम्नी तयोः शुभे । चकार तत्पिता हृष्टो महोत्सवपुरःसरम् ॥ १५ ॥ अष्टवर्षप्रमाणी ती कलाचार्यस्य सन्निधौ। कलाभ्यासं विदधतुः क्रमात्प्राप्तौ च यौवनम् ॥ १६ ॥ (१) क रतिपतिस्तत्र श्रीघे या भूपतिः । Page #7 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । इतश्चात्रव भरते देश मगधनाम नि । वियाऽभिराम: सवामोऽस्त्यचलग्राम'नामकः ॥ १७ ॥ तत्राभूद्धरणिजटाभिधानो हिजपुङ्गवः । वेदवेदाङ्गतत्त्वज्ञो यशोभद्रा च तत्प्रिया ॥ १८ ॥ स नन्दिभूतिथीभूती यशोभद्राभवौ सुतौ। यत्नतः पाठयामास वेदशास्त्रमहर्निशम् ॥ १८ ॥ दास्या कपिलया जातः कपिलोऽप्यस्य नन्दनः । स तु जातिविहीनत्वादतिप्रज्ञाधिकोऽभवत् ॥ २० ॥ स्वपित्रा पाठ्यमानो तो शृण्वान: कपिलोऽय सः । जन्ने चतुर्दशविद्यास्थानविज्ञानकोविदः ॥ २१ ॥ ग्टहान्निसृत्य यज्ञोपवीतयुग्मं वहंस्तत: । महाब्राह्मणमात्मानं मन्यमानोऽभ्रमद्भवि ॥ २२॥ स प्राययो रत्नपुरे सत्यकिर्नाम तत्र च । उपाध्यायो बहन छात्रान वेदपाठमकारयत् ॥ २३ ॥ पप्रच्छ कपिलश्छात्रान् वेदोपनिषदं तथा । यथा नोत्तरमेतस्मै दातुमीशा इमे ऽभवन् ॥ २४ ॥ विज्ञाय तं महाप्राज्ञमुपाध्यायो निजे पदे। स्थापयामास को नाम गुणेन लभते पदम् ॥ २५ ॥ उपाध्यायस्य तस्यासोज्जम्बुका नाम रोहिनी । तत्कुक्षिसम्भवा पुत्री सत्यभामाऽभिधा तथा ॥ २६ ॥ ११) ग -संचा । Page #8 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र योग्योऽयमिति तां तस्मा उपाध्यायो ददौ मुताम् । रममाणस्तया साई तत्रास्थात्कपिल: सुखम् ॥ २७॥ उपाध्यायस्य मान्योऽयमिति लोकैरपूज्यत । विद्दत्कथासु सर्वत्र क्रियते स्म निदर्शनम् ॥ २८ ॥ जगज्जीवातुधान्यौघटणवृद्धिविधानतः । परिरक्षितदुष्कालो वर्षाकालोऽन्यदाऽभवत् ॥ २८ ॥ तस्मिंश्च समयेऽन्येद्यः कौतुको कपिलो ययौ। रात्री प्रेक्षणकालोककृते देवकुलादिषु ॥ ३० ॥ महत्यामथ यामिन्यामन्धकार निरन्तरे । वर्षत्यम्बुधरे गेहमागच्छन् ‘स व्यचिन्तयत् ॥ ३१ ॥ मार्गो निःसञ्चरस्तावत्तमसाऽन्तरितेक्षणम् । विश्वं प्रवर्त्तते तत्किं वस्त्रे आीकरोम्यहम् ॥ ३२ ॥ विचिन्त्येदमथो कक्षान्तरे प्रक्षिप्य वाससी। स सत्त्वरमुपेयाय नग्नीभूतो निजे रहे ॥ ३३ ॥ परिधाय ततो वस्त्रे प्रविवेश ग्रहान्तरे । तद्भार्या तं बभाषे ऽथ ढौकयित्वाऽन्यवाससी ॥ ३४ ॥ अग्रेतने जलक्लिन्ने मुञ्च त्वं नाथ चीवरे । इमे च परिधहीति भणितः कपिलो ऽब्रवीत् ॥ ३५ ॥ पश्य प्रिये नहि लिने मन्त्रशक्त्या ममाम्बरे । करस्पर्शात्तत्प्रियाऽपि ते विवेद तथाविधे ॥ ३६ ॥ (१) क सोऽप्यचिन्तयत् । Page #9 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । दृष्ट्वा च विद्युदुद्योतेनाङ्गमस्य जलार्दितम् । सैवं 'विचिन्तयामास सत्या दर्भाग्रतीक्ष्णधीः ॥ ३७ ॥ नूनं दृष्टिभयादेष गोपयित्वाऽम्बरे पथि । नग्न एव समायातो वृथाऽऽत्मानं प्रशंसति ॥ ३८ ॥ अनया चेष्टया नैष कुलीनोऽपि विभाव्यते । तदस्य गृहवासेन मम हन्त विडम्बना ॥ ३८ ॥ इत्यन्तश्चिन्तया मन्दरागा तस्मिन् बभूव सा । तथापि सममेतेन गृहवासमपालयत् ॥ ४० ॥ कपिलस्य पिता सोऽथ ब्राह्मणः कर्मदोषतः । बभूव विभवक्षोणो भूरिविद्याधनोऽपि सन् ॥ ४१ ॥ ज्ञात्वा विभूतिमन्तं तं कपिलं लोकपूजितम् । आगात्प्राघुणकोऽन्येद्युस्तद्गृहेऽसौ धनाशया ॥ ४२ ॥ भोजनावसरे सोऽथ विभिन्नः समुपाविशत् । कपिलो निजतातस्य व्यपदिश्य मिषान्तरम् ॥ ४३ ॥ ततस्तस्या विशेषेणाभवद्भान्तिर्मनोगता । रहः पृष्टश्च विप्रोऽसौ तया शपथपूर्वकम् ॥ ४४ ॥ किमयं तात युष्माकमङ्गजो वा परो न्विति । तेनाऽपि सर्वमेतस्यै तदाख्यातं यथातथम् ॥ ४५ ॥ दत्त्वा यथोचितं किञ्चिद्दिसृष्टः कपिलेन सः । विप्रो जगाम धरणिजटाख्यो नगरे निजे ॥ ४६ ॥ (१) क व्हिचि- । Page #10 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र विरक्ता सत्यभामा सा कपिलस्य रहात्तत: । गत्वा श्रीषेणभूपालं कृताञ्जलिरथावदत् ॥ ४७ ॥ देव त्वं जगतीपालो लोकपालश्च पञ्चमः । दीनानाथाशरण्यानां सर्वेषां त्वं गति: 'किल ॥ ४८ ॥ ततः कुरुष्व कारुण्यं ममाप्युपरि भूपते । प्रत्यूचे पार्थिवस्तां हि किं ते दुःखस्य कारणम् ॥ ४८ ॥ पूज्यस्तावदुपाध्यायस्तस्य त्वमसि नन्दिनी। गेहिनी कपिलस्यापि मान्यस्त्वत्पितुरेव यः ॥ ५० ॥ उवाच सत्यभामेवमस्ति राजन् परं मम । भर्ता यः कपिलो नाम सोऽकुलीनत्वदूषितः ॥ ५१ ॥ राज्ञाऽथ कथमित्युक्ता राज्ञोऽग्रे साऽपि सूनृताम् । तत्कथां कथयामास भूयश्चैवमभाषत ॥ ५२ ॥ अमुष्य ग्रहवासेन पर्याप्तं मम सर्वथा। तथा कुरु महीनाथ यथा शीलं चराम्यहम् ॥ ५३ ॥ आकार्य भूभुजाऽभाणि साञ्जसं कपिलोऽथ सः । विरता रहवासस्य भद्रेयं त्वप्रियेत्यलम् ॥ ५४ ॥ तदिमां विगतस्नेहां मुञ्च त्वं स्वपरिग्रहात् । यथाऽसौ पिटगेहस्था कुर्याद्धर्म कुलोचितम् ॥ ५५ ॥ कपिलोऽप्यब्रवीद्देव क्षणमप्यनया विना। न स्थातुमहमोशोऽस्मि तदियं मुच्यते कथम् ॥ ५६ ॥ (१) घ प्रभो। २) घ टरिणी। Page #11 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । राजा तु सत्यभामा सा पुन: पृष्टाऽब्रवीदिति । नैतस्माद्यदि मे मोक्षस्तन्मरिष्यामि निश्चितम् ॥ ५७ ॥ राज्ञोचे कपिलो भूयो हंहो धृत्वा बलादमूम् । स्त्रीहत्यां किं करोषि त्वं किं बिभषि न पाप्मन: ॥ ५८ ॥ अस्मद्राज्ञीसमीपस्था तिष्ठत्वेषा यथासुखम् । दिनानि कत्यपौत्युक्तो मेनेऽसौ कपिलोऽपि तत् ॥ ५८ ॥ सत्यभामा विनीता सा कुर्वाणा शोलरक्षणम् । राजराज्ञीसमीपस्था गमयामास वासरान् ॥ ६० ॥ सूरिविमलबोधाख्यो विहरनवनीतले । तत्रागत्य पुरेऽन्येास्तस्थौ स्थाने यथोचिते ॥ ६१ ॥ सूरेरागमनोदन्तमाकर्ण्य जनतामुखात् । ययौ तहन्दनाहेतोः श्रीषणपृथिवीपतिः ॥ ६२ ॥ सूरिं नत्वा यथास्थानमुपाविक्षन्महीपतिः । तमुद्दिश्य मुनीन्द्रोऽथ विदधे धर्मदेशनाम् ॥ ६३ ॥ मनुष्यकादिसामग्री सम्प्राप्यापि प्रमादिनः । ये धर्म नानुतिष्ठन्ति तेषां जन्म निरर्थकम् ॥ ६४ ॥ जैन धर्म समाराध्य भूत्वा विभवभाजनम् । प्राप्ता: सिद्धिसुखं ये ते श्लाघ्या मङ्गलकुम्भवत् ॥ ६५ ॥ तद्यथा उज्जयिन्यां महापुयां वैरिसिंहो महीपतिः । सोमचन्द्रा च तद्भार्या धनदत्तश्च श्रेष्ठाभूत् ॥ ६६ ॥ (१) क घ ङ अथ तत् । Page #12 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र धर्मार्थी सुविनीतात्मा सत्यशीलदयान्वितः । गुरुदेवार्चनप्रीत: स श्रेष्ठी धनदत्तकः ॥ ६७ ॥ सत्यभामेति तद्भार्या शौलालङ्गतिशालिनी। पत्यो प्रेमपरा किं त्वपत्यभाण्ड विवजिता ॥ ६८ ॥ साऽन्यदा रेष्ठिनं पुत्रचिन्ताम्लानमुखाम्बुजम् । दृष्ट्वा पप्रच्छ हे नाथ किं ते दुःखस्य कारणम् ॥ ६८ ॥ श्रेष्ठिना च समाख्याते तस्यै तस्मिन् यथातथे । वेष्ठिनी पुनरप्यूचे पर्याप्तं चिन्तयाऽनया ॥ ७० ॥ धर्म एव भवेबृणामिहामुत्र सुखप्रदः । स एव सेवनीयो हि विशेषेण सुखैषिणा ॥ ७१ ॥ तत्त्वं देवे गुरौ चापि कुरु भक्तिं यथोचिताम् । देहि दानं सुपात्रेभ्य: 'पुस्तकं चापि लेखय ॥ ७२ ॥ एवं च कुर्वतोः पुत्रो भावी यदि तदा वरम् । भविता निर्मलो नाथ परलोकोऽन्यथाऽऽवयोः ॥ ७३ ॥ दृष्टः श्रेष्ठयप्युवाचैवं प्रिये साधूदितं त्वया । सम्यगाराधितो धर्मो भवेच्चिन्तामणि णाम् ॥ ७४ ॥ ततश्च देवपूजार्थं पुष्यग्रहण हेतवे । आकार्यारामिकं तस्मै ददौ श्रेष्ठी धनं बहु ॥ ७५ ॥ स्वयं गत्वा तदाराम पुष्पाण्यानीय म प्रगे। यहाळमर्चयित्वा च गच्छति स्म जिनालये ॥ ७६ ॥ (१) ग ड पुस्तकांश्चापि । Page #13 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । तत्र नैषधिको मुख्यान् यथास्थानं दशत्रिकान् । ख्यापयन् परया भक्त्या विदधे चैत्यवन्दनाम् ॥ ७७ ॥ ततः साधूनमस्कृत्य प्रत्याख्यानं विधाय च । अतिथीनां संविभागं चकार च महामतिः ॥ ७८ ॥ अन्यदप्यखिलं धम्मकर्म शर्मनिबन्धनम् । आङ्गिकं रात्रिकं चैव धनदत्तो व्यधात्म धीः ॥ ७ ॥ अथ धम्मप्रभावन तुष्टा शासनदेवता । ददौ तस्मै पुत्रवरं प्रत्यक्षीभूय साऽन्यदा ॥ ८० ॥ पुत्त्रे गर्भागते रात्रिशेषे श्रेष्ठिन्यदक्षत । खग्ने हेममयं पूर्ण कलशं मङ्गलावृतम् ॥ ८१ ॥ जातश्च समये पुत्रस्ततः कृत्वोत्सवं गुरुम् । तस्मै मङ्गलकलश इत्याख्यां तत्पिता ददौ ॥ ८२ ॥ कलाभ्यासपरः सोऽथाष्टवर्षप्रमितोऽन्यदा।। तात त्वं कुत्र यासीति पप्रच्छ पितरं निजम् ॥ ८३ ॥ सोऽवदवत्स गत्वाहमाराम प्रतिवासरम् । ततः पुष्पाणि चानीय करोमि जिनपूजनम् ॥ ८४ ॥ ययो पित्रा सहान्येास्तत्र सोऽपि कुतूहली। आरामिकोऽवदत्कोऽयं बालो नेत्र विशालकः ॥ ८५ ॥ ज्ञात्वा च श्रेष्ठिपुत्रं तं तस्मै सोऽपि ददो मुदा । नारङ्गकरुणादीनि सुस्वादूनि फलान्य लम् ॥ ८६ ॥ (१) क फलान्यपि। Page #14 -------------------------------------------------------------------------- ________________ नौशान्तिनाथचरित्र वर्गहे पुनरागत्य कुर्वतो जिनपूजनम् । श्रेष्ठिनोऽढोकयत्पुत्रः पूजोपकरर्ण स्वयम् ॥ ८७ ॥ हितीये च दिने तेन सादरं भणित: पिता। अतः परं मया गम्यं पुष्पानयनकर्मणि ॥ ८८ ॥ निश्चिन्तेनैव स्थातव्यं त्वया तात निजे ग्टहे। अत्याग्रहेण तहाक्यमनुमेने पितापि तत् ॥ ८८ ॥ एवं च कुळतस्तस्य धर्माभ्यास तथान्तरा। कियत्यपि गते काले यज्जातं तनिशम्यताम् ॥ ८० । अस्त्यत्र भरतक्षेत्रे चम्या नाम महापुरी । अभूत्तत्र महाबाहुः पार्थिवः सुरसुन्दरः ॥ १ ॥ राज्ञी गुणावली तस्य सा निजोत्सङ्गवर्तिनीम् । दृष्ट्वा कल्पलतां स्वप्ने पार्थिवाय न्यवेदयत् ॥ १२ ॥ राजा प्रोवाच हे देवि तव पुत्री भविष्यति। सर्वलक्षणसम्म सर्वनारोशिरोमणिः ॥ १३ ॥ पूर्णकाले 'च चार्वङ्गो सा देवी सुषुवे मुताम् । त्रैलोक्यमुन्दरी नाम तस्याश्च के महीपतिः ॥ ८४ ॥ लावण्यधनमञ्जूषा सौभाग्यरसनिम्नगा। बभूव यौवनप्राप्ता सा मूर्त्तव सुराङ्गना ॥ ५ ॥ तां विलोक्यानवद्याङ्गों दध्याविति धराधिपः । रमणः कोऽनुरूपोऽस्या वत्साया मे भविष्यति ॥ ८६ ॥ (३) ख वत्मायाः को। घ वत्मायाः क । (१) ख ग घ थि । (२) ग घ ङ धरापतिः । Page #15 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । ऊचे च प्रेयसीः सर्वा बरामं सुताऽभवत् । दातव्या ब्रूत तत् कस्मा अत्रार्थे वः प्रधानता ॥ ८७ ॥ ला ऊचुरियमस्माकं जीवितादपि बल्लभा । नालं धर्त्तुं वयं प्राणान् क्षणमप्यनया विना ॥ ६८ ॥ दातव्या तदसौ मन्त्रिपुत्रायात्रैव हे प्रिय । प्रत्यहं नयनानन्दकारिणी दृश्यते यथा ॥ E लतो राज्ञा समाइय सुबुद्धिः सचिवो निजः 1 प्रभाणि यन्मया दत्ता त्वत्सुतायामसुन्दरी ॥ १०० ॥ अमात्योऽभ्यवदद्देव किमयुक्त ब्रवोष्यदः । कस्मैचिद्राजपुत्राय दातुं कन्या सवोचिता ॥ १ ॥ राज्ञोवे न त्वया बाच्यमित्यर्थे किञ्चनापि भोः । देया त्वब्सून वेऽवश्यं पुत्रो त्रैलोक्य सुन्दरी ॥ २ ॥ मन्त्री कृतावहित्थोऽय ग्टहे मत्वा व्यचिन्तयत् । हा व्याघ्रदुस्तटोन्याये पतितोऽस्मि करोमि किम् श ३ रतिरम्भोपमाकारा राज्ञः पुत्रौ सुतस्तु मे । कुष्ठो तदेतयोर्योगं कथं जानन् करोमि किम् ॥ ४ ॥ थवाऽयं मयोपायो लब्धो यत्कुलदेवताम् । आराध्य साधयिष्यामि सर्वमात्मसमीहितम् ॥ ५ ॥ ततश्वाराधयामास विधिना कुलदेवताम् । उवाच साऽपि प्रत्यक्षीभूय मन्त्रिन् स्मृताऽस्मि किम् ॥६॥ (१) ग घ - नन्दिनो । ११ (२) ध-प्यत्रत्रोद्देव | (३) घ मा च । Page #16 -------------------------------------------------------------------------- ________________ १२ श्रीशान्तिनाथचरित्रे मन्त्राचे त्वं स्वयं वेत्सि सर्वं दुःखस्य कारणम् । तथा कुरु यथा पुत्रो नोरोगाङ्गो भवेन्मम ॥ ७ ॥ देव्यूचे नान्यथाकर्त्तुं नृणां कर्म पुराकृतम् । दैवतैरपि शक्येत थेयं प्रार्थना तव ॥ ८ ॥ मन्त्री प्रोवाच यद्येवं तदन्यमपि पूरुषम् । तदाकारं निराकल्यं कुतोऽप्यानीय मेऽपय ॥ तेनोद्दाह्य महाराजपुत्र कमललोचनाम् । अपयिष्यामि पुत्रस्य करिष्येऽस्य यथोचितम् ॥ १० ॥ 'देवतोचे पुरीद्वारे ऽखरच कनरान्तिके । शीतव्यथानिंरासार्थं अग्निसेवापरो हि यः ॥ ११ ॥ कुतोऽप्यानीय मयका मुक्तो भवति बालकः । स मन्त्रिन् भवता ग्राह्यः पञ्चात्कुर्य्याद्यथोचितम् ॥ १२ ॥ ( युग्मम् ) इत्युक्वाऽन्तर्दधे देवी हृष्टोऽथ सचिवेश्वरः । सवीं विवाहसामग्रीं प्रगुणोकुरुते स्म सः ॥ १३ ॥ अश्वपालनरं छन्नमाकार्य निजकं ततः । तस्मै निवेद्य सकलं वृत्तान्तं सत्यमादितः ॥ १४ ॥ इदमूचे च यः कचिदभ्येति भवदन्तिके । कुतोऽपि बालकः सो हि समर्व्यो मेऽविलम्बितम् ॥ १५ ॥ तं श्रेष्ठिनन्दनं तस्या वरं विज्ञाय भाविनम् । उज्जयिन्यां ययौ पुय्यां मन्त्रिणः कुलदेवता ॥ १६ ॥ (१) त्र देव्युवाच । Page #17 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । अन्तरिक्षस्थितोवाच सा चैवं तस्य शृण्वतः ।। पुष्पाण्यानीय चारामाहच्छतो निजवेश्मनि ॥ १७ ॥ स एष बालको याति पुष्पभाजनपाणिकः।। परिणष्यति यो राजकन्यकां भाटकेन हि ॥ १८ ॥ तच्छ्रुत्वा विस्मितः सोऽथ किमेतदिति सम्भ्रमात् । तातस्य कथयिष्यामीति ध्यायन् सदनं ययौ ॥ १८ ॥ गृहं गतस्य सा वाणी विस्मता तस्य देवती। हितीये दिवसेऽप्येवं श्रुत्वा पुनरचिन्तयत् ॥ २० । अहो 'अद्यैव सा वाणी या श्रुता ह्यो मयाऽम्बरे । तदद्य सदनं प्राप्तः कथयिष्याम्यहं पितुः ॥ २१ ॥ सोऽचिन्तयदिदं यावत्तावदुत्पाद्य वात्यया । नोतो दूरतरारण्ये चम्पापुर्याः समीपरी ॥ २२ ॥ भयभ्रान्तस्तृषाक्रान्तः श्रान्तस्तत्र स बालकः । सन्मानसनमकरं ददर्शाग्रे सरोवरम् ॥ २३ ॥ तत्र वस्वाञ्चलापूतं पय: पौत्वाऽतिशीतलम् । तत्सेतुस्कन्धसंरूढमाशिथाय वद्रुमम् ॥ २४ ॥ तदा चास्तमितो भानुरवस्थापतितस्य हि। श्रेष्ठिपुत्रस्य तस्योपकारं कर्त्तमिवाक्षमः ॥ २५ ॥ कृत्वा दर्भटणैरज्जु तयाऽऽरुह्य च तं द्रुमम् । स ददर्शोत्तराशायामदूरे ज्वलितानलम् ॥ २६ ॥ (१) ख ङ. अद्यापि । Page #18 -------------------------------------------------------------------------- ________________ १४ श्रीशान्तिनाथचरित्र ततो वटासमुत्तीर्य स भीत: शीतविह्वलः । हुताशनानुसारेण चम्पापुर्या ययौ बहिः ॥ २७ ॥ तत्रोपान्तेऽखपालानां कुर्वाणो वह्निसेवनम् । यावदासौदसौ हस्यमानस्तैर्दुष्टचेष्टितैः ॥ २८ ॥ तावत्तेन 'नरेणैत्य पूर्वादिष्टेन मन्त्रिणा । प्रात्मनः पार्खमानीतः कतश्च निरुपद्रवः ॥ २८ ॥ गोपयित्वाऽतियत्नेन प्रभातसमयेऽमुना। अपितोऽमात्यवर्गस्य रहे नीत्वा सगौरवम् ॥ ३० ॥ भोजनाच्छादनप्रायममात्योऽप्यस्य गौरवम् । चकार सदनस्यान्तर्गोपनं च दिवानिशम् ॥ ३१ ॥ ततोऽसौ चिन्तयामास किमयं मम सत्कियाम् । कुरुते निर्गमं चैव यत्नाद्रक्षति मन्दिरात् ॥ ३२ ॥ पप्रच्छ चान्यदाऽमात्यं तात वैदेशिकस्य मे।। किमिदं माननं हन्त भवद्भिः क्रियतेऽधिकम् ॥ ३३ ॥ का नामषा पुरी को वा देशः को वाऽत्र भूपतिः । इति सत्यं ममाख्याहि विस्मयोऽत्र प्रवर्तते ॥ ३४ ॥ अमात्योऽप्यब्रवीच्चम्पानाम्नीयं नगरी वरा। अङ्गाभिधानो देशश्च राजात्र सुरसुन्दर: ॥ ३५ ॥ सुबुद्धिर्नाम तस्याहं माननीयो महत्तमः । मयाऽऽनीतोऽसि वत्स त्वं कारणेन गरीयसा ॥ ३६ ॥ (१) ख धदुः नरेण वं । (२) घ -मात्यवर्य स्य। Page #19 -------------------------------------------------------------------------- ________________ प्रथम: प्रस्तावः। त्रैलोक्य सुन्दरी नाम राज्ञा पुत्री विवाहितम् । प्रदत्ता मम पुत्राय स तु कुष्ठेन पीडित: ॥ ३७॥ परिणीय त्वया भद्र विधिना सा नृपाङ्गजा । दातव्या मम पुत्राय तदर्थं त्वामिहानयम् ॥ ३८ ॥ तच्छ्रुत्वा मङ्गलो ऽवीचदकत्यं किं करोष्यदः । क्क सा रूपवती बाला निन्द्यरोगी क ते सुतः ॥ ३८ ॥ कम्मेदं न करिष्यामि कथञ्चिदतिनिठुरम् । कूपे क्षिवा जनं मुग्धं वरनाकर्तनोपमम् ॥ ४० ॥ मन्त्राचे चेन्न कर्मेदं करिष्यसि सुदुमते । तदा त्वां निजहस्तेन मारयिष्यामि निश्चितम् ॥ ४१ ॥ इति निस्त्रिंशमावष्य भणितोऽपि सुबुद्धिना। अकृत्यं नानुमेने तत् स कुलीनशिरोमणिः ॥ ४२ ॥ प्रधानपुरुषैमन्त्री निषिद्धस्तस्य मारणात् । प्रभाणि सोऽपि मन्यस्व भद्र वं मन्त्रिणो वचः ॥ ४३ ॥ ततोऽसौ चिन्तयामास भवितव्यमिदं खलु । अन्यथोज्जयिनी काऽसौ ममेहागमनं क्व च ॥ ४४ ॥ इदमाकाशवाचाऽपि दैवत्या कथितं तदा। तत्करोम्यहमप्येवं यद्भाव्यं तद्भवत्यहो ॥ ४५ ॥ विचिन्त्येदं पुन: स्माह मङ्गलो मन्त्रिणं प्रति । यद्यवश्यमिदं कार्य मयका कम्म निघृणम् ॥ ४६ ॥ तदाऽहमपि व: पार्वे नाथ नाथामि सर्वथा। मह्यं ददाति यद्राजा वस्तुजातं ममैव तत् ॥ ४७ ॥ Page #20 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र स्थापनीयं तु तत्सर्वमुज्जयिन्याः पुरोऽध्वनि । एवमस्त्विति तदाक्यं मैने मन्त्रापि बुद्धिमान् ॥ ४८ ॥ इति मङ्गलकुम्भोक्तं सचिवः प्रत्यपद्यत । सर्व च सज्जयामास कमाईवाहिकं विधिम् ॥ ४८ ॥ अथ व्योम्नःप्रतिच्छन्दमिव मण्डपमुत्तमम् । आदेश कारकैः भूपः स्वानुरूपमकारयत् ॥ ५० ॥ कुमारकः कृतस्नानः कृतचन्दनलेपन: । सदशखेतवसनो हस्त विन्यस्तकरणः ॥ ५१ ॥ . दत्तकुडमहस्तोऽथ हस्त्यारूढो विभूषणैः । उत्तममेरुशृङ्गाग्ररूढकल्पद्रुमोपमः ॥ ५२ ॥ द्राघीयोभिर्वरस्त्रीणां जलुलुध्वनिभिर्भशम् । पञ्चस्वनैश्च विदधत् दिवं नादमयौमिव ॥ ५३ ॥ कतशक्रधनुईण्डैर्मायूरातपवारणैः । वार्यमाणातपः प्राप मण्डपहारसबिधिम् ॥ ५४ ॥ उत्तीर्य कुञ्जरात् तुङ्गात् कुलस्त्रीभिः कृतं तदा । अर्धमेष प्रतीयेष प्रद्योतन इव प्रगे ॥ ५५ ॥ समासन्ने ततो लग्ने हस्तिस्कन्धाधिरोपितः । स निन्ये भूपतेः पाखें वस्त्राभरणभूषितः ॥ ५६ ॥ त्रैलोक्य सुन्दरी साऽथ दृष्ट्वा तं मन्मथोपमम् । अमंस्त तहरप्राप्त्या कृतार्थं स्वं मनस्विनी ॥ ५७ ॥ (१) व हि। Page #21 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । ततश्च विप्रे पुण्याहं पुण्याहमिति जल्पति । चत्वारि परितो वह्निं भ्रमतुर्मण्डलानि तौ ॥ ५८ ॥ प्रथमे मण्डले राजा चारुवस्त्राण्यनेकशः । वरायादाद् द्वितीये च स्थाला 'भरणसञ्चयम् ॥ ५८ ॥ तृतीये मणिहेमादि चतुर्थे च रथादिकम् । जायापत्योस्तयोरित्यं जज्ञे पाणिग्रहोत्सवः ॥ ६० ॥ कृतोद्दाहे वरे चास्मिन् वधूहस्तममुञ्चति' । उवाच नृपतिर्भूयो वत्स यच्छामि किं नुरै ते ॥ ६१ ॥ ततश्च याचितस्तेन जात्यघोटकपञ्चकम् । तत्तस्मै शीघ्रमेवासौ प्रददौ प्रीतमानसः ॥ ६२ ॥ वाद्यमाने ततस्तूर्येऽभवद्धवलमङ्गलः । मन्त्रिणा स्वगृहं निन्ये समं वध्वा स मङ्गलः ॥ ६३ ॥ तत्रामात्यग्टहजनञ्छनं छत्रमभाषत । कथं निर्वास्यतेऽद्यापि नायं वैदेशिको नरः ॥ ६४ ॥ त्रैलोक्यसुन्दरी साऽथ चलचित्तं निजं पतिम् । ज्ञात्वेङ्गितैस्ततस्तस्योपान्तं नैवामुचत् क्षणम् ॥ ६५ ॥ ततः क्षणान्तरेणासौ देहचिन्तार्थमुत्थितः । जलपात्रं ग्टहीत्वाऽऽश तदनु प्राचलच्च सा ॥ ६६ ॥ कृतायामपि तस्यां तं शून्यचित्तं रहः स्थितम् ॥ उवाच प्रेयसी कान्त बाधते त्वां क्षुधा नु किम् ॥ ६७ ॥ (१) ख घ वस्त्रा । (२) ङ - हस्तं न मुञ्चति । ३ (३) १७ च । Page #22 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे ओमिति भणिते तेन दासीहस्तेन मोदकान् । आनाय्य स्वग्रहात्तस्मै ददौ त्रैलोक्य सुन्दरी ॥ ६८ ॥ भुक्तेषु तेषु पानीयं पिबता तेन भाषितम् । अहो रम्यतरा एते मोदकाः सिंहकेसराः ॥ ६ ॥ उज्जयिन्या नगर्याश्चेन्नौरमास्वाद्यतेऽमलम् । तदा टप्तिर्भवेन्नं मोदकेष्वशितष्वपि ॥ ७० ॥ तच्छ्रुत्वा राजपुत्री सा दध्यावाकुलचेतसा । अहो अघटमानं किं वाक्यमेष प्रजल्पति ॥ ७१ ॥ माटगेहमथावत्यामार्य पुत्रस्य भावि वा । तदसौ दृष्टपूर्वत्वाज्जानात्यस्याः स्वरूपताम् ॥ ७२ ॥ ततश्च निजहस्तेन मुखपाटवकारणम् । पञ्चसौगन्धिकं तस्मै ताम्बूलं दत्तवत्य सौ ॥ ७३ ॥ सन्ध्याकाले पुनमन्त्रिमानुषैः प्रेषितोऽथ सः । त्रैलोक्य सुन्दरीमेवमूचे मतिमतां वरः ॥ ७४ ॥ गमिष्यामि पुनर्देहचिन्तायामुदरातिभाक् । त्वया क्षणान्तरेणागन्तव्यमादाय पुष्करम् ॥ ७५ ॥ निरगाच्च ततो मन्त्रिमन्दिरात्पुरुषांश्च तान् । पप्रच्छ राजदत्तं भोः क्वास्ति तहस्तु मामकम् ॥ १६ ॥ तैश्च तद्दर्शितं सर्वमुज्जयिन्याः पथि स्थितम् । तत: सारतरं वस्तु निक्षिप्यकरथे वरे ॥ ७७ । तस्मिंश्च योजयित्वाऽखांश्चतुरः पृष्ठतस्तथा । वध्वैकं शेषकं वस्तु मुक्त्वा तत्रैव सोऽचलत् ॥७८॥ (युग्मम्) Page #23 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्ताव: 1 १८ पृष्टाचानेन ते ग्रामानुज्जयिन्यध्वगानराः । प्रत्येक कथयन्ति स्म नामग्राहं मुहुर्मुहुः ॥ ७ ॥ ततो रयाधिरूढोऽसौ तेन मार्गेण बुद्धिमान् । स्तोकैरेव दिनैः प्राप्तस्तामेव नगरौं निजाम् ॥ ८० इतश्च पितरौ तस्य तमन्विष्य विलप्य च । बहुधा बहुभिर्घौः गतशोको बभूवतुः ॥ ८१ म गृहाभिमुखमायान्तं रथारूढं विलोक्य तम्। . बभाषेऽथापरिज्ञाय जनन्यस्य ससम्भ्रमम् ॥ ८२ प्रेयते ग्राहमध्येन राजपुत्र कथं रथः । कर्त्तास्य भिनवं मामं किं त्वं त्यक्त्वा पुरातनम् ॥ ८३ ॥ इत्थं निषिध्यमानोऽपि न यावहिरराम सः । आचख्यो श्रेष्ठिनस्तावत् श्रेष्ठिन्याकुलिताशया ॥ ८४ ॥ श्रेष्ठाप्यस्य निषेधार्थ यहाद्यावविरोयिवान् । तावद्र्थात्समुत्तीर्य पितुः पादो ननाम स: ॥ ८५ ॥ उपलक्ष्य ततस्ताभ्यामाश्लिष्टस्तनयो निजः । सद्यः प्रादुर्भववर्षाऽश्रुपूरप्लावितेक्षणम् ॥ ८६ ॥ पप्रच्छ चोपविष्टः सन् वत्सद्धिः कुत ईदृशौ । क्व वा कालमियन्तं त्वं स्थितोऽसि वद नन्दन ॥ ८७ ॥ ततश्चात्मकथा तेन पितुरग्रे निवेदिता । वाक् श्रुत्यपहारादि स्वस्थानागमनावधि ॥ ८८ ॥ (३) घ वाचः । (१) ङ च छ -गा नराः । (२) ख घ तत यात्म-1 Page #24 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र अहो पुत्रस्य सौभाग्यमहो पुत्रस्य दक्षता। अहो धैर्यमहोभाग्य मिति प्राशंसतामिमौ ॥ ८८ ॥ तत: प्राकारसंगुप्तं स स्वगहम कारयत् । अखानां रक्षणार्थ च मन्दुरादिनियन्त्रणम् ॥ ८० ॥ सोऽन्येार्जनकं स्माह मम तात कलागमः । स्वल्पोऽस्त्यद्यापि तं पूर्ण करिष्यामि त्वदाज्ञया ॥ १ ॥ ततश्चानुमतः पित्रा कलाचार्यस्य सन्निधौ । कलाऽभ्यासं चकारासौ वकीयसदनान्तिके ॥ १२ ॥ इतश्च मन्त्रिणा तेन रात्री मङ्गलवेषभृत् । । प्रेषितो वासभवने वधपान्ते सुतो निजः ॥ ३ ॥ शय्यारूढं च तं दृष्ट्वा दध्यौ त्रैलोक्यसुन्दरी। कोऽयं कुष्ठाभिभूताङ्गः समायातो ममान्तिकम् ॥ ८४ ॥ करस्पर्शमथो कर्तुमुद्यतेऽस्मिन् झटिल्यपि । सा शय्यायाः समुत्थाय निर्ययो भवनाबहिः ॥ १५ ॥ दासीभिर्भणिता किं नु स्वामिन्यसि ससम्भमा । साऽवदद्देवतारूपी गतः क्वापि स मे पतिः ॥ ८६ ॥ प्रत्यूचुस्ता इदानों स प्रविष्टोऽत्र पतिस्तव । साऽब्रवीत्रास्त्यसावत्र कुष्ठिकः कोऽपि विद्यते ॥ ८७॥ दासीमध्ये तत: सुप्ता तामतीत्व विभावरीम् । त्रैलोक्यसुन्दरी प्रातर्ययौ पिटगृहं निजम् ॥ ८८ ॥ (१) ग संयुक्त। (२) ग सं। Page #25 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । २१ सुबुद्धिरपि दुर्बुद्धिः सोऽथ मन्त्री महीपतेः । ययौ सकाशमन्येद्युश्चिन्ताश्याममुख: किल ॥ ८ ॥ कतप्रणतिमासीनमधेनं पृथिवीपतिः । हर्षस्थाने विषादः किं तवेत्यूचे कृताग्रहः ॥ २०० ॥ स जगाद महाराज विचित्रा कमणां गतिः । अस्माकं मन्दभाग्यानां वशात्परिणता कथम् ॥ १ ॥ चिन्तयत्यन्यथा जीवो हर्षपूरितमानसः । विधिस्त्वेष महावैरी कुरुते कार्यमन्यथा ॥ २ ॥ राजा प्रोवाच हे मन्विन् उक्त्वा खं दुःखकारणम् । मामप्यमुष्य दुःखस्य संविभागयुतं कुरु ॥ ३ ॥ निःश्वस्य सचिवोऽप्यूचे देव दैवं करोति तत् । यहतमपि नो शक्यम श्रद्धेयं च शृण्वताम् ॥ ४ ॥ खामिपादैः सप्रसादैर्दत्ता सूनोर्ममात्मजा । तस्यां तु परिणीतायां यहत्तं तनिशम्यताम् ॥ ५ ॥ यादृग राज्ञा स्वयं दृष्टस्तादृर्गव सुतो मम । अधुना कुष्ठरोगाप्तो दृश्यते क्रियते नु किम् ॥ ६ ॥ तच्छ्रुत्वा भूपतिर्दध्यौ सा नूनं मम नन्दिनी। अलक्षणा तत्प्रभावात् कुष्ठी जातोऽस्य पुत्रकः ॥ ७ ॥ ख कर्मफलभोक्तारः सर्वे जगति जन्तवः । अयं हि निश्चयनयो यद्यप्यस्ति जिनोदितः ॥ ८ ॥ (१) ख ग ङ च छ तत्प्रभावेन । Page #26 -------------------------------------------------------------------------- ________________ २२ श्रीशान्तिनाथचरित्रे तथापि व्यवहारोऽयं यो हेतुः सुखदुःखयोः । स एव क्रियते लोके' भाजनं गुणदोषयोः ॥ ८ ॥ ( युग्मम्) स्वकम्मैपरिणामेन जज्ञे पुत्रोऽस्य कुष्ठिकः । जाता च तन्निमित्तत्वात्पुत्त्री मे दोषभाजनम् ॥ १० ॥ ऊचे च सचिवोऽनर्थमकार्षमहमोदृशम् । नादास्यं चेत्सुतां कुष्ठी नाभविष्यत्सुतोऽपि ते ॥ ११ ॥ अमात्योऽप्यब्रवीत् स्वामिन् हितकार्यं प्रकुर्वताम् । को दोषो भवतामत्र दोषो मत्कर्मणां पुनः ॥ १२ ॥ अथोत्थाय ययौ मन्त्री सा तु त्रैलोक्यसुन्दरी । इष्टाऽप्यनिष्टा संजाता राज्ञः परिजनस्य च ॥ १३ ॥ न कोऽप्येनामाललाप नाभ्यनन्दत् दृशाऽपि हि । एकत्र गुप्तगेहेऽस्थात् सा मातृगृहपृष्ठतः ॥ १४ ॥ अचिन्तयच्च दुष्कर्म किं मया विहितं पुरा । येन कापि ययौ नंष्ट्वा परिणीतः स मे पतिः ॥ १५ ॥ अन्यच्च लोकमध्येऽदः कलङ्कं समुपस्थितम् । किं करोमि क्व गच्छामि व्यसने पतिताऽस्मि हा ॥ १६ ॥ एवं चिन्तां प्रकुर्वन्त्यास्तस्याश्चित्ते स्थितं तदा । भवितोज्जयिनोपुय्यां प्राप्तो नूनं स मे पतिः ॥ १७ ॥ तदा च मोदकांस्तेन भुक्ता संजल्पितं किल । एते हि मोदका रम्याः किं त्ववन्त्या जलोचिताः ॥ १८ ॥ (१) घ ङ लोकैः । (२) ग ङ साऽनु । Page #27 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । ततः केनाप्युपायेन तत्र गच्छाम्यहं यदि । तत्रान्विष्य मिलित्वा च भवामि सुखभागिनी ॥ १८ ॥ अथान्येद्युरुवाचाम्बां हे मातर्जनको मम । एकवारं यथा वाक्यं शृणोति त्वं तथा कुरु ॥ २० ॥ तां दृष्ट्वाऽनादरपरामन्येद्युः सिंहनामकम् । सामन्तं ज्ञापयामास सा तमर्थं कृताञ्जलिः ॥ २१ ॥ सोऽथ राजकुले गत्वा नृपं नत्वोपविश्य च । इति विज्ञापयामास प्रस्तावे वदतां वरः ॥ २२ ॥ नृनाथ भवता मान्यचरी सम्प्रत्यसम्मता । वराको वर्त्तते कष्टे सैषा' त्रैलोक्यसुन्दरी ॥ २३॥ अस्याः संमानदानादि दूरेऽस्त्वालपनं तथा । वाक्यश्रवणमात्रेण प्रसादोऽद्य विधीयताम् ॥ २४ ॥ पार्थिवोऽप्यश्रुपूर्णतः प्रोचे सिंह पुराभवे । अनया विहितं किञ्चिदभ्याख्यानादि दुष्कृतम् ॥ २५ ॥ तदियं तत्प्रभावेन कलङ्गिततनूरभूत् । दृष्टाऽप्यनिष्टतां प्राप्ता गाढमस्माकमप्यहो ॥ २६ ॥ वाक्यं तदद्य यत्किञ्चिदनयाऽस्ति विवक्षितम् । तद् ब्रवीतु न रुष्टैरप्यात्मीयः परिभूयते ॥ २७ ॥ ततस्तदनुमत्यैत्य तत्र त्रैलोक्य सुन्दरी । उवाच तात मे वेषं कुमारोचितमर्पय ॥ २८ ॥ (१) ख ग घ ङ च छ ऽस्य । (२) कष्टेष I ग ङ छ क २३ Page #28 -------------------------------------------------------------------------- ________________ २४ श्रीशान्तिनाथचरित्रे भूयो राजाऽब्रवीत् सिंहं किमिदं वक्त्यसौ वचः । सोऽवदद्देव युक्त हि क्रमोऽस्ति यदयं किल ॥ २८ ॥ राज्ञां गृहेषु चेत्पुत्री गुरुकार्येण केनचित् । पुंवेषं याचते तस्यै दातव्यः स न संशयः ॥ ३० ॥ ततस्तदनुमत्याऽस्यै पुंवेषं पार्थिवो ददौ । आदिदेश च तं सिंहं तद्रचार्थं बलान्वितम् ॥ ३१ ॥ अभ्यधात्सुन्दरी भूयस्ताताज्ञा चेद्भवेत्तव । उज्जयिन्यां ततो यामि कारणेन गरीयसा ॥ ३२ ॥ कारणं कथयिष्यामि तज्जाते च समीहिते । अधुना कथिते तस्मिन् परिणामो न शोभनः ॥ ३३ ॥ हे पुत्रि' मम वंशस्य यथा नाभ्येति दूषणम् । तथा कार्य्यं त्वयेत्युक्ता विसृष्टा सा महीभुजा ॥ ३४ ॥ ततश्च सिंहसामन्तभूरि सैन्यसमन्विता । अखण्डितप्रयाणैः सा ययावुज्जयिनीं पुरोम् ॥ ३५ ॥ वैरिसिंहो नृपोऽथैवं शुश्राव जनतामुखात् । यच्चम्पाया: समागच्छन्नस्त्यत्र नृपनन्दनः ॥ ३६ ॥ अभियानादिसन्मानखागतप्रश्र पूर्वकम् । पुरे प्रवेश्य तेनासावानोतो निजमन्दिरे ॥ ३७ ॥ पृष्टा चागमनार्थं सा प्रोवाच नगरीमिमाम् । द्रष्टुमाश्चर्यसंपूर्णामागतोऽस्मि वुतूहलात् ॥ ३८ ॥ (१) ग ङ छ पुत्रिके । Page #29 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । २ ततः प्रोक्तो नरेन्द्रेण त्वया स्थेयं ममौकसि । सुरसुन्दरराजस्य मम गेहस्य नान्तरम् ॥ ३८ ॥ राजढौकितगेहे सा तस्थौ सबलवाहना । पत्तींश्चेत्यादिशत् स्वादु नौरस्थानं निरीक्ष्यताम् ॥ ४० ॥ पूर्वस्यां दिशि ते तत्तु ज्ञात्वा तस्यै न्यवेदयन् । तन्मार्गे कारितावासे ऽवात्सीत् साऽथ नृपाजया ॥ ४१ ॥ गच्छतो नौरयानार्थमन्यदाऽखानिरीक्ष्य तान् । सा दध्यौ मम तातस्य सल्का एते तुरङ्गमाः ॥ ४२ ॥ तेषामनुपदं प्रेष्य पुन त्यान् विवेद सा। भर्तगहाभिधानादिसर्वशुद्धि मनस्विनी ॥ ४३ ॥ कलाभ्यासपरं तं च ज्ञात्वा लोक्य सुन्दरी। उवाच सिंहमेत हि कथं ग्राह्यास्तुरङ्गमाः ॥ ४४ ॥ सिंहोऽवादीत्त्वयाऽऽदिष्टोपायेनैव ततश्च सा। सच्छात्रं तं कलाचार्य भोजनाय न्यमन्तयत् ॥ ४५ ॥ भोजनार्थमुपाध्याये तत्रायाते ददर्श सा। छात्रमध्ये स्वभर्तारं हृदयानन्ददायिनम् ॥ ४६ ॥ तस्मा आसनमात्मीयं स्थालं चादापयत्तदा । अकारयदिशेषेण गौरवं भोजनादिषु ॥ ४७ ॥ (१) च भृत्याद्। Page #30 -------------------------------------------------------------------------- ________________ २६ श्री शान्तिनाथचरित्रे ततो वस्त्राणि सर्वेभ्यो यथायुक्तमदत्त सा । तस्मै निजाङ्गलग्नं च वासोयुग्मं मनोहरम् ॥ ४८ ॥ उवाच च कलाचार्यमेतन्मध्यात् त्वदान्नया । यो जानाति स आख्यातु च्छात्रो मम कथानकम् ॥ ४८ ॥ सरपोया छात्रेर्निर्दिष्टः सोऽथ मङ्गलः । उपाध्यायगिरा धीमान् वक्तुमेवं प्रचक्रमे ॥ ५० ॥ चरितं कल्पितं किं वा कथयामि कथानकम् । साऽवदचरितं ब्रूहि, पर्याप्तं कल्पितेन भोः ॥ ५१ ॥ मङ्गलश्चिन्तयामास सैषा त्रैलोक्यसुन्दरी । चम्पापुर्यां भाटकेन परिणीता हि या मया ॥ ५२ ॥ केनापि हेतुनेहागात् भूत्वा पुंवेषधारिणी । भवत्वेवं कथां तावत् कथयामि निजामहम् ॥ ५३ ॥ जगाद च कथा लोकप्रिया चित्रकरी भवेत् । सा च वृत्ता मदीयेऽङ्गे तामाख्यामि निशम्यताम् ॥ ५४ ॥ ततश्वात्मकथा तेनादितस्तत्र प्रकाशिता । तावद्यावदमात्येन गृहानिर्वासितोऽस्माहम् ॥ ५५ ॥ अत्रान्तरे कृतालोककोपा राजसुताऽवदत् । अमुं गृह्णीत गृहीत रे रे मिथ्याभिभाषिणम् ॥ ५६ ॥ इत्युक्ते पत्तयस्तस्यास्तद्ब्रहार्थं समुद्यताः । तयैव वारिताः शीघ्रं स चानोतो गृहान्तरे ॥ ५७ ॥ अथेनमासनेऽध्यास्य सिंहमूचे नृपात्मजा । अयि येनाहमूढाऽस्मि स एवायं प्रियो मम ॥ ५८ ॥ Page #31 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः । किमत्र युज्यते कर्तुमित्युक्तः सोऽपि चाब्रवीत् । अयं तव भवेद्भर्त्ता तदा सेव्योऽपशशितम् ॥ ५ ॥ सोचे सिंहं तवाद्यापि चित्ते यद्यस्ति संशयः । ततोऽस्य मन्दिर गत्वा स्थालादीनि विलोकय ॥ ६० तद्विधातुमथो सिंहो धनदत्तग्रहं ययौ। सोऽग्रे छात्रमुखात् पुत्रापायं श्रुत्वाऽऽकुलोऽभवत् ।। ६१ पुत्रस्य गौरवोदन्तमाख्यायैतेन बोधितः । दर्शयामास च स्थालादीनि तद्भणितोऽस्य सः ॥ ६२१ वध्वाः स्वरूपकथनेनाबाद्य श्वेष्ठिनं ततः । सिंहः पुना राजपुत्रवाः समीयं समुपाययो । ६३५ सिंहनानुमता साऽथ कृत्वा खोवेष मुद्भटम् । बभूव वल्लभा तस्य मङ्गलस्य महात्मनः ॥ ६४ ॥ ययौ च श्रेष्ठिनो वेश्म तत् युग्मं पार्थिवोऽपि तत् । आकार्य सर्ववृत्तान्तं पृष्ट्वा श्रुत्वा विसिमिये ॥ ६५ म ततस्तत्रैव प्रासादे गत्वा राजाजया पुनः । समं त्रैलोक्य सुन्दा विललास स मङ्गलः ॥ ६६ ॥ सुन्दा प्रेषित: सोऽथ सिंहः सबलवाहनः । लात्वा पुरुषवेषं तं ययौ चम्पापुरी पुनः । ६७॥ अमुना सर्ववृत्तान्ते कथिते जगतीपतिः । हृष्टोऽभाषिष्ट वत्साया अहो मे मतिकौशलम् ॥ ६८ ॥ (१) ख ग ङ छ अयं हि तव चेङ्गर्ता। (२) ङ च गवेषय। Page #32 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे अहो कुधीरमात्यस्य पापकर्म विधायिनः । येनादोषाऽपि मत्युत्री सदोषा विहिता कथम् ॥ ६८ ॥ सिंहं पुनरपि प्रेष्योज्जयिन्यां निजनन्दिनीम् । सकान्तां स समानाय्य सच्चक्रे च यथाविधि ॥ ७० ॥ अमात्यं धारयित्वा तं मार्यमाणं महीभुजा। मङ्गलो मोचयामास गाढाभ्यर्थ नया नृपात् ॥ ७१ ॥ जामातुरुपरोधन मया मुक्तोऽसि पाप रे । इति विब्रुवता राज्ञा सोऽथ निर्वासितः पुरात् ॥ ७२ ।। अपुत्रः सोऽथ भूपालो मेने जामातरं सुतम् । तत्रैवानाययामास तन्माता पितरावपि ॥ ७३ ॥ अन्ये धुर्मन्त्रिसामन्तसंमत्योत्सवपूर्वकम् । मङ्गलकलसं राज्ये सुधी: स्थापयति स्म सः ॥ ७४ ॥ यशोभद्राभिधानानां सूरीणां चरणान्तिके । सुरसुन्दरभूपालः परिव्रज्यामुपाददे ॥ ७५ ॥ राज्य संस्थापितः कोऽपि वणिगजातिरितीर्थया । प्रत्यन्तपार्थिवा राज्यं हतुं तस्योपतस्थिरे ॥ ७६ ॥ सेनया चतुरङ्गिन्या महितेन महौजसा। दृढ पुण्यप्रभावन जिता: सर्वेऽपि तेन ते ॥ ७७ ॥ शान्तामित्रस्य तस्याथ राज्यं पालयतः सतः । पत्नयां त्रैलोक्यसुन्दयी सुतोऽभूज्जयशेखरः ७८ ॥ म च राजा निजे देश जिनचैत्यान्यनेकशः । जिना रथयात्राश्वेत्यादिधर्ममकारयत् ॥ ७ ॥ Page #33 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः। २८ अन्यदोद्यानमायातं जयसिंहाभिधं गुरुम् । गत्वा ववन्दे भावेन सकलत्रः सभूपतिः ॥ ८० ॥ पप्रच्छ च यथा केन कर्मणा भगवन्मया । प्राप्ता बिडम्बनोहाहे देव्या प्राप्तं च दूषणम् ॥ ८१ ॥ मूरिरूचेऽथ भरते क्षेत्रेऽत्रैवास्ति पत्तनम् ।। क्षितिप्रतिष्ठितं नाम धनधान्यसमृद्धिमत् ॥ ८२ ॥ आसीत्तत्र सोमचन्द्राभिधान: कुलपुत्रकः । श्रीदेवी च तद्भार्याऽभूत् तो मिथः प्रीतिशालिनी ॥ ८३ ॥ सोमचन्द्रः प्रकृत्यासावाजवादिगुणान्वितः । मान्यः समस्तलोकानां तस्य भार्या च तादृशी ॥ ८४ ॥ इतस्तत्रैव नगरे जिनदेवाभिध: सुधीः । श्रावकोऽभूत्समं तेन तस्य मैत्री निरन्तरा ॥ ८५ ॥ जिनदेवो धनाकाझी धने सत्यपि सोऽन्यदा । देशान्तरं गन्तुकामो निजं मित्रमभाषत ॥ ८६ ॥ धनायाहं गमिष्याहि मयि तत्र गते त्वया । मामकीनं धनं सप्तक्षेत्रयां वाप्यं यथाविधि ॥ ८७ ॥ तवापि तस्य पुण्यस्य षष्ठांशो भवतादिति । दीनाराणां सहस्राणि दशैतस्यार्पयत्करे ॥ ८८ ॥ गते देशान्तरे तस्मिन् सोमचन्द्रोऽथ तत्सु हृत् । व्ययति स्म यथास्थानं तद्र्व्यं शुद्धचेतसा ॥ ८८ ॥ आत्मीयमपि तस्यानुसारेणायं व्यधादृषम् । तज्ज्ञात्वा तस्य भार्याऽपि धर्म भेजेऽनुमोदनात् ॥ ८ ॥ Page #34 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथ चरित्रे तस्मिन्नेव पुरे तस्याः सखी भद्राऽभिधाऽभवत् । नन्दस्य श्रेष्ठिनः पुत्री देवदत्तस्य गेहिनी ॥ २१ ॥ देवदत्तः स कालेन कर्मदोषण केनचित् । कुष्ठी जन्ते तती भट्रा तत्प्रिया विषसाद सा ॥ २ ॥ पुरःसख्यास्तयाऽन्येास्तत्स्वरूपं निवेदितम् । तया च हासपरया भणिता सा ससंभ्रमम् ॥ ३ ॥ हले त्वत्सङ्गदोषण कुष्ठी जन्ने पतिस्तव । ममापि दृष्टिं मागास्त्वमतोऽपसर दूरतः ॥ ८४ ॥ सा तेन वचसा दूना तस्थौ श्याममुखी क्षणम् । हास्यमेतदिति प्रोच्य तयवाहादिता ततः ॥ १५ ॥ स सोमचन्द्रः श्रीदेव्या तया साई च भार्यया । साधुसंसर्गत: प्राप्तं श्रादधर्ममपालयत् ॥ ८६ ॥ अन्ते समाधिना मृत्वा सौधर्मे त्रिदशाविमौ । दम्पती समजायेतां पञ्चपल्योपमस्थिती ॥ ७ ॥ सौधर्मात्सोमचन्द्रात्मा च्युत्वाऽभूत् भूपतिर्भवान् । जीवश्चात्वा च श्रीदेव्या जने त्रैलोक्य सुन्दरी ॥ ८ ॥ परट्रव्येण यत्पुण्यं भवतोपार्जितं तदा । तदेषा भाटकेनैव परिणीता नृपात्मजा ॥ ८ ॥ हास्येनापि वयस्यायै यहत्तमनया पुरा। तदेतस्यामिह भवे कलङ्गः समभूद् ध्रुवम् ॥ ३०० ॥ तदाकर्ण्य विरतो तो दत्त्वा राज्यं स्वमूनवे। राजा रानी च प्रव्रज्यां पाये जगहतुर्गुरोः ॥ १ ॥ Page #35 -------------------------------------------------------------------------- ________________ 'प्रथमः प्रस्तावः। क्रमेण सोऽथ राजर्षि: सर्वसिद्धान्तपारगः । स्थापितो गुरुणा सूरिपदे परिकरावृतः ॥ २ ॥ त्रैलोक्य सुन्दरी साध्वी स्थापिता च प्रवर्तिनी। विपद्योभौ च तावन्ते ब्रह्मलोकमुपयतुः ॥ ३ ॥ ततश्चातौ मनुष्यत्वं प्राप्यानिमिषतां पुनः । एवं भवे तीये तो प्रापतुः पदमव्ययम् ॥ ४ ॥ ॥ इति मङ्गलकलसकथानकम् ॥ श्रुत्वा धर्मकथामतां प्रतिबुद्धो महीपतिः । गुरोः पार्वे स सम्यक्त्वं श्राइधर्ममुपाददे ॥ ५ ॥ विजहारान्यतः सूरी श्रीषेण नृपतिः पुनः । राज्यं तज्जैनधर्म च पालयामास यत्नतः ॥ ६ ॥ राज्ञ एवोपदेशेन तत्प्रिया साऽभिनन्दिता । भेजे धर्म विशेषेण भद्रकत्वं तथाऽपरे ॥ ७ ॥ इतश्च बलभूपेन कौशाम्बीस्वामिनाऽन्यदा । श्रीमतीकुक्षिसम्भूता श्रीकान्ता तनया निजा ॥ ८ ॥ पोषणतनयस्येन्दुषेणस्यार्थे स्वयंवरा। प्रेषिता नगरे तत्र परिवारसमन्विता ॥ ८ ॥ ( युग्मम् ) रूपातिशयसम्पत्रां तां दृष्ट्वा नवयौवनाम् । उभावपि परिणे तुकामौ तो नृपनन्दनी ॥ १० ॥ अयुध्येतां मिथो देवरमणोद्यानमध्यगी। सत्रद्धगाढकवचौ वन्येभाविव दारुणौ ॥ ११ ॥ (युग्मम् ) Page #36 -------------------------------------------------------------------------- ________________ ३२ श्रीशान्तिनाथचरित्रे स श्रोषेणनृपः स्वल्पकषायः स्वच्छमानसः । जिनोक्त्या भावितोऽत्यन्तं क्षमासारः प्रियंवदः ॥ १२ ॥ वैरायमाणौ तावित्यं निरीक्ष्य निजनन्दनौ । निवारयितुमनलम्भूष्णुरेवं विचिन्तयत् ॥ १३ ॥ (युग्मम्) अहो विषयलाम्पय्यं वैचित्रत्र कर्मणामहो । रागद्देषावहो शत्रू अहो मोहविजृम्भितम् ॥ १४ ॥ महाप्राज्ञौ महात्मानौ भूत्वाऽपि मम नन्दनौ । यतावेककामिन्याः कृते विदधतुः कलिम् ॥ १५ ॥ अनयोर्दुश्चरित्रेण लज्जमानः सभान्तरे । मुखं नगरमुख्यानां दर्शयिष्याम्यहं कथम् ॥ १६ ॥ तदेतस्यामवस्थायां मरणं शरणं मम । I इत्यभिप्रायमात्मीयं देव्याः कथयति स्म सः ॥ १७ ॥ ततस्ताभ्यां सममसौ स्मृतः पञ्चनमस्कृतिः । विषमि श्रोत्पलाघ्राणप्रयोगेण व्यपद्यत ॥ १८ ॥ सत्यभामाऽपि तेनैव विधिना जीवितं जहौ । विभ्यती कपिलस्यास्य दुष्टशीलस्य सङ्गमात् ॥ १८ ॥ जम्बूद्दीपविदेहस्यान्तर्वत्युत्तरसंज्ञिते । कुरुक्षेत्रे ऽभवञ्ज्ञ्जीवास्ते चत्वारोऽपि युग्मिनः ॥ २० ॥ श्रीपेरणाद्य प्रियाजीवावाद्यं मिथुनकं तथा । द्वितीयं मिथुनं सिंहनन्दितासत्यभामयोः ॥ २१ ॥ इतस्तयोरिन्दु विन्दुषेणयोर्युद्यमानयोः । एकस्तत्र कुतोऽप्येत्य चारणर्षिरदोऽवदत् ॥ २२ ॥ Page #37 -------------------------------------------------------------------------- ________________ प्रथमः प्रस्तावः। ३३ उत्तमान्वयसंभूतो स्वयं चरम विग्रही। कुर्वाणावीदृशं कर्म लज्जेथे किं न भो युवाम् ॥ २३ ॥ दृष्ट्वाऽसमञ्जसमिदं सभार्यो युवयोः पिता । विषाघ्राण प्रयोगेण मरणं समवाप सः ॥ २४ ॥ ययोरुपकृतस्येह नास्ति सीमा महीतले । तयोः पित्रोविनाशाय जातौ धिग दुःसुती युवाम् ॥ २५ ॥ तदियं मोहगोपीया दामिनी वृषदामिनी । त्यज्यतां कामिनी स्वैरगामिनी कलहावनी ॥ २६ ॥ इति तद्दचसा बुद्धौ त्यक्तयुद्धौ शुभाशयो। तौ तं नत्वा मुनिमेवमुपश्लोकयतां मुदा ॥ २७ ॥ त्वं गुरुस्त्वं पिता माता त्वं बन्धुः स्निग्ध आवयोः । येनावां रक्षितौ रागहेषोपार्जितदुर्गतेः ॥ २८ ॥ विसृज्य 'महिलामेतां तो गती निजमन्दिरम् । पित्रादीनां प्रेत कार्य सर्व विदधतुस्ततः ॥ २८ ॥ दत्त्वाऽय गोत्रिणे राज्यं पार्वे धर्मरुचेर्मनः । नृणां चतुःसहस्रेस्ती साई जग्टहतुव्रतम् ॥ ३० ॥ पालयित्वा चिरं दीक्षां कृत्वा च विविधं तपः । उत्पाद्य केवलं ज्ञानं तो कैवल्यमुपयतुः ॥ ३१ ॥ (१) ङ वनिता। Page #38 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे श्रीषेणमुख्या मिथुनद्दयो सा भुक्वोत्तरप्राग्रप्रकुरौ सुखानि । सौधर्ममियाय कल्पं तत्रापि पल्यवितयायुरासीत् ॥३३२॥ पश्चात्तु ३४ इत्याचार्य श्री अजितप्रभसूरिविरचिते श्रीशान्तिनाथचरित्रे पूर्वभवत्रयवर्णनो नाम प्रथमः प्रस्तावः । Page #39 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । 00 इतश्चात्रैव वैताट्य उत्तरश्रेणिभूषणम् । रथनूपुरचक्रवालाख्यमस्ति पुरं वरम् ॥ १ ॥ विद्याधरेन्द्रो ज्वलनजटी तत्राभवहली । स्वाहा वायुसखस्येव वायुवेगा च तत्प्रिया ॥ २ ॥ तत्कुक्षिसंभवो वैरिबारोल्वणतमोरविः । तस्यार्ककीर्त्तिरित्यासीत्पत्रोऽर्क स्वप्नसूचितः ॥ ३ ॥ समधीतकलः सोऽथ विनयादिगुणाञ्चितः । युवराजपदेऽस्थापि पित्रा संप्राप्तयौवनः ॥ ४ ॥ पुत्री तदनुजा चन्द्रलेखास्वप्नोपसूचिता । आसीत् स्वयं प्रभानाम्नी स्वातन्वारहिता परम् ॥ ५ ॥ तत्राभिनन्दनजगन्नन्दनौ मुनिपुङ्गवी । अन्येधुरागतौ व्योमचारिणो पापहारिणौ ॥ ६ ॥ कन्या स्वयंप्रभा सा तु श्रुत्वा धर्म तदन्तिके | बभूव श्राविका शुद्धसामाचारी शुभाशया ॥ ७ ॥ साधू विजह्रतुस्तौ क्ष्मां कन्या सा च स्वयंप्रभा । प्राप्ते पर्वदिनेऽन्येद्यः प्रपेदे पौषधव्रतम् ॥ ८॥ (१) ङ च -न्वितः। (२) च रूपातिशयशालिनी। Page #40 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे तस्य पारणके जैनबिम्बमभ्यर्च 'वेश्मगम् । तच्छेषामर्पयामास गत्वा तातस्य सन्निधौ ॥ ८ ॥ शौर्षे शेषां तथोत्सङ्गे पुत्रीमाधाय भूपतिः । तद्रूपवयसी वीक्ष्य चेतस्येवमचिन्तयत् ॥ १० ॥ वरप्रदानयोग्येयं संजाता मम कन्य का। तद्भर्त्ता कोऽनुरूपोऽस्या भविष्यति नभश्चरः ॥ ११ ॥ कुरु पारणकं तावत् पुत्रीत्यु क्त्वा विसृज्य ताम् । आकार्य मन्त्रिणश्चात्मचिन्तितं तदजिज्ञपत् ॥ १२ ॥ उवाच सुश्रुतस्तेषु देवरत्नपुरे वरे । मयूरग्रीवस्तत्पुत्रोऽश्वग्रीवोऽस्ति खगेश्वरः ॥ १३ ॥ भरताईमहोभर्त्ता युक्तः पुत्त्रया वरो हि सः । बहुश्रुतोऽवदच्चैतन्त्र युक्तं प्रतिभाति मे ॥ १४ ॥ यतोऽयं वर्त्तते वृद्धस्तदन्यः कोऽपि रूपवान् । वयःशीलकुलैस्तुल्यो वरः पुत्रयाः करिष्यते ॥ १५ ॥ ततो लब्धावकाशेन प्रोचे सुमतिमन्त्रिणा । यथा देवोत्तरशेण्यां पुरी नाम प्रभङ्गरा १६ ॥ तत्र मेघधनो राजा तद्भार्या मेघमालिनी। पुत्रो विद्यत्प्रभः पुत्री ज्योतिर्माला तयोर्वरा ॥ १७ ॥ योग्यो विद्युत्प्रभः सोऽस्या युमत्पुत्रयाः पतिस्तथा । ज्योतिर्माला कुमारस्य पत्नी भवितुमर्हति ॥ १८ ॥ (१) च वेश्मनि। (२) ख घ मयूरग्रीवसूरश्वग्रीवोऽस्ति वरखेचरः । ग च मयूरग्रीवसूर श्वग्रीवोऽस्ति खेचरेश्वरः ॥ Page #41 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । भणितं च ततोऽन्येन श्रुतसागरमन्त्रिणा । देवास्या युज्यते कर्तुं कन्यकायाः स्वयंवरः ॥ १८ ॥ श्रुत्वेदं मन्त्रणं राजा मन्त्रिणो विससर्ज तान् । संभित्रथोतःसंत्रं चापृच्छन्नैमित्तिकोत्तमम् ॥ २० ॥ नैमित्तिकोऽवदद्राजन् यो पोतनपुरेशितुः । पुत्री प्रजापते राजस्त्रिपृष्ठाचलसंज्ञको ॥ २१ ॥ तावत्र भरते विष्णुबलभद्री भविष्यतः । प्रतिविष्णुममुं चाखग्रीवं व्यापादयिष्यतः ॥ २२ ॥ इति साधुमुखादाक्यं मया श्रुतमतः परम् । खज्ञानेनापि विज्ञाय कथयामि महीपते ॥ २३ ॥ तुभ्यं विद्याधरेशत्वं स त्रिपृष्ठः प्रदास्यति । एषा स्वयंप्रभा चाग्रामहिषी तस्य भाविनी ॥ २४ ॥ ततश्च 'परितुष्टोऽसौ राजाऽभ्यर्च विसृज्य तम् । प्रेषयामास दूतं च मारीचिं पोतने पुरे ॥ २५ ॥ गत्वा नत्वाऽमुनेत्यक्तः प्रजापतिनरेश्वरः । यदस्माकं विभुर्विद्याधरेन्द्रो ज्वलनाभिधः ॥ २६ ॥ कन्यां स्वयंप्रभानाम्नी त्रिपृष्ठाय सुताय ते । प्रभो दित्सति तेनाहं प्रेषितोऽस्मि तवान्तिकम् ॥ २७ ॥ जचे प्रजापतिः कार्यमेतत् बहुमतं मम । वलित्वाऽऽगत्य दूतोऽपि तदाचख्यो स्वभूभुजे ॥ २८ ॥ (१) ञ परितुष्टेन राजा-। Page #42 -------------------------------------------------------------------------- ________________ ३८ श्रीशान्तिनाथचरित्रे इतोऽश्वग्रीवभूपेनाश्व बिन्दुर्दृष्टप्रत्ययः । पृष्टो नैमित्तिको मृत्युर्मम भावी कुतो 'न्विति ॥ २८ ॥ सोऽवदञ्चण्डवेगं ते यो दूतं धर्षयिष्यति । शालिक्षेत्रापकर्त्तारं हनिष्यति हरिं च यः ॥ ३० ॥ 1 स ते हन्तेति श्रुत्वा तं सत्कृत्य व्यसृजन्नृपः 1 पुत्रौ प्रजापतेः क्रूराविति लोकाद्दिवेद च ॥ ३१ ॥ तेनाथ प्रेषितो राज्ञा ययौ दूतोऽखलगतिः । प्रजापतिनृपास्थाने भवत्प्रेक्षण निर्भरे ॥ ३२ ॥ सद्यः प्रेक्षणरङ्गस्य भङ्गं दृष्ट्वा कुमारकौ । त्रिष्टष्ठाचलनामानौ तस्मै चुकुपतुर्भृशम् ॥ ३३ ॥ दूतः सत्कृत्य राज्ञाऽसौ विसृष्टश्चलितश्च सः । त्रिपृष्ठाचलयोरग्रे कथितस्तत्पदातिभिः ॥ ३४ ॥ ताभ्यां गत्वा मुष्टिपाणिप्रहारेण निपीडितः । तद्रङ्गभङ्गाविनयं स्मरयद्भ्यां मुहुर्मुहुः ॥ ३५ ॥ श्रुत्वा प्रजापती राजा सुतयोस्तद्दिचेष्टितम् । तं दूतं चमयामास सच्चक्रे च विशेषतः ॥ ३६ ॥ तद्दृतधर्षणं चारमुखेनाश्खन्नृपोऽशृणोत् । पश्चात् स चण्डवे गोऽपि तत्समीपमुपागतः ॥ ३७ ॥ ज्ञातोदन्तं नृपं ज्ञात्वा सोऽथ तस्मै यथातथम् । आख्याय पुनरप्यूचे देवेदं बालचेष्टितम् ॥ ३८ ॥ (१) च नरात् | Page #43 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः । प्रजापतिनृपस्त्वानां न ते लवयति क्वचित् । तदेतस्योपरि क्रोधो न कर्त्तव्यो मनागपि ॥ ३८ ॥ शालिक्षेत्राण्यथो तस्य वारंवारण पार्थिवैः । रक्ष्यन्ते स्म मृगारातः प्रतिवर्षमुपद्रवात् ॥ ४० ॥ तस्मिन् वर्षे च तद्रक्षामन्यदूतमुखेन सः । प्रजापतिमवारेऽप्यकारयत् क्रमानसः ॥ ४१ । पितरं प्रतिषिध्याथ कुमारी बलशालिनौ । जग्मतुस्तत्र यत्रास्ति शालिक्षेत्रप्रदेशभूः ॥ ४२ ॥ शशंसुर्विस्मितास्तेऽथ शालिगोपकपूरुषाः । रक्ष्यन्ते शालयो ह्येते नृपैः सबलवाहनैः ॥ ४३ ॥ युवां कावपि वर्तेथे नवीनौ शालिरक्षको। निःसनाही समायाती यो सैन्यपरिवर्जितौ ॥ ४४ ॥ जचे त्रिपृष्ठो भोस्तावत्स सिंहो दर्श्यतां मम । यथा तद्रक्षण क्लेशं सर्वथा वारयाम्यहम् ॥ ४५ ॥ ततस्तैर्दर्शितस्तस्य सिंहो गिरिगुहाशयः । ययौ च तहहाहार त्रिपृष्ठोऽपि रथ स्थित: ॥ ४६ ॥ रथचीत्कारनादेन जजागार स केशरी । प्रसारितास्यकुहरो गुहाया निर्जगाम च ॥ ४७ ॥ पदातिं तं समालोक्य कुमारोऽपि तथाऽभवत् । मुमोच खगरत्नं च तं निरीक्ष्य निरायुधम् ॥ ४८ ॥ कुमारचेष्टितं दृष्ट्वा दध्यो सिंहोऽपि विस्मितः । अहो आश्चर्यमेकं तत् यदेकोऽयमिहागतः ॥ ४८ ॥ Page #44 -------------------------------------------------------------------------- ________________ ४० श्रीशान्तिनाथचरित्रे द्वितीयं पादचारित्वं टतीयं खगमोचनम् । तदस्य दर्शयाम्यद्यावज्ञायाः फलमात्मनः ॥ ५० ॥ इत्युत्पत्याम्बरे रोषात् पतितो मस्तकोपरि। प्रचिक्षेप कुमारो द्राक् करी केशरिणो मुखे ॥ ५१ ॥ एकेन पाणिनाऽऽदाय तस्यौष्ठमपरीण तु। अधरं दारयामास तं ततो जीर्ण पोतवत् ॥ ५२ ॥ विधा कृत्वा विनिक्षिप्तं पृथिव्यां तत्कलेवरम् । स्फुरत्तदपि रोषेण प्रोचे सारथिनांजसा ॥ ५३ ॥ नरसिंहकुमारोऽयं पशुसिंहो भवान् पुनः । हतोऽसि सिंह सिंहेनाऽनुशयं भोः करोषि किम् ॥ ५४ ॥ प्रीतोऽपि वचसा तेन स मृत्वा नरकं गतः । प्राजापत्योऽपि तच्चखिग्रोवस्थापयत्तदा ॥ ५५ ॥ तेनैवादिष्टतत्रस्थविद्याधरनरैरथ । इति चाकथयद्यत्त्वं भुवान्धो मत्प्रसादतः ॥५६॥(युग्मम्) दृष्ट्वाऽऽकर्ण्य च 'तहाजिग्रीवोऽप्येवमचिन्तयत् । अलंभूष्णुर्ममाप्येष दोर्बलेनामुना खलु ॥ ५७ ॥ जावोदन्तं च कन्याया ज्वलनात्तामयाचत । सोऽपि कृत्वोत्तरं किञ्चित् तत्पुंसां तमबोधयत् ॥ ५८ ॥ नीत्वा प्रच्छन्नमतां च पुरे पोतननामनि । सांवत्सरोपदिष्टेन त्रिपृष्ठेनोदवाहयत् ॥ ५८ ॥ (१) ख च छ तहीय ग्रीवो-। Page #45 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । हरिश्मश्रुरथामात्यः परिणीतां स्वयंप्रभाम् ।। श्रुत्वा कुतश्चित्कथयामासाखग्रोवभूभुजे ॥ ६० ॥ तेनायं कुपितेनैवमादिष्टो यदिहानय । तो त्रिपृष्ठाचली बध्वा खेचरं तं च मायिनम् ॥ ६१ ॥ प्रेषितचामुना दूतः स गत्वा पोलने पुरे । ज्वलनं प्रत्यभाषिष्ट पटिष्ठवचनोडतः ॥ ६२ ॥ ननु भोः कन्यकारत्नं ढोकय स्वामिनो मम । किं न जानासि रत्नानां प्रभुरेव गतिर्भवेत् ॥ ६३ ॥ ज्वलनोऽप्यब्रवीहत प्रदत्ता कन्यका मया। त्रिपृष्ठाय तदेतस्या एष रक्षाकरोऽधुना ॥ ६४ ॥ ऊचे त्रिपृष्ठो रे दूत परिणीता मया ह्यसौ। . इमामिच्छन् स ते स्वामी निविणो जीवितान्नु किम् ॥६५॥ तहतवचनात् श्रुत्वाऽखग्रीवः क्रोधदुर्धरः । विद्याधरभटान् प्रेषीत् हन्तुं तानात्मनो विषः ॥ ६६ ॥ ते पोतनपुरं प्राप्ताः प्रहरन्तोऽयं नोदिताः । लीलयव जिताः सर्वे त्रिपृष्ठेन महौजसा ॥ ६७ ॥ प्रोक्ताश्चेदं यथाऽऽख्येयं खरग्रीवस्य तस्य भोः। । चेच्छरोऽसि तदाखेहि रथावत्तेऽस्तु नौ समित् ॥ ६८ ॥ तैश्च गत्वा तथाऽऽख्याते स विद्याधरमैन्य युक् । तत्राययो त्रिपृष्ठश्च 'ससैन्यं श्वशुरालये ॥ ६८ ॥ (१) ख घ ससैन्यः । Page #46 -------------------------------------------------------------------------- ________________ ४२ श्रीशान्तिनाथचरित्रे ततोऽग्रसैन्ययोयुद्धे जाते विद्याधरैः कृताः । रक्षोव्याघ्रपिशाचाद्याः हिंसाः परविनाशकाः ॥ ७० ॥ त्रिपृष्ठ सेना तभीता पलायिष्ट ततः स्वयम् । डुढौके खेचोडुं रथारूढोऽचलानुजः ॥ ७१ ॥ शङ्ख च पूरयामास तन्नादेन निजं बलम् । युद्धसज्ज पुनरभूत् परानीकं च विद्रुतम् ॥ ७२ ॥ डुढौके स्वयमखोऽपि योडु स्यन्दनसंस्थितः । त्रिपृष्ठेन समं सिंह: शरभेणेव सत्वरम् ॥ ७३ ॥ दिव्यास्त्रैर्युयुधे सोऽथ त्रिपृष्ठस्ता नि लीलया। सर्वाण्यच्छेदयामास तमांसीव विकर्तनः ॥ १४ ॥ ततश्च सोऽमुचच्चक्रं त्रिपृष्ठाय भयावहम् । तच्च वक्षसि तुम्बेन प्राजापत्यमताडयत् ॥ १५ ॥ स्थितं तत्रैव तदथोपादाय तमुवाच सः । कत्वा मम नमस्कारं रे 'स्वमारं निवारय ॥ ७६ ॥ अश्वग्रोवोऽवदन्मृत्युवरं वैरिप्रणामतः । तन्मञ्च चक्रं को वक्र दैवं नामानुकूलयेत् ॥ ७७॥ ततो मुक्तं त्रिपृष्ठेन छित्त्वा तस्य शिरोधराम् । पुनरागात् त्रिपृष्ठस्य समीपेऽसौ मुदर्शनम् ॥ ७८ ॥ प्रथमो वासुदेवोऽयमुत्पन्न इति वादिनः । उपरिष्टात् त्रिपृष्ठस्य पुष्पवृष्टिं व्यधुः सुराः ॥ ८ ॥ (१) ग ङ मारिम् । Page #47 -------------------------------------------------------------------------- ________________ हितीय: प्रस्तावः । ततोऽसौ साधयामास भरताईमहीपतीन् । बौ कोटिशिलां वामभुजाग्रेण च छत्रवत् ॥ ८० ॥ वासुदेवाभिषेकोऽस्य चक्रे भूचरखेचरैः । तेन चाकारि ज्वलनजटी विद्याधराधिपः ॥ ८१ । अर्ककोर्तेस्तथा ज्योतिर्माला विद्युत्प्रभवसा । बभूव गैहिनी रम्या त्रिपृष्ठस्यैव शासनात् ॥ ८२ ॥ ययौ निजपुरं सोऽथ तस्य चात्यन्तवल्लभा । षोडशस्त्रीसहस्राणां मुख्या साऽभूत् स्वयंप्रभा ॥ ८३ इत: श्रीषणजीवोऽसौ च्युत्वा सौधर्मकल्पतः । ज्योतिर्मालाकुक्षिसरस्यवातारोन्मरालवत् ॥ ८४ ॥ दृष्टोऽमितप्रभाव्याप्तसूरस्वप्नोऽम्बया तदा । जज्ञे च समये पुत्रोऽमिततेजोऽभिधोदितः ॥ ८५ । अकोतिः पिता सोऽथ परिव्रज्यामुपाददे। अभिनन्दनाभिधानस्यानगारस्य सन्निधौ ॥ ८६ ॥ जीवोऽथ सत्यभामायाश्यत्वा प्रथमकल्पतः । ज्योतिर्मालोदरे जाताऽककीर्तेस्तनयाऽभवत् ॥ ८७ ॥ सुतारारजनीस्वप्नदर्शनात् साऽभिधीयते । सुतारेति सुताराक्षो चारुतारुण्यशोभिता ॥ ८८ ॥ जीवोऽभिनन्दितायाश्च स्वर्गाच्चुयत्वाऽऽयुष: क्षये । देव्या स्वयंप्रभानाम्नां त्रिपृष्ठस्य सुतोऽभवत् ॥ ८८ ॥ अभिषेको महालक्ष्मया दृष्टः स्वप्ने यदम्बया । तेन थोविजयो नाम तस्य जने मनोरमम् ॥ ८ ॥ Page #48 -------------------------------------------------------------------------- ________________ ४४ श्रीशान्तिनाथचरित्रे अपरोऽपि त्रिपृष्ठस्य विष्णोरजनि नन्दनः । स्वयंप्रभाप्रसूतो विजयभद्रोऽभिधानतः ॥ ८.१ ॥ स सिंहनन्दिताजीवः सौधर्मविदिव'च्युतः । जज्ञे ज्योतिः प्रभानाम्नी त्रिपृष्ठस्यैव नन्दिनी ॥ ८२ ॥ अकार्यत्यन्तचार्वद्भ्याः कृते तस्याः स्वयंवरः । विष्णुना दूतवदनैराहताः सुमहौभुजः ॥ ८३ ॥ अथार्ककीर्त्तिनाऽमात्यः प्रेषितः केशवान्तिकम् । स एत्य विष्णुमानम्य व्याजहार कृताञ्जलिः ॥ ८४ ॥ देव मत्स्वामिनः पुत्री सुताराऽपि निजेच्छया । वृणुते वरमत्रैव समागत्य त्वदाज्ञया ॥ ८५ ॥ हृष्टोऽभाषिष्ट गोविन्दो भवत्वेवं किमत्र भोः । वाच्यं यदर्ककीर्त्तेश्च ममावासस्य नान्तरम् ॥ ८६ ॥ ततः पुत्रीमुपादायामिततेजः सुतान्वितः । तत्राययावर्क कीर्त्तिः पूजितो विष्णुनाऽथ सः ॥ ८७ ॥ अकारयत् त्रिपृष्ठोऽथ स्वयंवरणमण्डपम् । 'मञ्चाननेकशस्तत्र नामाङ्कान्यासनानि च ॥ ८८ ॥ ततस्ते पार्थिवास्तेष्वासनेषु न्यषदन् क्रमात् । तेषां च मध्ये तो विष्णुबलभद्रौ निषेदतुः ॥ ८८ ॥ (१) ख, घ -प्रतः । (2) ख, घ, ङ - स्तु | (३) ग, ङ केशवान्तिके । (४) ङ, च मञ्चान्य- । Page #49 -------------------------------------------------------------------------- ________________ ४५ हितीयः प्रस्तावः । अत्रान्तरे कृतस्नान खेतवासो'ऽतिशोभने । खेताङ्गरागपुष्याढ्ये विशालशिबिकास्थित ॥ १० ॥ चामराभ्यां वीज्यमाने देव्याविव धरागते । ज्योति:प्रभासुतार ते कन्य तत्रेयतुः शुभे ॥ १ ॥ (युग्म म्) शिबिकायाः समुत्तीर्य स्वयंवरसदोगते । ते प्रेक्षांचक्रिर भूपाः पुराऽदृष्टाङ्गना इव ॥ २ ॥ निरीक्ष्य निखिलान् राज्ञोऽमिततेजोगलेऽक्षिपत् । ज्योतिःप्रभा वरमालामन्या श्रीविजयस्य तु ॥ ३ ॥ अहो साधु वृतं साधु वृतमित्युच्चकैर्जगुः । हृष्टचित्ता महीपाला भूचराः खेचरा अपि ॥ ४ ॥ त्रिपृष्ठश्चार्ककीर्तिश्च तान्मकृत्य विसृज्य च । कारयामासतुः प्रीती विवाहं स्वस्वकन्ययोः ॥ ५ ॥ अर्ककोतिरथो ज्योतिःप्रभामादाय स्वस्नुषाम् । मुक्त्वा सुतारां ससुतोऽप्याजगाम निजं पुरम् ॥ ६ ॥ विरक्त चित्तः सोऽन्येार्दत्त्वा राज्यं स्वसूनवे । पितुर्दीक्षाप्रद स्यैव मुनेः पाखेऽग्रहीहतम् ॥ ७ ॥ त्रिपृष्ठे वासुदेवेऽथ परलोकं गते सति । मूरिः सुवर्ण कुम्भाख्य: पोतनेऽन्येाराययौ ॥ ८ ॥ श्रेयांसजिन शिष्यं तं परिवारसमन्वितम् । प्रययौ नन्तुमुद्याने बलभद्रोऽचलाभिधः ॥ ८ ॥ (१) ग ङ -भिगोभिते । Page #50 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र तत्राचार्य नमस्कृत्योपविश्य च यथास्थिति। शुश्राव देशनां तस्य मोहनिद्राविनाशनीम् ॥ १० ॥ पप्रच्छावसरे चैवं भगवन् विश्वविश्रतः । मत्कनिष्ठो गुणे ज्येष्ठस्त्रिपृष्ठः कां गतिं गतः ॥ ११ ॥ मूरिरूचे स नृशंसः पञ्चेन्द्रियवधे रतः । महारम्भपरो मृत्वा सप्तमं नरकं ययौ ॥ १२ ॥ तच्छ्रुत्वा विललापैवमचल: स्नेहमोहितः । हा विश्ववौर हा धीर किं तेऽभूहतिरीदृशी ॥ १३ ॥ गुरुणोक्तं मा विषीद शृणु पूर्वजिनोदितम् । यदस्य चरमो जीवो भविताऽत्र जिनेश्वरः ॥ १४ ॥ ततः श्रीविजयं राज्ये यौवराज्येऽपरं सुतम् । निवेश्य बलभद्रोऽस्य गुरोः पार्वेऽग्रहीद्दतम् ॥ १५ ॥ राज्ञः श्रीविजयस्याथ राज्यं पालयत: सतः । सभास्थस्यान्यदाऽऽगल्य प्रतीहारो व्यजिज्ञपत् ॥ १६ ॥ प्रभो त्वमन्दिरहारे त्वद्दर्शनसमुत्सकः । अस्ति नैमित्तिको नाम स आयातु प्रयातु वा ॥ १७ ॥ ततो राज्ञोऽनुमत्याऽसौ तेनानीतः सभान्तरे । दत्त्वाऽऽशीर्वचनं तस्मै यथासनमुपाविशत् ॥ १८ ॥ राजा प्रोवाच ज्ञानेन यत्पश्यसि शुभाशुभम् । तत्त्वं ब्रूहि निमित्तन करे यत्तेऽस्ति पुस्तिका ॥ १८ ॥ सोऽवदद्देव पश्यामि यदहं निजब्रह्मणा । तहक्तमपि नो शक्यं कथ्यते तु वदाजया ॥ २० ॥ Page #51 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः। ४७ यदितः सप्तमे घस्रे पोतनाधिपतेर्ननु । निपतिथल्यचिरांशुः शीर्षोपरि न संशयः ॥ २१ ॥ तच्छ्रुत्वा परिषहज़ाहतेवाभूत्सुदुःखिता। भणितश्च कुमारेण गाढकोपपरेण सः ॥ २२ ॥ पतिष्यति यदा विद्युत् रे पोतनपुरेशितुः । पतिष्यति तदा शीर्षे त्वदीये किं नु दुर्मते ॥ २३ ॥ नेमित्तिकोऽवदन्मह्यं त्वं कुप्यसि कुमार किम् । यदत्र दृष्टं संज्ञाने भवेत्तज्जातु नान्यया ॥ २४ ॥ वस्त्राभरणरत्नानां वृष्टिर्मम भविष्यति । राज्ञा प्रोचे त्वया ह्येतविमित्तं शिक्षितं कुतः ॥ २५ ॥ सोऽब्रवीहलदेवस्य दीक्षाकाले मयाऽपि हि। प्रव्रज्या प्रतिपन्नाऽऽसीत्कियत्कालं च पालिता ॥ २६ ॥ अधीतं च तदा शास्त्रमेत येन भणाम्यहम् । सर्वज्ञशासनमृते सम्यग् ज्ञानं न विद्यते ॥ २७ ॥ पश्चाच्च विषयाशक्तोऽभूवं राजन् पुनही । धनाशयेहागतोऽस्मि कतदारपरिग्रहः ॥ २८ ॥ ज्ञात्वा सत्यं निमित्तं तत् राजलोकोऽखिलस्तदा । स्वस्वामिरक्षणोपायचिन्तया व्याकुलोऽभवत् ॥ २८ ॥ तत्रैको न्यगदन्मन्त्री यत् स्वामी सप्त वासरान् । यानारूढः समुद्रान्त धियतेऽतिप्रयत्नतः ॥ ३० ॥ द्वितीयः स्माह पानीये विद्युद्यद्यपि न स्मरेत् । (१) ङ सज ज्ञाने। (२) ख, घ, च -देव। Page #52 -------------------------------------------------------------------------- ________________ ४८ श्रीशान्तिनाथचरित्र तथाऽपि यानपात्रे तां पतन्ती को निवारयेत् ॥ ३१ ॥ तस्माताढ्यशैलस्यातिगूढे कन्दराग्रहे। प्रक्षिप्य रक्ष्यते स्वामी विद्युत्पातभयात्किल ॥ ३२ ॥ टतीयोऽप्यवदनायमुपायोऽपि शुभावहः । प्रत्युतापायहेतुः स्यात् दृष्टान्तोऽत्र निशम्यताम् ॥ ३३ ॥ बभूव विजयपुरे रुद्रप्तोमाभिधो हिजः । तद्भार्या ज्वलनशिखा शिखी नाम्ना तयोः सुतः ॥ ३४ ॥ तस्मिंश्च नगरे कश्चित् राक्षसो मांसलोलुपः । भूरि मानुषरूपाणि मारयामास प्रत्यहम् ॥ ३५ ॥ एकैकं मानुषं तेऽहं दास्याम्येवं वधीः स्म मा। सह तेन व्यवस्थेति कृता तत्पुरभूभुजा ॥ ३६ ॥ चक्रे च सर्वपौराणां नामान्तर्गतगोलकान् । तन्मध्यानित्यमेकैकमाकृष्याख्यां निरीक्ष्यते ॥ ३७ ॥ यस्मिन् दिने च यन्नाम दृश्यते तत्र निर्गतम् । स तस्मै दीयते तस्य शेषरक्षाविधित्सया ॥ ३८ ॥ अन्येाहिजपुत्रस्य तस्य नाम विनियंयो। तच्छ्रुत्वा जननी तस्याक्रन्दं चक्रे सुदुःखिता ॥ ३८ ॥ तस्याः क्रन्दितमाकण्यं तत्रासन्नग्रहस्थितैः । भूते: साऽभाणि सदयः खेदं हे अम्ब मा कथाः ॥ ४० ॥ भविष्यति यदा दत्तो 'राक्षसाय सुतस्तव । आनेष्यामस्तदा हृत्वा तमवश्यं तवान्तिकम् ॥ ४१ ॥ (१) ग, ङ. राजसस्य । Page #53 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । ४८ इत्युक्ता मुदिता साऽभूत् तत्पत्रः सोऽथ भूभुजा । प्रदत्तो रक्षसे तस्माद्भूतैरपि हृतश्च तैः ॥ ४२ ॥ समर्पितश्च तन्मातुस्तया तन्मत्यभीतया । स पर्वतगुहामध्ये क्षेपित्वा पिदधे तथा ॥ ४३ ॥ तत्राप्यजगरणायं तत्स्थेन गिलितो निशि । न शक्यमन्यथा कर्तुं कर्म केनापि देहिनाम् ॥ ४४ ॥ तस्मादवश्यंभावी हि योऽसौ भावो भविष्यति । किन्तु दुरितोपशान्त्यै करिष्यामस्तपो वयम् ॥ ४५ ॥ मन्त्रावादीचतुर्थोऽथ सत्यमेतेन भाषितम् । किन्तु यदर्तते चित्ते मम तत्कथयामि वः ॥ ४६ ॥ पोतनाधिपतेर्मूर्ध्नि विद्युत्यातोऽमुनोदितः । नैमित्तिकैन न पुना राज्ञः श्रीविजयस्य भोः ॥ ४७ ॥ तत: सप्त दिनान्यत्रापरः स्वामी विधीयते । नैमित्तिकोऽपि तहाक्यं प्राशंसत्साधु साध्विति ॥ ४८ उवाच चास्य कार्यस्य कथनाथमिहागमम् । इदं च क्रियतां किन्तु किमन्यैर्दुर्विचिन्तितः ॥ ४८ ॥ राजा जिनालयस्यान्तस्तपोनियमतत्परः । तिष्ठत्वेष यतो ह्यापल्लङ्घयते सुमहत्यपि ॥ ५० ॥ राज्ञोचे यस्य कस्यैव स्वामित्वं हि विधास्यते । सोऽपि यास्यति पञ्चत्वं तदेवं क्रियते कथम् ॥ ५१ ॥ (१) ग -पहृत । Page #54 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र जचश्व मन्त्रिण: स्वामिन् यद्येतत्संमतं तव । तदाभिवको यक्षस्य प्रतिमाया विधास्यते ॥ ५२ ॥ चेद्देवतानुभावन न स्यादापत्ततो वरम् । नो चेत्काष्ठमयी यक्षप्रतिमेव विनश्यति ॥ ५३ ॥ राजाऽथ युक्तमित्यत्वा गत्वा च जिनमन्दिरे । सर्वान्तःपुरसंयुक्तः प्रपदे पोषधव्रतम् ॥ ५४ ॥ मंस्तारकनिषणश्च तपोनियमसंयमः । पूतात्मा मुनिवत्तस्थौ नमस्कारपरायणः ॥ ५५ ॥ अन्ये च मन्त्रिसामन्तप्रमुखाः भूपते: पदे। निवेश्य यक्षप्रतिमा तस्थुत्तस्याः समीपगा: ॥ ५६ ॥ ततः सप्तमे घस्रेऽब्दैः क्षणाद् व्याप्त नभस्तलम् । ववर्ष च घनो गर्जारवव्याप्तदिगन्तरः ॥ ५७ ॥ मुहुविद्योतमानोऽथ विद्युद्दण्डस्तथाऽपतत् । तस्मिन्नेव यक्षबिम्बे निर्भाग्ये यमदण्डवत् ॥ ५८ ॥ तत्रोपसर्गे तेनैव विधिना प्रलयं गते । नैमित्तिकगिरा राजा पुनरागान्निजं एहम् ॥ ५८ ॥ सर्वान्तःपुरनारीभिर्हष्टचित्ताभिरर्चितः । वस्त्रालङ्काररत्नोधैः म नैमित्तिकपुङ्गवः ॥ ६० । राज्ञाऽपि भूरि द्रव्येणार्चितो विसरजे च सः । यक्षस्य प्रतिमा रत्नमयी नव्या च कारिता ॥ ६१ ॥ पूजा च जिनबिम्बानां यःसन्ततिकारिणी। राज्ये पुनर्जन्मनीव स्वस्याकारि तथोत्सवः ॥ ६२ ॥ Page #55 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । सोऽथ श्रीविजयो राजा समं देव्या सुतारया । ययौ कोडार्थमन्येवनं ज्योतिर्वनाभिधम् ॥ ६३ ॥ तत्र भर्ता सहाद्रीणां छायावत् सुतलेषु सा । थिहरन्ती ददर्शकं सुतारैणं मनोहरम् ॥ ६४ ॥ कुरङ्गं स्वर्णवर्णाङ्गं तं विलोक्य सुलोचनम् । सोचे स्वपतिमानीय नार्थेनं त्वं ममार्पय ॥ ६५ ॥ तवहार्थ स्वयं राजा स्वप्रियानेहमोहितः । दधावे सोऽपि वेगेनोत्पत्येयाय नभस्तलम् ॥ ६६ ॥ अत्रान्तरेऽस्य प्रियया दष्टया कुक्कुटाहिना । एह्येहि लघु हे नाथेति पूच्चक्रे गुरुस्वरम् ॥ ६७ ॥ तदाकण्यं झटित्येव विनिवृत्तो महीपतिः । ददर्शनां विलपन्ती विषवेदनवाऽर्दिताम् ॥ ६८ ॥ ततः प्रयुक्ता वेगेन मन्त्रतन्त्रादिका क्रिया । साऽप्यभूविष्फला क्षेत्रे क्षिप्तं बीज मिवोषरे ॥ ६८ ॥ क्षणान्तरेण सा देवी म्लानास्या मौलितेक्षणा । पश्यतोऽपि महोभर्तुबभूव गतजीविता ॥ ७० ॥ ततो मुमूर्च्छ भूपालः पपात च महीतले । कथञ्चिलब्धसंज्ञः सन् स एवं विललाप च ॥ ७१ ॥ हा गीर्वाणप्रियाकारी महोदारे विवेकि नि । हा सुतार गुणाधार प्रीतिसारे क्व तिष्ठसि ॥ ७२ ॥ एवं विल प्य बहुधा राजाऽभून्मरणोद्यतः । जत्तान्तं ज्ञापितश्चामुं राजलोकः पदातिभि: ॥ ७३ ॥ Page #56 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे राज्ञः स्वयंप्रभा माता भ्राता च विजयाह्वयः । तच्छ्रुत्वा दुःखितौ गाढं यावदेतो बभूवतुः ॥ ७४ ॥ नभोमार्गेण तत्रैत्य तावदेको नरोऽवदत् । अलं देवि विषादेन शृणु वाती स्वयंप्रभे ॥ ७५ ॥ रथनूपरनाथेन पूजितोऽमिततेजसा।। संभिन्न श्रोता मत्तातो नैमित्तिकवरोऽस्ति 'हि ॥ ७६ ॥ तत्यत्रोऽहं दीपशिखोऽन्यदोवी तु प्रचेलतुः । ज्योतिर्वनं प्रति क्रीडां कत्तुं तावदपश्यताम् ॥ ७७ ॥ पुरश्चमरचञ्चेशाशनिघोषण भूभुजा। नियमाणां गतत्राणां तां सुतारां नृपप्रियाम् ॥ ७८ ॥ इत्यू चतुश्च तं दुष्ट धृष्ट दुश्चेष्ट पाय रे । अस्मत्स्वामिस्खसारं त्वमपहृत्य व यास्यसि ॥ ७ ॥ तया च भणितावावां प्रयासेनालमत्र वाम् । गत्वा संबोध्यतां राजा वेतालिन्या विमोहितः ॥ ८०। मतकामस्तया साई सुतारारूपया तत:। आवाभ्यां बोधितो राजा सा च दुष्टा प्रणाशिता ॥ ८१॥ देव्युदन्ते च विज्ञात सोऽस्ति तत्वापणोद्यतः। तदाज्ञयाऽहमागां वस्तास्वरूयं च शंसितुम् ॥ ८२ ॥ तत: स्वयंप्रभादेव्या सत्कृतोऽसौ पुनर्ययो। राज्ञः समोघं राजाऽपि ताभ्यां निन्ये स्वपत्तने ॥ ८३ ॥ (१) ग सः। (10) -खस्तदा च तो। Page #57 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । ५३ प्रतिपत्तिं विधायाथ संपृष्टोऽमिततेजसा । राजा श्रीविजयः सर्व स्ववृत्तान्तं न्यवेदयत् ॥ ८४ ॥ तच्छ्रुत्वा सोऽपि संक्रुद्धोऽशनिघोषाय सत्वरम् । मारोचिनामकं दूतं शिक्षा दत्त्वा विसृष्टवान् ॥ ८५ ॥ गत्वा चमरचञ्चायां स दूतस्तमभाषत । आनोताऽस्ति त्वयाऽज्ञानात् भगिनी स्वामिनो मम ॥८६॥ राज्ञी श्रीविजयस्याहो सुतारेति सती वरा। अप्यतां साधुना शीघ्रमनर्थ माऽऽत्मनः कथाः ॥८॥(युग्मम्) उवाचाशनिघोषोऽपि सगर्वोडरकन्धरः । रे दूतार्पयितुं नाम किमानीताऽस्त्यसो मया ॥ ८८ ॥ मत्तो यः कश्चिदप्येनामनात्मज्ञो जिहीर्षति । दीप्ते मत्खगदीपेऽस्मिन् शलभत्वं स यास्यति ॥ ८८ ॥ इत्यु क्वा ग्राहयित्वा च कण्ठे निर्वासितोऽमुना। स्वस्थानमगमदूतस्तदर्थोऽस्य शशंस च ॥ ८० ॥ ततः श्रीविजयायादात् विद्यां शस्त्रनिवारिणीम् । बन्धमोचनिकां चैवामिततेजोनरेश्वरः ॥ ८१ ॥ एकैकां साधयामास स सप्तदिवसैः पृथक् । सिद्धविद्यस्ततश्चारिविजयाय चचाल सः ॥ ८२ ॥ कुमारा रश्मिवेगाद्याः सुता अमिततेजसः । अनु श्रीविजयं चेलुः शतसंख्या महौजसः ॥ ८३ ॥ (१) ख घ च त तदर्यस्य । ग तहार्यस्य । Page #58 -------------------------------------------------------------------------- ________________ ५४ श्रीशान्तिनाथचरित्रे अन्यैश्च भूयः सुभटै: विद्याभुजबलोर्जितैः । समं श्रीविजयः प्रापाशनिघोषपुरान्तिकम् ॥ ८४ ॥ महाज्वालाभिधां विद्यां परविद्याच्छिदाकरीम् । ययौ साधयितुं चार्किनृपो हिमवति स्वयम् ॥ ८५ ॥ सहस्ररश्मिना ज्येष्ठ पुत्रेण परिवारितः । तत्र मासिकभक्तेन विद्या साधयति स्म सः ॥ ८६ ॥ इत: ससैन्यमायान्तं श्रुत्वा श्रीविजयं नृपम् । प्रेषीदशनिघोष: स्वान् पुत्रान् सबलवाहनान् ॥ ७ ॥ ततः प्रववृते घोर: समरः सैन्ययोस्तयोः । विद्याबलवतोः स्वस्वस्वामिनोजयकाशिणोः ॥ १८ ॥ विद्याजनितमायाभिर्ययमानं सकौतुकम् । नाहारयदेकमपि इयोर्मध्यावलं तयोः ॥ ६८ ॥ मासं यावत् युधं कृत्वाऽमिततेजः कुमारकः । पुत्रा अशनिघोषस्य प्रौढा अपि पराजिताः ॥ २० ॥ ततश्चाशनिघोषेऽस्मिन् युध्यमाने स्वयं रणे । ट्रढीयांसोऽप्यभज्यन्त पुत्त्रास्तेऽमिततेजसः ॥ १ ॥ स्वयं श्री विजयो राजाऽप्यढोकिष्ट रणे तदा । शक्यन्ते नेतरैरतमिक्षवः सह दन्तिभिः ॥ २ ॥ क्रुद्धः श्रीविजय: मोऽथ खङ्गेनाहत्य तं विषम् । विधा चक्रे ततो जाताऽशनिघोषयी 'पुन: ॥ ३ ॥ (21 ख च ज पुरः । Page #59 -------------------------------------------------------------------------- ________________ ५५ हितीयः प्रस्तावः । ५५ साऽपि विधा कृता जज्ञे ऽशनिघोष चतुष्टयो। एवं च खण्डामानोऽमी मायया शतधाऽभवत् ॥ ४ ॥ यावच्छोविजयो राजा निर्विणस्तद्दधेऽभवत् । तावत्तत्र सिद्धविद्योऽमिततेजा स आययो ॥ ५ ॥ अपहाय ततो मायां नश्यन्तं तद्भयेन तम् । दृष्ट्वाऽऽदिदेशार्किनृपो विद्या विद्यामुखीमिति ॥ ६ ॥ दूरादप्येष पापीयानानेतन्यस्त्वया स्फुटम्। । साऽथ तत्पष्ठतो लग्ना ययो सीमनगे च स: ॥ ७ ॥ तत्र श्रीवृषभस्वामिजिनमन्दिरसन्निधौ। उत्पन्न केवलज्ञानं वन्द्यमानं सुरासुरैः ॥ ८ ॥ निरीक्ष्य बलदेवर्षि म तं शरणमाश्रयत् । देवताऽप्यमितायाख्यद् वलित्वा तं तथा स्थितम् ॥८॥(युग्मम्) देवी सुतारामादाय त्वमागच्छेसमान्ति कम् । इति मारीचिमाज्ञाप्य सोऽथ श्री विजयान्वितः ॥ १० ॥ सर्वसैन्ययुतो भेरीभाङ्कारैः पूरयन् दिशः । बलभद्रमुनिं नन्तं तत्र सोमनगे ययौ ॥ ११ ॥ ( युग्मम् ) गत्वा जिनालये नत्वा स्तुत्वा च प्रथमं जिनम् । अभ्यमै बलदेवजेग्मतुस्तावुभावपि ॥ १२ ॥ देवीमादाय मारोचिरथागात्तत्र सत्वरम् । अर्पिताऽक्षतचारित्रा राज्ञः श्रोविजयस्य सा ॥ १३ ॥ उत्थायाशनिघोषोऽय क्षमयामास तो नृपौ। संमानितश्च ताभ्यां संजातास्ते गतमत्सरा: ॥ १४ ॥ Page #60 -------------------------------------------------------------------------- ________________ ६ श्रीशान्तिनाथ चरित्रे अत्रान्तरे केवलिना प्रारब्धा धर्मदेशना । कृतभव्यजनश्रोत्र सुधापूरप्रदेशना ॥ १५ ॥ तद्यथा रागद्देषवशीभूता दुराकूतास्तनूभृतः । नयन्त्यनयंकं जन्म कृत्वाऽनर्थपरम्पराम् ॥ १६ ॥ न मोक्षप्रापण शक्ता याभ्यां विहितबन्धमाः । रागहेषावमू शत्रू यूयं त्यजत भो जनाः ॥ १७ ॥ श्रुत्वा तां देशनां सम्यक प्रतिबुद्धा तृणां गणाः । केचिदाददिरे दीक्षां श्रावकत्वं तथाऽपरे ॥ १८ ॥ पप्रच्छाशनिघोषस्तं सुतारयं मया प्रभो। रागोट्रेकं विना हृत्वा नीता निजग्टहे कथम् ॥ १८ ॥ केवल्यचे पूर्वभवे पुरे रत्नपुराभिधे । श्रोषेणनामा भूपोऽभूत् जीवोऽस्यामिततेजसः ॥ २० ॥ इत्यादि तद्भवान् सर्वान् कथयित्वाऽब्रवीत्पुनः । तदाऽभूः कपिलस्त्वं हि सत्यभामा च त्वप्रिया ॥ २१ ॥ सत्यभामा सुतारेयं संजाता कपिलस्तु सः । भवं भ्रान्त्वा मनुष्यत्वं कुले लब्धा तपस्विनाम् ॥ २२ ॥ कृत्वा बालस्तपस्तत्र मृत्वाऽभूस्त्वं ततस्त्वया। जङ्गे पूर्वस्वसम्बन्धाद्राजन् रागं विनाऽप्यसी ॥२३॥ (युग्मम्) त्वय्यसो विगतस्नेहा पुरातनभवेऽप्यभूत् । अतस्त्वमपि मन्दानुरागोऽस्यां हि प्रवर्त्तमे ॥ २४ ॥ Page #61 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । स्वस्खपूर्वभवान् श्रुत्वाऽमिततेजोनृपादयः । हृष्टा ऊचुरहो नास्त्यसाध्यं किमपि ब्रह्मणः ॥ २५ ॥ पृष्टोऽथ केवलो विद्याधरेशाऽमिततेजसा । भव्योऽहमथवाऽभव्यः प्रभो मे कथ्यतामिति ॥ २६ ॥ केवल्यूचे नवमे त्वं भवे राजनितो भवात् । भविष्यस्यत्र भरते. पञ्चमः सार्वभौमराट् ॥ २७ ॥ षोडशश्च जिनेन्द्रोऽयं राजा श्रीविजयः पुनः । पुत्रो भूत्वा गणधरस्तवैवाद्यो भविष्यति ॥ २८ ॥ पृष्ट्वा श्रुत्वा ततस्तस्य पार्वे केवलिनो मुनेः । सम्य त्वमूल: सुश्राद्धधमस्ताभ्यामुपाददे ॥ २८ ॥ संस्थाप्य स्वात्मजं राज्येऽशनिघोषो विरक्तधीः । तस्य केवलिन: पावें प्रव्रज्यां समुपाददे ॥ ३० ॥ राज्ञः श्रीविजयस्याम्बा देवी सा च स्वयंप्रभा । तत्पादान्ते प्रवव्राज भूरिनारीसमन्विता ॥ ३१ ॥ अथ केवलिनं नत्वा स्वपरीवारसंयुतो। खं स्वं स्थानं जग्मतुः श्री विजयामिततेजसो ॥ ३२ ॥ देवपूजागुरूपास्तितपःप्रभृतिकर्मभिः । द्योतयन्ती श्रावकत्वं तो कालमतिनिन्य तुः ॥ ३३ ॥ पुण्यात्माऽमिततेजाश्च स प्रासादमकारयत् । पञ्चवर्णवररत्ननिर्मितं जिनमन्दिरम् ॥ ३४ ॥ अन्यदा तत्समीपेऽसौ कारिते पोषधालये । (१) घण -: स प्रामादान्त र कारयत् । Page #62 -------------------------------------------------------------------------- ________________ ५८ श्रीशान्तिनाथचरित्रे आसीनो धर्ममाचष्टे विद्याधरसभान्तरे ॥ ३५ ॥ अवान्तरे चारणर्षिद्वितयं नभसा व्रजन् । सनातनजिनान्नन्तुं तं ददर्श जिनालयम् ॥ ३६ ॥ तच्चेत्यवन्दनाहेतोरवतीर्णौ ततश्च तौ । उपवेश्यासने राज्ञा वन्दितौ भक्तिपूर्वकम् ॥ ३७ ॥ तत्त्रैकः साधुराचख्यौ राजन् जानासि चेत्स्वयम् । तथापि धर्ममाख्यातुमुचितो नस्ततः शृणु ॥ ३८ ॥ मानुष्यकादिसामग्रीं लब्धा ज्ञात्वा भवस्थितिम् । धर्मो निरन्तरं कार्यों निरन्तर सुखार्थिभिः ॥ ३८ ॥ मनसाऽप्यन्तरे तस्य कृते स्यात्सुखमन्तरा । जातं मत्स्योदराख्यस्य धनदस्येव निश्चितम् ॥ ४० ॥ पृच्छति स्म ततो राजा भक्तिभाक् रचिताञ्जलिः । मुने मत्स्योदरः कोऽयं कथ्यतां तत्कथा मम ॥ ४१ ॥ मुनिरूचेऽव भरतक्षेत्रे त्रिदशपूः समम् | विख्यातमस्ति कनकपुरं नाम पुरं भुवि ॥ ४२ ॥ द्विषत्कोपानलप्रौढोक्कततेजाः सुवर्णवत् । बभूव तत्र कनकरथो नाम्ना महीपतिः ॥ ४३ ॥ तस्याग्रमहिषी रूपसम्पदा रतिजित्वरी । कनकश्रोर्विनयादिगुणैर्नारोवराऽभवत् ॥ ४४ ॥ औदार्य्यादिगुणाधारो रत्नसारोऽभिधानतः । अभूत्तत्र राजमान्य: 'श्रेष्ठो धर्मिष्ठधुर्यकः ॥ ४५ ॥ (१) घ श्रेष्ठशो धर्मधुर्य्यकः । Page #63 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । ५८ अनयंशोलरत्नाढ्या रत्नचले ति तस्य तु । जन्ने प्रिया प्रियालापा लज्जादिस्त्रीगुणाञ्चिता ॥ ४६॥ अभिमानधनो धीमान् धर्मोपाजनतत्परः । तयोः पुत्रः कलापानं बभूव धनदाभिधः ॥ ४७ इतश्च तस्मिन्नगरे कितवः सिंहलाभिधः । रेमे कपर्द कैनित्यं पुरदेव्या निकेतने ॥ ४८ ॥ स द्यूतक्रीडया नित्यं तावदेवाजयद्धनम् । कदर्यभोजनं किञ्चित् यावन्मात्रेण जायते ॥ ४८ ॥ अन्यदा मन्दभाग्यत्वात् स जिगाय न किञ्चन । ततश्च दुष्टधीरुष्टो देवतामित्यभाषत ॥ ५० ॥ तव देवकुले नित्यं रममाणस्य मे न यत् । द्रव्यं सम्पद्यते तत्ते विक्रिया कटपूतने ॥ ५१ ॥ तदद्य प्रकटीभूय द्रव्यं किञ्चित्प्रयच्छ मे । अन्यथाऽहं करिष्यामि तवानथं महत्तरम् ॥ ५२ ॥ देवतोवाच रे दुष्ट त्वत्पित्रा किं त्वयाऽथवा । द्रव्यमस्त्यर्पितं मे यत् याचसे सहसैव तत् ॥ ५३ ॥ ततः पाषाणमुद्यम्य सोऽवोचद्देहि मे धनम् । कुतोऽप्यानीय नोचेत्त्वां व्यङ्गयिष्यामि निश्चितम् ॥ ५४ ॥ दध्यौ च देवता नास्या कृत्यं किञ्चिन्न विद्यते । दत्तेनैव धनेनायं तुष्येनह्यन्यथा पुन: ॥ ५५ ॥ (१) चञ -मुत्पाब्य । (२) ज भङ्गयिष्यामि । Page #64 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे ततो गाथासनाथं सा पत्रं तस्यार्पयत्करे । सोऽवदत्पत्रखण्डेन रे रण्डे किं करोम्यहम् ॥ ५६ ॥ देवतोवाच गाथेयं विक्रेतव्या त्वया खलु । दीनाराणां सहस्रं हि लप्सासे त्वं ममाजया ॥ ५७ ॥ तत्पत्रं तहिराऽऽदाय वीथीमध्ये ययावसौ । इत्युवाच च गाथेयं लभ्यतै गृह्यतामहो ॥ ५८ ॥ तहस्त्वसारमालोक्य वणिग्भिर्जातकोतुकैः । पृष्टो मूल्यमयाचिष्ट स दीनारसहस्रकम् ॥ ५८ ॥ तदसम्भाव्यमूल्य त्वादरहूति जनेऽखिले । श्रेष्ठिपुत्रस्य तस्याट्टे स ययो क्रमयोगतः ॥ ६० ॥ तस्यापितेन तन्मूल्यमाख्यातं सोऽथ पत्र कम् । गृहीत्वा वाचयामास गाथां तल्लिखितामिति . ६१ ॥ 'जं किरि विहिणा लिहियं तं चिय परिणमइ सयललोयस्स। इय भाविऊण धौरा विहुरेवि न कायरा हुंति ॥ ६२ ॥ (१) यत् किल विधिना लिखितं तदेव परिणमति सकल लोके । दूति भावयित्वा धीरा विधुरेऽपि न कातरा भवन्ति ॥ क ख च ज ड चिय । में क ख ग च जाणेवि णु। श्रोमुनिदेवस्वरयः स्वकृत पद्यशान्तिनाथचरिले संस्कृतबद्धां दूमा गायां एवं निलिखः - विधिना लिखितं यत्तन्नणां परिणमत्य लम् । धीरा भवन्ति सात्वैवं विधुरेऽपि न कातराः॥ (मर्ग २ श्लो. १६७) Page #65 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः। tir दध्यौ धन्योऽथ गाथेयं लक्षणापि न लभ्यते । दीनाराणां सहस्रेण समर्घा गृह्यते ततः ॥ ६३ ॥ तद् याचितमथो तस्मै दत्त्वा मूल्यं महामतिः । स्वीकृत्य पत्रकं तच्च मुहुर्मुहुरवाचयत् ॥ ६४ ॥ अत्रान्तरे पिता तस्य तत्रागात्तमभाषत । त्वया व्यवहृतं किञ्चित् अद्य नोवेति शंस मे ॥ ६५ ॥ प्रत्यासन्नवणिगपुत्रैः सहासैरिति जल्पितम् । श्रेष्ठिस्तव पुत्रेणाद्य व्यवहारः कृतो महान् ॥ ६६ ॥ दीनाराणां महस्त्रेण यदेकाऽग्राहि माथिका। वई यिथत्यसो लक्ष्मी वाणिज्य कलयाऽनया ॥ ६७ ॥ रुष्टः श्रेष्ठयप्यभाषिष्ट त्वमितो याहि दुष्ट रे। शून्यैव हि वरं शाला पूरिता नतु तस्करैः ॥ ६८ ॥ एवं विमानतां प्राप्तो धनदोऽपि तदाऽऽपणात् । उत्थाय निर्ययो चित्ते गाथाथं तं विचिन्तयन् ॥ ६८ ॥ पुरान्निमृत्य कोबयां दिश्यासन्नवनान्तरे। दिनावसानसमये प्राप्तो मानधनो हि सः ॥ ७० ॥ गम्भीरं सरसं स्वच्छं महत्तं सत्त्वशोभितम् । दृष्टं सरोवरं तेन तत्रैकं माधुचित्तवत् ॥ ७१ ॥ तत्र स्नात्वाऽम्बु पीत्वा च न्यग्रोधस्य तरोस्तले । तस्यासन्ने स सुष्वाप रात्री तत्पत्रसंस्तर ॥ ७२ ॥ अत्रान्तरे च तत्रागात् व्याध एको धनुईरः । हन्तुं वनचरान् जीवान् जलपानार्थमागतान् ॥ ७३ ॥ Page #66 -------------------------------------------------------------------------- ________________ ६ श्रीशान्तिनाथचरित्र ईषन्निद्रायमाणऽथ सचिन्ते श्रेष्ठिनन्दने । जज्ञे चलयति स्वाङ्ग शुष्कपत्रभवो ध्वनिः ॥ ७४ ॥ अयं वनचरो जीवः कोऽपि यातीति लुब्धकः । विव्याधनं शरणांह्रो हृदीवासज्जनो गिरा ॥ ७५ ॥ वेध्यं विइमिति व्याधस्तत्समीपमुपागमत् । धनदोऽपि प्रहाराततॊ गाथामुच्चरति स्म ताम् ॥ ७६ ॥ तच्छ्रत्वा लुब्धको दध्यौ हा मया मूढचेतसा । निविस्मः पथिकः कोऽपि सुप्तो बाणेन ताडितः ॥ ७७ ॥ जचे च भद्र कुत्राने मया विद्धोऽस्यजानता। इत्युदित्वा तस्य पादादाचकर्ष स सायकम् ॥ ७८ ॥ पट्टबन्धं व्रणे तत्र कुर्वाणं तं न्यवारयत् । निजं स्थानं प्रयाहीति धनदो विससज्ज तम् ॥ ७ ॥ निर्गच्छति व्रणादक्ते जाते च रजनीक्षये। भारण्डपक्षिणा निन्ये स संस्थितधियाऽम्बरे ॥ ८० ॥ मुक्त्वाऽथ वारिधेमध्यदीप खादितुमुद्यत: । जीवन्तं तं च विज्ञाय ययावुड्डीय पक्ष्यसौ ॥ ८१ ॥ उत्थाय धनदो यावत् ऐक्षताशाः समन्ततः । तावत्तत्राटवी भीमामपश्यन्मानुषोज्झिताम् ॥ ८२ ॥ दध्यौ च क्व पुरं तन्मे क्व चेयं भीषणाऽटवी। अथवा चिन्तया मेऽलं दैवचिन्ता बलीयसी ॥ ८३ ॥ क्षुत्तषणापीडितः सोऽथ भ्रमंस्तत्र फलाशया। ददर्शकं पुरं शून्यं पतितावाससञ्चयम् ॥ ८४ ॥ Page #67 -------------------------------------------------------------------------- ________________ हितीय: प्रस्तावः। दृष्ट्वा च कूपकं किञ्चित्कृच्छादाकृष्य तज्जलम् । पीत्वा च वारयामास टष्णामथ शरीरगाम् ॥ ८५ ॥ विधाय प्राणयात्रां च फलैः कदलिसंभवैः । पुरादपि ततो दूरं भीतभीतो ययावसो ॥ ८६ ॥ अत्रान्तरे च मार्तण्डो निस्तेजा अस्तमौयिवान् । प्राप्ता मयाऽप्यवस्थेति धनदं बोधयत्रिव ॥ ८७॥ अस्तं गते 'दिवानार्थ तमसा लोशितं जगत् । विशिष्टज्ञानविरहादज्ञानेनेव सर्पता ॥ ८८ ॥ गिरेः कस्यापि निकटे वह्निमुत्पाद्य दारुणा । तस्य तापेन निःशीतः स व्यतीयाय यामिनीम् ॥ ८८ ॥ प्रभातसमये वह्निप्रदेशोवौं ददर्श सः । जातां स्वर्णमयों सद्यो दध्यौ चैवं सविस्मयः ॥ २० ॥ नूनं सुवर्मदीपोऽयं यदियं ज्वलितानलात् । जातरूपमयो जाता सद्य एव वसुन्धरा ॥ ८१ ॥ पातयामि ततः स्वम मिति ध्यात्वाऽमुना कताः । 'इष्टिकानां सुसङ्घाटाः स्वीभूताश्च तेऽग्निना ॥ १२ ॥ भ्रमन्त्रन्येारद्राक्षीत् निकुञ्ज कुत्रचिहिरेः । रत्नजातमयं तच्चानिनाय स्वर्णसन्निधौ ॥ ८३ ॥ एवं सुवर्मरत्नानां राशिस्तेन कृतो बहुः । कदल्यादिफलैः प्राणयात्रां चक्रे च सोऽन्वहम् ॥ ८४ ॥ (१) घ ङ च ज दिवाधीशे । ३) ख च ञ मृत्तिकामयसं। (२) ख च ज स्वर्ण राशिस्तेन कतो बहुः। Page #68 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे Our सार्थवाहः सुदत्ताख्योऽन्यदा तद्देशमाययौ । याने जलेन्धनं तस्य त्रुटितं पूर्वसञ्चितम् ॥ ८५ ॥ दृष्ट्वा तं द्वौपमेतेन प्रेषिता निजपूरुषाः । जलेन्धन कृते तत्र ददृशुर्धनटं च ते ॥ ८६ ॥ कस्त्वं भोरित्यपृच्छंश्चावोचहनचरोऽस्मि सः । तैरुक्तस्तहि पानीयस्थानं किमपि दर्शय ॥ ७ ॥ तेनासो दर्शितस्तेषां कूपस्तेऽपि तदन्तिके । दट्ट शस्तत्सुवर्णादि पुरा यत्तेन सञ्चितम् ॥ ८८ ॥ कस्येदमित्यपृच्छंश्च धनदं सोऽप्युवाच तान् । मामकोनमिदं वित्तं स्थानं नयति यस्त्वदः ॥ ८ ॥ यच्छामि तस्य तुयांशमित्युक्ते सार्थपोऽपि सः । तत्रागाइनदस्तस्य प्रणामाद्यौचितिं व्यधात् ॥३००॥(युग्म म्) सार्थवाहस्तमालिङ्ग्य पृष्ट्वा च कुशलादिकम् । तज्जातरूपरत्नानां नयनं प्रतिपन्नवान् ॥ १ ॥ प्रापय्य भृत्यकैस्तान्यक्षेप्पोत्प्रवहणे निजे। गणयित्वा धनदोऽपि तानि तेषां समापयत् ॥ २ ॥ दृष्ट्वा बहु धनं तच्च सार्थेशश्चलिताशयः । आदिदेश 'निजनरान् कूपेऽसौ क्षिप्यतामिति ॥ ३ ॥ तैस्ततो धनदोऽभाणि कर्ष भोः कूपकाज्जलम् । वयं सम्यग्न जानीमः त्वं च तत्कृतपूय॑सि ॥ ४ ॥ (१) ख ग घ च त नरांस्तान स्वान् । Page #69 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । ६ तत्कर्तुमुद्यतस्तैः स क्षिप्तः कूपे कपोज्झितैः । हन्यते बन्धुरप्यर्थलुब्धैरन्यस्य का कथा ॥ ५ ॥ पर्णाञ्चितायां तन्मध्ये मेखलायां पपात सः । नेषदप्यङ्गजा पीडा ततोऽभूत्तस्य भाग्यतः ॥ ६ ॥ गाथां तां चिन्तयन् सोऽथ कूपपार्खान्यलोकयत् । दृष्ट्वैकदेशे विवरं तत्राविक्षच्च कौतुकात् ॥ ७ ॥ चारुसोपानपत्याऽसौ गत्वा किञ्चिदधस्ततः । । ऋजुनैव पथा गच्छन् पश्यं चित्राय ने कशः ॥ ८ ॥ ददर्शक देवकुलं तस्य मध्ये प्रभावतीम् । ताारूढां चक्रपाणिं देवों चक्रखरौं तथा ॥ ८ ॥ (युग्मम्) नत्वा तां परया भक्त्या शौर्षे विरचिताञ्जलिः । एवं विज्ञापयामास धनदो वदतां वरः ॥ १० ॥ जय श्री वृषभस्वामिजिनशासनदेवते । दुष्टारिष्टहरे स्तोतुः सर्वसम्पत्करे जय ॥ ११ ॥ दिध्या कष्टादितनाद्य हे देवि त्वं मयेक्षिता। भवतां तावकोनी तञ्चरणी शरणं मम ॥ १२ ॥ तद्भक्तिमुदिता सोचे सर्व भव्यं भविष्यति । अग्रे गतस्य ते वत्स मत्तोऽप्यर्थय किञ्चन ॥ १३ ॥ सोऽवदत् मयका देवि किं न प्राप्तं महीतले । दृष्टे त्वद्दर्शने पुण्यरहितानां सुदुर्लभे ॥ १४ ॥ ततो महाप्रभावानि पञ्चरत्नानि देवता । करे तस्यार्पयामास तत्प्रभावं शशंस च ॥ १५ ॥ Page #70 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे एक सौभाग्य करणं द्वितीयं श्रीनिकेतनम् । टतीयं रोगहृत्सद्यश्चतुथं विषनाशनम् ॥ १६ ॥ इदं च पञ्चमं रत्नमापत्पर्यन्तकारकम् । इत्य क्वाऽन्तर्दधे देवी धनदोऽप्यग्रतो ययौ ॥ १७ ॥ दृष्ट्वैक त्राददे संरोहिणी चौषधिमुत्तमाम् । दोर्खा क्षुरिकया जवां न्यधाद्रत्नानि तत्र च ॥ १८ ॥ संरोहिण्या महौषध्या रोहयित्वाऽथ तहणम् । पुरश्च गच्छन् पातालपुरमेकं ददर्श सः ॥ १८ ॥ तत्रावलोकयामास भक्ष्यभोज्यसमाकुलाः । मन्दिराट्टाऽऽवलीश्चित्रा मानुषैः परिवर्जिताः ॥ २० ॥ प्रदेशेऽन्यत्र सोऽद्राक्षीत् नरेन्द्रभवनं महत् । गवाक्षगोपुरप्रांशु प्राकारपरिशोभितम् ॥ २१ ॥ प्रविश्य कौतुकेनात्र गतः सप्तमभूमिकाम् । ददर्श बालिकामेकां रूपाज्जितसुराङ्गनाम् ॥ २२ ॥ तां दृष्ट्वा विस्मयापन्नं ज्ञातुकामं च तत्कथाम् । बभाष कन्यका तं भोः कुतः स्थानात्त्वमागतः ॥ २३ ॥ इहागतस्य ते प्राणसंशयो भद्र वर्त्तते । तद् गच्छ शीघ्रमन्यत्र यावत्ते कुशलं किल ॥ २४ ॥ धनदोऽथाब्रवीत् सुभु मोहेगं कुरु शंस मे। किमिदं नगरं किं वा विजनं भवती च का ॥ २५ ॥ सा तस्य धैर्यरूपाभ्यां विस्मिता पुनरब्रवीत् । अस्ति चेत्कोतुकं तत्त्वं शृणु सुन्दर कारणम् ॥ २६ ॥ Page #71 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । इहास्ति भरते रम्यं नाम्ना श्रीतिलकं पुरम् । महेन्द्रराजो नाम्नाऽभूत्तत्र राजा पिता मम ॥ २७ ॥ अन्यदा विग्टहीतस्यान्यभूपैस्तस्य सन्निधौ।। आगत्य व्यन्तरः कश्चित् सस्नेहं तमभाषत ॥ २८ ॥ त्वं पूर्वभवमित्रं मे तदाख्याहि करोमि किम् । मोऽवदत् कुरु साहाय्यं शवन् मम विनाशय ॥ २८ ॥ व्यन्तरोऽप्यब्रवीन्नैते शक्या हन्तुं मया सखे । यतो मदधिरेतेऽधिष्ठिता व्यन्तरैः खलु ॥ ३० ॥ करोमि किन्तु साहाय्य मित्युक्त्वा तेन मत्यिता । सपोरः सपरीवार इहानीतो झटित्यपि ॥ ३१ ॥ पुरं चाकारि तेनेदं पातालपुरनामकम् । प्रवेशनिर्गमाविककूपनैवास्य सुन्दर ॥ ३२ ॥ रक्षार्थ कूपकस्यापि द्वितीयं विहितं पुरम् । ततः प्रवहणेरत्र नानावस्तुसमागमः ॥ ३३ ॥ एवं गच्छति कालेऽत्र राक्षस: कश्चिदन्यदा। कूपप्रवेशसोपानपङ्क्तिं भक्त्वा समाययो ॥ ३४ ॥ मांसलुब्धः स दुष्टात्मा प्रवृत्त: खादितुं जनान् । कियद्भिश्च दिनैश्चक्रे पुरमेतदमानुषम् ॥ ३५ ॥ बहिः पुरस्य लोकोऽपि तेनारब्धो निपातितुम् । स चाधिरुह्य यानेषु ययावन्यत्र कुत्रचित् ॥ ३६ ॥ एवं च विहिता तेन शून्येयं नगरहयो। एकैव रक्षिताऽहं तु परिणतुं दुरात्मना ॥ ३७ ।। Page #72 -------------------------------------------------------------------------- ________________ ६८ श्रीशान्तिनाथचरित्रे इतो दिनात्सप्तमेऽहन्यतीते तेन मे पुरः | इति प्रोचे यथा भद्रे प्रचण्डो राक्षसोऽस्माहम् ॥ ३८ ॥ मानुषामिषलुब्धेन मयेहागत्य मारितः । नगरे निखिलो लोको रक्षिता त्वं तु कारणात् ॥ ३८ ॥ सप्तमे दिवसे लग्नं शुभग्रह निरीक्षितम् । तत्र त्वां परिणेष्यामि करिष्यामि स्वगेहिनीम् ॥ ४० ॥ तदद्य सप्तमदिनं समयोऽयं तदागतेः । यावत्रायात्यसौ तावत् याहि त्वं सुन्दराकृते ॥ ४१ ॥ धनदः स्माह मुग्धे त्वं मा भैषीः शृणु संप्रति । हतः स्वपाप्मनैवासौ मरिष्यति करेण मे ॥ ४२ ॥ सोचे तर्हि च तन्मृत्युसमयं कथयामि ते । पूजाकाले स विद्याया मारणीयस्त्वया खलु ॥ ४३ ॥ तस्मिंश्च समयेनासावुत्तिष्ठति न जल्पति | अयं च खड्गो मत्तातसत्को ग्राह्यस्त्वया तदा ॥ ४४ ॥ आगान्निशाचरः सोऽथ गृहीत्वा नृशवं करे । विलोक्य धनदं चाग्रे सप्रहासमदोऽवदत् ॥ ४५ ॥ अहो आश्चर्यमायातं भक्ष्यमद्य मम स्वयम् । इत्युदित्वाऽवज्ञयैव मुमोच मृतकं च तत् ॥ ४६ ॥ विद्यां पूजयितुं यावत् प्रवृत्तोऽसौ तदाऽमुना । इत्युक्तः खड्गमाकृष्य त्वां हनिष्याम्यरेऽधुना ॥ ४७ ॥ अवज्ञया हसन् सोऽथ कृतपूजो निपातित: । तेन खङ्गेन सद्योऽपि पातयित्वा शिरो भुवि ॥ ४८ ॥ Page #73 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः । तेनैव कृतयोहाहसामग्रमा परिणीतवान् । धनदो रूपयुक्तां तां नाना तिलकसुन्दरीम् ॥ ४८ ॥ भोगान् भुला तया साई दिनानि कतिचित्ततः । तां सारवस्तु चादायाययो तत्रैव कूपके ॥ ५० ॥ वलित्वा च समानीतं तेन वस्तु मनः प्रियम् ।। भूयश्चक्रेश्वरी मार्गे वन्दिता भक्तिपूर्वकम् ॥ ५१ ॥ आगात्प्रवहणं किञ्चित् तदा तद्दीपसन्निधौ। तस्मिंश्च कूपके तस्मान्नरा नौरार्थमाययुः ॥ ५२ ॥ रज्जुः क्षिप्ताऽथ तैस्तत्र तां धृत्वा धनदोऽवदत् । पतितोऽस्मेष कूपे तत् मामुत्तारयतानघाः ॥ ५३ ॥ तैश्च तद्देवदत्तस्य सार्थवाहस्य सत्वरम् । आख्यातं सोऽपि तत्रागात्कोतुकात्पूर्ण मानसः ॥ ५४ ॥ बवा वरत्रया कूपे प्रक्षिप्ता मञ्चिका ततः । तस्यामारुह्य धनदो बहिः कूपाहिनिर्ययौ ॥ ५५ ॥ तं दृष्ट्वा सुन्दराकारं वस्त्राभरणभूषितम् ।। अतीव विस्मित: सार्थवाहः पप्रच्छ गौरवात् ॥ ५६ ॥ कोऽसि त्वं भद्र कूपेऽत्र पतितोऽस्यथवा कथम् । सोऽवदन्मम भार्याऽपि पतिताऽस्त्यत्र सार्थप ॥ ५७ ॥ अन्यच्च देवतादत्तं वस्तु रत्नादिकं च 'नः । कृष्ट्वा तत्कथयिष्यामि सर्वशुद्धि तवात्मनः ॥ ५८ ॥ (१) ज तत् । Page #74 -------------------------------------------------------------------------- ________________ १० श्रीशान्तिनाथ चरित्रे एवं कुर्वति तेनोक्तो विदधे सोऽपि तत्तथा । विसिमि तु सार्थेगो दृष्ट्वा तिलकसुन्दरीम् ॥ ५८ ॥ भूयोऽपि चामुना पृष्टः शशंस धनदोऽप्यदः । सार्थवाह वणिक् जात्या भरतक्षेत्रवास्यहम् ॥ ६० ॥ चलितः कटाडीपं प्रति यानेन सप्रियः । भग्नं च वारिधी यानं ततोऽत्रागां प्रियान्वितः ॥ ६१ ॥ पतिता मप्रिया ह्यस्मिन् कूपे नौरेक्षणाकुला । अहमप्यपतं चास्याः स्नेहबद्धो भवे यथा ॥ ६२ ॥ जलान्तः पतितौ नावां तत्तीरे किन्तु भाग्यतः । तुष्टा ददौ च रत्नानि तत्र मे जलदेवता ॥ ६३ ॥ कथितं च तयैवं यत् यानमत्र समेष्यति । तत्राधिरुह्य गच्छेत्वं निजस्थानं सुखेन भोः ॥ ६४ ॥ कथितेयं निजा वार्त्ता सार्थवाह मया तव । त्वमप्यात्मकथां ब्रूहि यतः सख्यं प्रवर्द्धते ॥ ६५ ॥ सोऽवदद्देवदत्ताख्यो भरतादहमप्यहो । कटाहद्दीपमगमं चलितश्च गृहं प्रति ॥ ६६ ॥ तदेहि भद्र त्वमपि गच्छावः सममेव यत् । आरोपय निजं वस्तु मम याने प्रियां तथा ॥ ६७ ॥ धनदोऽप्यब्रवींदेवं कुरु सार्थपते यतः । षष्ठांशं ते प्रदास्यामि वस्तुनोऽस्य गृहं गतः ॥ ६८ ॥ (१) ख घ ङ च ततः । Page #75 -------------------------------------------------------------------------- ________________ हितीयः प्रस्तावः । ७१ धनेन किमसारण गौरव्योसि त्वमेव मे। तहस्त्वारोपितं याने सार्थेशेनेति जल्पता ॥ ६८ ॥ मार्गे 'चागच्छ तस्तस्य सार्थेशस्य दुरात्मनः । चचाल चित्तं ललनां तां विलोक्य धनं तथा ॥ ७० ॥ रात्री पुरीषव्युत्सर्गनिमित्तं मञ्चिकागतः । . प्रक्षिप्त: सार्थवाहेन धनदोऽथ महोदधौ ॥ ७१ ॥ दूरं गतेन तेनोचे धनदोऽद्यापि नैति यत् । गत: शरीरचिन्तार्थ तन्नूनं पतितोऽर्ण वे ॥ ७२ ॥ नरैःश्चान्वेषयामास तं चिरं कैतवादसौ। पश्चादाखासयामास तप्रियां प्रियभाषणः ॥ ७३ ॥ अन्यस्मिंश्च दिने तेन सोचे तिलक सुन्दरी। संस्थितस्त्वत्पतिर्भट्रे तत्पत्नी मे भवानधे ॥ ७४ ॥ तच्छ्रुत्वा चिन्तयामास मा चैवं बुद्धिशालिनी । मत्यतिमेऽङ्ग लुब्धेन नूनं व्यापादितोऽमुना ॥ ७५ ॥ ममैष शीलविध्वंसं करिष्यति बलादपि।। ततः कृत्वोत्तरं किञ्चित्कालक्षेपोऽत्र युज्यते ॥ ७६ ॥ विचिन्त्वैवमुवाचैव संप्राप्तस्य पुरं तव । अनुज्ञाता महोभा भविष्यामि ग्रहिण्यहम् ॥ ७७ ॥ (१) ग च ड था- । (२) ग च ड शरीरचिन्नाया-। (३) ग च ज -चैनं । Page #76 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथ चरित्र हृष्टः सोऽप्यनुमेने तदिति ध्यायन् यथा नृपम् । तोषयित्वा स्वदानेन करिष्यामि समीहितम् ॥ ७८ ॥ इतः स धनदस्तेन प्रक्षिप्तो जलधेर्जले । पूर्वभग्नस्य पोतस्य लेभे खण्डं विधेर्वशात् ॥ ७ ॥ गाढं तदुरसाऽऽश्लिष्य तुभ्यमाणस्तरङ्गकैः । पञ्चभिर्वासरैः प्राप्तः स्वपुरासन्न कूलकम् ॥ ८० ॥ हृष्टाशयो निजपुरं पश्यन्नूईमुखो दृशा । गिलितो गुरुमत्स्येन फलकेन सहैव सः ॥ ८१ ॥ दध्यौ च पतितो मत्स्यजठरे नरकोपमे। रे जीव देवदोषेण गाथां भावयतां ततः ॥ ८२ ॥ यहा पूर्वभवाचीर्ण कर्मदोषण केनचित् । पतत्यसौख्यं मय्येव च्छिद्रं जीर्ण वृताविव ॥ ८३ ॥ इति ध्यात्वा स सस्मार मणिमापनिवारकम् । तत्प्रभावन मस्योऽसौ ग्रहीतस्तत्र धीवरैः ॥८४ ॥ स्फाटिते जठरे तस्य दृष्टोऽसो तैः सविस्मयैः । प्रक्षालितश्च नीरेण कथितश्च महीपतेः ॥ ८५ ॥ राजाऽपि विस्मितमनास्तमानाय्यात्मसबिधी। पप्रच्छ किमिदं भद्राघटमानं तवाऽभवत् ॥ ८६ ॥ अयि कोऽसि कथं वा त्वं पतितोऽसि झषोदरे । इति सत्यं ममाख्याहि वर्त्तते कौतुकं महत् ॥ ८७ ॥ (१) ङ सुदानेन । (२) ग घ ङ च यानस्य । Page #77 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । धनदोऽप्यवदत्तावद्द णिग्जातिमवेहि माम् । भग्ने याने फलहकं संप्राप्यागामिह प्रभो ॥ ८८ ॥ निरीक्ष्यमाणो नगरं मत्स्येन गिलितोऽस्माहम् | गृहीतः स तु कैवर्तेर्जठरं चास्य दारितम् ॥ ८८ ॥ दृष्टश्च तस्य मध्येऽहं ततश्चैभिः सविस्मयैः । भवत्पार्श्व समानीतो राजनिति कथा मम ॥ ८० ॥ स्वचालितनीरेण स्नपितः सोऽथ भूभुजा । मत्स्योदराभिधानश्च स्थापितो निजसन्निधौ ॥ ८१ ॥ तत्प्रार्थितेन तेनासौ विदधे च स्थगीधरः | निनाय दिवसानेवं स्वस्वरूपमवेदयन् ॥ ८२ ॥ सुदत्तः सार्थवाहोऽथ तस्य पूर्वापकारकृत् । वातप्रेरितपोतेन तत्त्रान्येद्युः समाययौ ॥ ८३ ॥ गृहीत्वा प्राभृतं सोऽपि प्रतीहारनिवेदितः । आययौ नृपतेः पार्श्वे निषस्मश्च कृतानतिः ॥ ८४ ॥ राजाऽपि वणिजस्तस्य प्रियालापं स्वयं व्यधात् । दापयामास ताम्बूलं स्थगोधरकरेण च ॥ ८५ ॥ विज्ञाय सोऽथ तत्तस्मै ददौ भूत्वा मुखाग्रतः । म सुदत्तोऽपि धनदमुपलक्षयति स्म तम् ॥ ८६ ॥ परं सोऽघटमानत्वात्किञ्चित्सन्देह तत्परः । भणितो भूभुजा यत्तेऽईदानं भवतादिति ॥ ८७ ॥ महाप्रसाद इत्युक्त्वा जिजस्थानं गतोऽन्यदा । पप्रच्छ पुरवास्तव्यं पुरुषं कञ्चिदित्यसो ॥ ८८ ॥ १० ७३ Page #78 -------------------------------------------------------------------------- ________________ ७४ श्रीशान्तिनाथचरित्र अयं स्थगोधरो राज्ञः किमु भद्र क्रमागतः । तेनापि कथितं तस्य तत् स्वरूपं यथातथम् ॥ ८ ॥ अत्रान्तरे च मातङ्गो गौरव्यस्तस्य भूपतेः । आगाद् गीतरतिर्नाम्ना सार्थवाहस्य सनिधी ॥ ४०० ॥ ततो गातं प्रवृत्तोऽसौ निजवन्दसमन्वितः । रञ्जितः सार्थवाहोऽपि तद्गीतकलयाऽग्राया ॥ १॥ दानेन तोषयित्वेनमूचे भो यदि मामकम् । कार्य साधयसि त्वं तत् द्रव्यं यच्छामि ते बहु ॥ २ ॥ सोऽवदत्साधयिष्यामि सर्व कथय मे स्फुटम् । वशे यस्य महीपालस्ततः किं मे सुदुष्करम् ॥ ३ ॥ सार्थवाहोऽब्रवीत्तर्हि त्वयैकान्ते महीपतिः । एवं वाच्यो यथा मत्स्योदरोऽयं मम बान्धवः ॥ ४ ॥ अङ्गीकृतेऽथ तत्कार्ये स तस्मै प्रीतमानसः । सङ्घाटांश्चतुरः स्वर्णेष्टिकानां प्रददौ सुधीः ॥ ५ ॥ ययो च नृपतेः पार्वे सभासीनस्य तस्य तु । मातङ्गोऽपि 'समभ्येत्य पुरो गातुं प्रचक्रमे ॥ ६ ॥ तगीतरञ्जितो राजा स्थगीधरमवोचत । देहि ताम्बूलमेतस्मै गान्धर्विकवराय भोः ॥ ७ ॥ ताम्बूलं ददतस्तस्य ल गित्वा कण्ठकन्दले । चिराद् दृष्टोऽसि हे भ्रातरिति जल्पन् रुरोद सः ॥ ८ ॥ (१) ग च तदाऽभ्येत्य। Page #79 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । किमेतदिति भूपेन पृष्टो मत्स्योदरः सुधीः । हृद्युपायं विचिन्त्योचे देवायं सत्यमूचिवान् ॥ ८ ॥ अस्मिंश्च नगर पूर्व मातङ्गोऽभूत्विताऽऽवयोः । महागायन इत्यर्वीपतेः प्रणयभाजनम् ॥ १० ॥ तस्याभूतामुभे भार्ये तयोरावां सुत्तौ प्रभो। मनागनिष्टा मे माता तदनिष्टोऽप्य हं पितुः ॥ ११ ॥ सुदीर्घदर्शिना तेन क्षिप्तानि जनकेन मे । जङ्घान्तः पञ्चरत्नानि तत्प्रहारश्च रोहितः ॥ १२ ॥ भणितं चेति यहत्स विपद्येतानि भक्षयेः ।। साङ्गेष्वपि तेनास्य 'संक्षिप्तानि धनानि तु ॥ १३ ॥ ततो विदार्य जङ्घा स्वां तानि रत्नान्यदर्शयत् । प्रत्ययार्थं महीभक्षुधनदो मतिमहरः ॥ १४ ॥ ततो गीतरती राजादेशाबड्डा पदातिभिः । विदारयितुमारब्धो जज ल्यैवं सुदीनवाक् ॥ १५ ॥ स्वामिन्नेष न मे माता कि विदं कर्म गर्हितम् । रैदानात्सार्थवाहेन पापाना कारितोऽस्माहम् ॥ १६ ॥ प्रतीतिर्यदि ते देव मदगिरा नहि जायते । तदानाययत स्वमसङ्घाटांस्तान्ममौकसः ॥ १७ ॥ राजाऽप्यालोकयामास मत्स्योदरमुखं पुनः । प्रत्यचे पार्थिवं सोऽपि सत्यमेतदपि प्रभो ॥ १८ ॥ (१) ग च ट ड त थ सन्नि क्षिनानि तानि तु । Page #80 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र पुनः प्रोवाच भूपाल: परमार्थ निवेदय । मत्स्योदर महाश्चर्यकारि सर्वमिदं यतः ॥ १८ ॥ सोऽवदत्तर्हि विद्यन्ते यानेऽस्य वणिजो मम। सपादाष्टशती स्वर्णसङ्घाटानां महीपते ॥ २० ॥ पञ्चदश सहस्राणि रत्नानां च प्रभावताम् । इति विज्ञाय गोस्वामिन् यत्कर्त्तव्यं कुरुष्व तत् ॥ २१ ॥ अभिज्ञानमिदं चात्र यत: सर्वेऽपि सम्मुटाः । खनामाङ्काः कृताः सन्त्युपलक्षणकृते मया ॥ २२ ॥ भूपपृष्ट न तेनाथ तन्नामोदौरितं निजम्। राज्ञाऽप्यानायितास्तेऽथ सङ्घाटाः श्वपचौकसः ॥ २३ ॥ विधा कृतेषु तेष्वन्तर्दृष्ट्वा तां धनदाभिधाम् । सद्यश्चुकोप मातङ्गवणिभ्यामवनीपतिः ॥ २४ ॥ हन्य मानौ च तो मत्स्योदरेणेव विमोचिती। सोऽथ कल्याण नीरेण स्नात्वा शुचिरभूत्युन: ॥ २५ ॥ वणि पार्खात् निजं वस्त्वादाय मातङ्गतोऽपि च । तयोः कृत्वोचितं चाभूद्धनदो धनदोपम: ॥ २६ ॥ पृष्टोऽथ भूभुजा भूयः स जगादात्मनः कथाम् । सत्यां यथाऽत्र वास्तव्यो देवाहं श्रेष्ठिनन्दनः ॥ २७ ॥ गाथा मयैका दीनारसहस्रेणात्मसात्कृता। ततो निष्कासित: पित्रा ततो देशान्तरं गतः ॥ २८ ॥ (१) घ ङ ब पार्यो। (२) च ज मया गाथै का। ग मयैका गाथा। च मयैकगाथा । Page #81 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । इत्यादि सकलां वार्तांीं कथयित्वाऽब्रवीन्नृपम् । देवाद्यापि प्रकाश्योऽहं नावश्यं कस्यचिद्यतः ॥ २८ ॥ मम वित्तकलत्त्रापहारकार्यपरोऽपि चेत् । सार्थवाह इहायाति ततो भव्यं भवेाभो ॥ ३० ॥ सार्थेशो देवदत्तोऽपि तत्त्रान्येद्युः समाययौ । सार्द्धं तिलक सुन्दर्या स आगाच्च नृपान्तिकम् ॥ ३१ ॥ ढौकयित्वा रत्नजातमुपविष्टो महीभुजा । अयं मत्स्योदरप्रोक्तो वणिगित्युपलक्षितः ॥ ३२ ॥ मत्स्योदरोऽपि तं दृष्ट्वा तथा तिलक सुन्दरोम् । जिज्ञासुस्तदभिप्रायं गोपिताङ्गोऽभवत् तदा ॥ ३३ ॥ आललापाथ भूपालः सार्थवाहं ससंभ्रमः । भद्र त्वं कुत आयासीः का चेयं बालिका वरा ॥ ३४ ॥ सोsarचत कटाहाख्यदीपादत्रागतोऽस्माहम | इयं च जलधेरन्तर्द्वी पे लब्धा मयैकका ॥ ३५ ॥ सुवस्त्राहारताम्बूलालङ्कारैः सत्कृताऽपि हि । राजंस्तवानुमत्यैव भवेन्मम गृहिण्यसौ ॥ २६॥ राजा प्रोवाच हे सुभ्रु किं तेऽयं रोचते वरः । अथवा त्वामयं कामो बलादेव रिरंसते ॥ ३७ ॥ साऽवादीत्कोऽस्य पापस्य गृह्णीयादभिधामपि । गुणरत्ननिधिः सिन्धौ प्रक्षिप्तो येन मे पतिः ॥ ३८ ॥ २ (१) ग घ ङ च ज -त्माऽभवत् क्षणात् । (२) ग घ ङ च ज -खनिः । GG Page #82 -------------------------------------------------------------------------- ________________ ७८ श्रीशान्तिनायचरित्रे अनेन प्रार्थिता स्वामिन्न कार्षमिदमुत्तरम् । यतो राजप्रदत्ताऽहं भविष्यामि प्रिया तव ॥ ३८ ॥ निस्त्राणया मयेतस्मात् शोलमेवं हि रक्षितम् । अधुना तु करिष्यामि प्रवेशं ज्वलितानले ॥ ४० ॥ स्त्रीणामवश्यं साक्षी स्याद्भर्तुः सङ्गे हुताशनः । स एव शरणं तासां विरहे तस्य युज्यते ॥ ४१ ॥ भणिता भूभुजा सेवं मा कार्षीमृत्युसाहसम् । यतोऽहं दर्शयिष्यामि परिणीतपतिस्तव ॥ ४२ ॥ सोचे नरेन्द्र नो कर्तुं परिहासस्तवोचितः । क्वास्ति मे स धवो यो हि प्रक्षिप्तोऽगाधवारिधौ ॥ १३ ॥ ततस्ताम्बूलदानार्थमुत्थाप्य धनदं नृपः । प्रोचे भने स्वभरिममुं दृष्ट्या विलोकय ॥ ४४ ॥ तमालोक्योपलक्ष्यापि साऽसंभाव्यसमागमम् । यावदद्यापि नो हर्षप्रकर्ष तादृशं दधी ॥ ४५ ॥ अवद धनदस्तावद्देवास्या: स पतिः स्फुटम् । यः शून्यागारसंस्थायाः कुतोऽप्यागादतर्कित: ॥ ४६ ॥ अनयैवार्पितो यस्य खगो राक्षसघातकृत् । राक्षसश्च हतो येनोदूढेयं चानुरागिणी ॥ ४७ ॥ इत्यादि सर्ववृत्तान्ते कथिते सति मूलतः । सूर्यालोकेऽजिनीवाभूत्सा सद्यो विकसन्मुखी ॥ ४८ ॥ जाता मत्स्योदरस्यैषा पुनर्जाया नृपाज्ञया । मार्यमाणश्च सार्थेशो नृपात्तेनैव मोचितः ॥ ४८ ॥ Page #83 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । अनन्यसदृशं सर्वमलङ्कारादि वस्तु तत् । धनदो वणिजानीतं दर्शयामास भूपतेः ॥ ५० ॥ कृतान्यक्कृत्यः सोऽन्येद्युरनुज्ञाप्य धराधिपम् । भूयसा परिवारेण प्रययौ पितृमन्दिरम् ॥ ५१ ॥ राजमान्योऽयमित्यस्यासनादिखागतक्रियाम् । विधाय व्याजहारैवं रत्नसारोऽप्युदारधीः || ५२ ॥ धन्योऽहं यस्य गेहे त्वमायासोर्नृपवल्लभः । तद्ब्रूहि वस्तु येनार्थः सर्वस्वमपि ते मम ॥ ५३ ॥ धनदोऽप्यवदत्तात सत्यमेतद्रवीषि यत् । परं पृच्छाम्यहं किञ्चित्कारणेन गरीयसा ॥ ५४ ॥ यस्तेऽभूजनदो नाम तनयः क्व तु सोऽधुना । शुद्धिं जानासि तस्य त्वं काप्यसौ विद्यते न वा ॥ ५५ ॥ वचः श्रुत्वाऽस्य साकूतं सुताकारं च वीक्ष्य तम् । सुतोदन्तमय श्रेष्ठी सवितर्कों न्यवेदयत् ॥ ५६ ॥ गाथा सुतेन दोनारसहस्रेणाददे मम | तदर्थे परुषं किञ्चिद्दचनं भणितो मया ॥ ५७ ॥ अभिमानवशात्क्कापि गृहान्निःसृत्य सोऽगमत् । गतस्याभूइहुः कालः शुद्धिं जानामि नास्य तत् ॥ ५८ ॥ आकृत्या वचसा चैवं मन्येऽहं त्वं स एव हि । त्वयि गोपयति स्वं च कुर्वे सन्देहमप्यहो ॥ ५८ ॥ सदृशा बहवो लोका दृश्यन्तेऽत्र महीतले । ततस्त्वमपि मत्पुत्रसहृतोऽपि भविष्यसि ॥ ६० ॥ ३० Page #84 -------------------------------------------------------------------------- ________________ ८० श्रीशान्तिनाथचरित्र धनदः स्माह हे तात स एवास्मि सुतस्तव । तस्यांह्रौ दक्षिणे चिङ्गं दृष्ट्वा जातोऽमुनाऽप्यसो ॥ ६१ ॥ पितुः पादौ ननामायं गाढं सोऽप्यालिलिङ्ग तम् । हर्षाश्रुपूरपूर्णाक्षो जगाद च सगह्रदम् ॥ ६२ ॥ हा पुत्रात्रागतेनापि किं त्वयाऽऽत्मा निगूहितः । नोत्कण्ठा किमु ते पित्रोश्चिरान्मिलितयोरपि ॥ ६३ ॥ कास्थाः कालमियन्तं वमनुभूतं त्वया किमु । दुःखं सुखं वा हे व स देशान्तरगतेन हि || ६४ ॥ धनदोऽप्यश्रुपूर्णाक्ष: स पादात्मनः कथाम् । पित्रोनिवेदयामास क्षमयामास तौ तथा ॥ ६५ ॥ इदं चोवाच हे तात पार्थिवान्मां विमोचय । यथाऽहं तव वधूश्चागच्छावो निजमन्दिरम् ॥ ६६ ॥ गत्वा राजकुले सोऽथ तमथं निरमापयत् । सह पुत्रेण भूपालमन्याकारयति स्म च ॥ ६७ ॥ ततो गजेन्द्रमारूढो धनदः प्रेयसीयुतः । अनुगम्यमानो भूपेनागात्रिनिकेतनम् ॥ ६८ ॥ पुत्रे देशान्तरायात एहप्राप्ते च भूपती। दृष्टः प्रावर्त्तयत् श्रेष्ठी स महोत्सवमुत्तमम् ॥ ६८ ॥ अत्रान्तरे नृपसुतो नृपस्योत्सङ्ग संस्थितः । यावदासीन्मनस्तोषं जनयनिजलीलया ॥ ७० ॥ तावदारामिकः कश्चिदुद्धत्य स्व करण्ड कात् । कुसुमान्यार्पयद्राजस्त नयस्तानि चाग्रहीत् ॥ ७१ ॥ Page #85 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । ८१ तेषामन्तर्गतेनायं दष्टो राजाहिनाऽणुना । नाशाग्रे 'घ्राणमानोऽपि पूत्करोति ततश्च सः ॥ ७२ ॥ राजाऽपि पुष्पमध्यस्थं तं दृष्ट्वाऽहिं सुदुःखितः । प्रोचे गारुडिकं भद्र कुर्चेनं गतवेदनम् ॥ ७३ ॥ सोऽवादीद्राजसोऽयं सर्वसर्प शिरोमणिः । तत्कत्तुं युज्यतेऽस्माकमत्र मन्त्रक्रिया नहि ॥ ७४ ॥ ततश्चक्रेश्वरीदत्तमणिनोरण निविषम् । तं चक्र धनदः सद्यो मुमुदे च महीपतिः ॥ ७५ ॥ ततः संमान्य धनदं समागत्य निजं ग्रहम् । नृपोऽप्यकारयहड़ापनं पुत्रस्य जन्मवत् ॥ ७६ ॥ अथासो नृपतेः पुत्रः क्रमासंप्राप्तयौवनः । । निर्ययौ गजमारूढो राजपाटिकयाऽन्यदा ॥ ७७ ॥ पुरस्य पश्यता शोभा दृष्टा तेन मनोहरा । तनया शूरराजस्य श्रोषणा नाम कन्यका ॥ ७८ ॥ निरीक्ष्योद्भटरूपां तां कुमारो मारपीडितः । बभूव सा च तं दृष्ट्वा नेषद प्यनुरागिणी ॥ ७ ॥ कुमारो विरहे तस्या ग्टहे प्राप्तो रतिं गतः । मित्रश्च तदभिप्रायो महोभर्तुनिवेदितः ॥ ८० ॥ मन्त्रेयक: पार्थिवादिष्टो गत्वा शूरनृपान्ति के । कुमारार्थे ययाचे तां श्रीषिणां वरकन्यकाम् ॥ ८१ ॥ (१) ग ङ च ट पूत्करोति स्म द टोऽसीति त तश्च सः । Page #86 -------------------------------------------------------------------------- ________________ ८२ श्रीशान्तिनाथचरित्रे परमानुग्रहं सोऽथ मन्यमानोऽतिगौरवम् । चक्रे यावदमात्यस्य तावत्सा बालिकाऽवदत् ॥ ८२ ॥ यदि दास्यथ मां तस्मै यूयं तात तदा ध्रुवम् । आत्महत्यां करिष्यामि तच्छ्रुत्वा विषसाद सः ॥ ८३ ॥ जचे च सचिवं तावत् यात ययं नृपान्तिकम् । कन्यकामनुनीयेमां कथयिष्याम्यहं पुन: ॥ ८४ ॥ मन्त्री गत्वा तदाचख्यौ राज्ञः शूरोऽपि कन्यकाम् । बभाण 'सा तु श्रीषणा नेच्छति स्मैव तं पतिम् ॥ ८५ ॥ तेनाथ पार्थिवस्येदं कथितं पार्थिवोऽपि तत् । मुतस्याख्यत्सोऽपि गाढं बभूव मदनातुरः ॥ ८६ ॥ अत्रान्तरे च संप्राप्तो धनदो राजसन्निधौ । पप्रच्छवं महाराज यूयं चिन्तातुरा नु किम् ॥ ८७॥ राजाऽपि तनयावस्थास्वरूपं पर्यकोर्तयत् । तच्छ्रत्वा रेष्ठिम्: स्माहालं विषादेन भूपते ॥ ८८ ॥ देवीचक्रेश्वरीदत्तमणमाहात्मातः क्षणात् । साधयिष्याम्यदःकार्यमित्युक्त्वा मणिमानयत् ॥ ८८ ॥ आयच्च कुमारस्याराधयामास सोऽपि तम् । धनदाख्यातविधिना तस्य तुष्टो मणिस्तत: ॥ ८ ॥ मा शूरनन्दनी तस्मिन्ननुरागं नृपात्मजे। दध्यौ तं च समीपस्थां सखों स्निग्धमजिज्ञपत् ॥ १ ॥ । (१) ग ङ च ट बहुधा सा (२) घज स्व-1 Page #87 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । साऽऽचख्यौ तत्पितुः सोऽपि गत्वाऽशंसन्महीभुजः । राजाऽपि तनयस्याख्यत् तत: स्वस्थो बभूव सः ॥ ८२ ॥ सांवत्सरमथाकार्य विवाहदिनमुत्तमम् । राजाऽपृच्छत्स चाचख्यो तद्वितीय दिने शुभम् ॥ १३ ॥ लग्ने दोषोज्झिते तस्मिन् शुभग्रहनिरीक्षिते । शकुनैर्विहितोत्साहो विवाहः समभूत्तयोः ॥ ८४ ॥ स कुमारस्तया साई भेजे वैषयिकं सुखम् । अथान्येद्यु पस्योग्रा शिरःशूलव्यथाऽभवत् ॥ ५ ॥ रोगापहारिसुमणे: प्रभावाड़ नदोऽपि ताम् । तत्पीडां शमयामास दुःसाध्यां भिषजामपि ॥ ८६ ॥ ततश्च पार्थिवो दध्यावस्याहो सदृश: पुमान् । नास्ति कोऽपि महीपीठे गुणरत्नमहोदधिः ॥ ८७॥ भाग्योदयेन केनापि सम्पन्नोऽयं सखा मम । इति ध्यात्वाऽधिकं मेने स्वसुतादपि तं सदा ॥ ८ ॥ चतुर्ज्ञान धर: पद्भ्यां पविलितवसुन्धरः । आगात्तत्र पुरेऽन्येाः सूरिः शोलंधराभिधः ॥ ६ ॥ जग्मुस्त बन्दनाहेतोः पौरा: सर्वेऽपि भक्तितः । दृष्ट्वा तान् ज्ञातवृत्तान्ती रथस्थो धनदोऽप्यगात् ॥ ५०० ॥ कत्वा नतिं यथास्थानमासीनेषु जनेषु च । सूरि: शोलंधरः सोऽथ विदधे धर्मदेशनाम् ॥ १ ॥ (१) ग घ च ज धनादिषु । Page #88 -------------------------------------------------------------------------- ________________ ८४ श्रीशान्तिनाथचरित्रे जीवानामिह संसार विना धर्मेण नो सुखम् । त्य त्वा प्रमादं भो भव्यास्त इमें कुरुतादरम् ॥ २ ॥ कुर्वन् कलशयेत् धर्म मनसाऽप्यन्तरा हि यः । महणाक इवाप्नोति स सौख्यं दुःख मिश्रितम् ॥ ३ ॥ पप्रच्छ धनदः कोऽसो भगवन्महणाभिधः । कुर्वताऽपि कथं तेन धर्मो नाम कलङ्गितः ॥ ४ ॥ मूरिः प्रोचेऽत्र भरते पुरे रत्न पुराभिधे। शुभदत्ताभिधः श्रेष्ठी वसति स्म महाधनः ॥ ५ ॥ भार्या वसुन्धरा तस्य महणाकश्च तत्सुतः । सोमश्री म तस्यापि बभूव सहचारिणी ॥ ६ ॥ अन्यदा रथमारुह्योद्यानिकायां ययावसौ । उद्याने मण्डपस्तत्र 'विस्तीर्णश्च विनिर्मितः ॥ ७ ॥ खाद्य-भोज्य ले ह्य-पय-भेदैस्तत्र चतुर्विधम् । बुभुजे स वराहारं मिलैः सह यदृच्छया ॥ ८ ॥ ततस्ताम्बलमादाय पञ्चसौगन्धिकं वरम् । क्षणं दृष्टिकतानन्दं प्रेक्ष्य प्रेक्षणकं तथा ॥ ८ ॥ बहु पाद पसङ्कीर्ण फलपुष्पर्धि बन्धुरम् । उद्यानमोक्षमाणोऽसौ ददर्शकं महामुनिम् ॥ १० ॥(युग्मम्) स मित्रप्रेरितो गत्वा ववन्दे तं तपोधनम् । सोऽपि ध्यानं विमुच्चास्मै धर्मलाभाशिषं ददौ ॥ ११ ॥ (१) ग घ ट ड सुविस्तीर्ण व निर्मितः । Page #89 -------------------------------------------------------------------------- ________________ ८५ द्वितीयः प्रस्तावः। तद्धर्मदेशनां श्रुत्वा प्रतिबुद्धा स शुद्धधीः । सम्यक्त्वमूलं तत्पाखें ग्रहिधर्ममुपाददे ॥ १२ ॥ पुनः साधुं नमस्कृत्य स गतो निजमन्दिरम् । ट्रव्येण कारयामास जिनमन्दिरमुत्तमम् ॥ १३ ॥ पश्वाच्च चिन्तयामास बहुद्रव्यव्ययो मया । कृतो धर्मरसाधिक्यपराधीनतया कथम् ॥ १४ ॥ स एवं विगतोत्साहो भूत्वा कत्यपि वासरान् । ततो लोकानुरोधेनाकारयत्प्रतिमामपि ॥ १५ ॥ प्रतिष्ठा कारयामास तस्याश्च श्खेतभिक्षुभिः । न्यवारयज्जीवमारिं ददौ दानं यथोचितम् ॥ १६ ॥ पुनर्दध्यावहो धर्म बहुव्यव्ययं व्यधाम् । उपार्जितधनात्तुर्यभाग एवात्र युज्यते ॥ १७ ॥ फलं भावि नवाऽस्येति सन्देहो मे प्रवर्तते । शास्त्रे च यते स्तोकव्ययस्यापि फलं महत् ॥ १८ ॥ स एवं संशयानो पि चक्रे पूजादिसत्कियाम् । अन्येागृहमायातावपश्यच्च तपोधनी ॥ १८ ॥ स्वयमेती शुभाहारैरुत्थाय प्रत्यलाभयत् । गतयोच तयोश्चिन्तां चक्रे धन्योऽहमित्यमौ ॥ २० ॥ निद्राक्ष ये च यामिन्यामन्यदाऽचिन्तयत्युनः । अप्रत्यक्षफलेनेह कृतेन श्रेयसा हि किम् ॥ २१ ॥ (१) ग च ड -वः । (२) ग ङ च ड विधिपूर्वकम् । Page #90 -------------------------------------------------------------------------- ________________ ८ ६ श्रीशान्तिनाथचरित्र अपरेधुर्मुनिहन्दं दृष्ट्वा मलमलीमसम् । स एवं चिन्तयामास धिगहो मलिनाविमौ ॥ २२ ॥ यद्येते निर्मलं वेषमकरिष्यन्महर्षयः ।। ततोऽभविष्यत् किं नाम जैनधर्मस्य दूषणम् ॥ २३ ॥ अथवा हा मया दुष्टं चिन्तितं मुनिपुङ्गवाः । भवन्त्येवंविधा यस्मात्संयमेनैव निर्मलाः ॥ २४ ॥ एवं च शुभभावेन शुभं कर्म समार्जयत् । सोऽशुभेनाशुभं कर्माजयति स्मान्तराऽन्तरा ॥ २५ ॥ आयुःक्षये विपद्याभूत्स देवो भुवनाधिपः । ततश्चयत्वा समुत्पन्नः स त्वं धनदनामकः ॥ २६ ॥ कृत्वा कृत्वाऽन्तरा धर्मो यत्त्वया दूषितस्तदा । सुखानि दुःखमिश्राणि लब्धानौह ततः स्फुटम् ॥ २७ ॥ तच्छ्रुत्वा मूच्छिंतः पृथ्वा पपात धनदः क्षणम् । जातिस्मृत्या निजं पूर्वभवभावं ददर्श च ॥ २८ ॥ उवाच च प्रभो सत्यं यद् युष्माभिः प्ररूपितम् । ततो बन्धूननुज्ञाप्य ग्रहीष्याम्यनगारताम् ॥ २८ ॥ इत्युदित्वा ग्टहे गत्वा पितरावेवमूचिवान् । हे अंब तात मां दीक्षाकृते विसृजतं युवाम् ॥ ३० ॥ ताभ्यां निवार्यमाणोऽपि न यावहिरराम सः । तावत्ता चतुर्दीक्षामादास्यावस्त्वया सह ॥ ३१ ॥ राज्ञः पाखें ययौ सोऽथ स्वाभिप्रायं शसंस च । सोऽप्यूचेऽहमपि समं ग्रहीष्यामि व्रतं त्वया ॥ ३२ ॥ Page #91 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । धनदः स्माह गार्हस्थ्ये मम स्वामी भवानभूत् । भविष्यति यतित्वेऽपि संयोगोऽयं मनः प्रियः ॥ ३३ ॥ ततो राज्ञा सुतो राज्ये स्थापितः कनकप्रभः । धनदस्य सुतः श्रेष्ठिपदे चैव धनावहः ॥ ३४॥ ततः सार्द्धं महीभर्त्रा पितृभ्यां भार्यया तथा । उपाददे परिव्रज्यां धनदो गुरुसन्निधौ ॥ ३५ ॥ गृहीत्वा द्विविधां शिक्षां कृत्वा च विविधं तपः । मृत्वा सर्वेऽपि ते जग्मुः पुण्यात्मानः सुरालयम् ॥ ३६ ॥ ततश्चुत्वा मनुष्यत्वं प्राप्य श्रमणतां तथा । क्षेत्रे महाविदेहे ते संप्राप्ताः परमं पदम् ॥ ३७ ॥ ॥ इति मत्स्योदरकथा ॥ धनदस्य कथामेतां श्रुत्वा विद्याधराधिप । धर्मो निरन्तरं कार्यस्त्वयेत्यूचे मुनिः स तु ॥ ३८ ॥ तच्छ्रुत्वाऽमिततेजाः स गुर्वाज्ञां शिरसा दधत् । उत्थाय नमति स्मांद्री भूयोऽपि मुनिवर्ययोः ॥ ३८ ॥ चारणश्रमणौ तौ च समुत्पत्य विहायसा । तपोमाहात्मासम्पन्नौ जग्मतुः स्थान'मीप्सितम् ॥ ४० ॥ नरखेचरराजौ श्रीविजयामिततेजसौ । गमयामासतुः कालं तावथो धर्मतत्परौ ॥ ४१ ॥ तौ यात्रात्रितयं धन्यौ चक्रतुः प्रतिवत्सरम् । तत्र स्यात् शाश्वतं यात्रादयमेका त्वशाखती ॥ ४२ ॥ (१) च -मुत्तमम् । ८७ Page #92 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्रे चैत्रस्य विमले पक्षे यात्रैका शाश्वती भवेत् । द्वितीया चाश्विनीमासे प्रसिद्धाऽष्टाह्निकाऽभिधा ॥ ४३ ॥ देवा विद्याधराश्चैते होप नन्दीश्वराभिधे । यात्रे कुर्युनराः स्वस्वस्थानचैत्येषु संमदात् ॥ ४४ ॥ तृतीयामपि तो यात्रां चक्रतुः सोमपर्वते । बलर्षिकेवलोत्पत्तिस्थाने नाभयमन्दिरे ॥ ४५ ॥ बहून्यब्दसहस्राणि कृत्वा तो राज्यमन्यदा । गत्वा मेरौ ववन्दात सनातनजिनक्रमान् ॥ ४६ ॥ नन्दनाख्ये वने तत्र चारणश्रमणादुभो । विपुलमहामतिसंज्ञो चोपविष्टावपश्यताम् ॥ ४७ ॥ नत्वा श्रुत्वा च तयाख्यां पृष्टो ताभ्यामिमौ मुनी । भगवन्तौ कियदायुरावयोरिति कथ्यताम् ॥ ४८ ॥ षड्विंशतिर्दिनान्यायुः शेषमस्तीति जल्पिती। ताभ्यां तावाकुलीभूतो पुनरेवं जजल्पतुः ॥ ४८ ॥ विषयामिषनाभ्यां नेयकालं कृतं व्रतम् । संप्रत्यल्पायुषावावां करिष्यावो हहा किमु ॥ ५० ॥ मुनिभ्यां भणितावेतो विनष्टं युवयोर्नु किम् । व्रतं ग्टहीतमद्यापि युवा स्वर्गापवर्गदम् ॥ ५१ ॥ ततः स्वस्वपुरं प्राप्तौ सुती राज्ये निधाय तो। पावे जग्टहतुर्दीक्षामभिनन्दनसन्मुनेः ॥ ५२ ॥ (१) ग ज ड -षो सन्तौ । Page #93 -------------------------------------------------------------------------- ________________ द्वितीयः प्रस्तावः । ८८ स्थितावनशनेनैती पादपोपगमेन च । सस्मार जनकस्योजस्तदा श्रीविजयो मुनि: ॥ ५३ ॥ ततश्च तपसाऽनेन भूयासमहमप्य हो । पित्रा सम इति व्यक्तं निदानमकरोट्सौ ॥ ५४ ॥ एवं कतनिदानोऽसावन्योऽकृतनिदानकः । मृत्वा तो प्राणते कल्ये समुत्पन्नौ महडिको ॥ ५५ ॥ विमाने नन्दिकावर्ते स्वस्तिकावर्त्तके तथा । दिव्यचूलमणिचूलाभिधानी सुरसत्तमो ॥ ५६ ॥ (युग्मम्) तत्रादौ सुरकत्यजातमखिलं कृत्वा स्थितेर्वेदिनी दिव्यं वैषयिकं ततः खलु सिषवाते सुखं तो मुदा ॥ कुर्वाणो जिनचैत्यवन्दनविधिं यात्रां च नन्दोखरे गाढं चक्रतुरुज्ज्वलं शुभमती सम्यवरत्नं निजम् ॥ ५५७ ॥ इत्याचार्य श्रीअजितप्रभविरचिते श्रीशान्तिनाथचरित्रे चतुर्थपञ्चमभववर्णनो नाम द्वितीयः प्रस्तावः ॥ Page #94 --------------------------------------------------------------------------  Page #95 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । इतोऽस्य जम्बूद्दीपस्य पूर्व विदेहमध्यगे। विजये रमणीयाख्ये सुभगायां महापुरि ॥ १ ॥ वृत्तगाम्भीर्यमर्यादाश्रीगुणे जितसागरः । प्रौढप्रतापयुक्तोऽभूत् राजा स्तिमितसागरः ॥ २ ॥ (युग्मम्) भार्या वसुन्धरी तस्यानयशीलवसुन्धरा । हितोयाऽनुद्धरी नाम बभूव स्त्रीगुणाञ्चिता ॥ ३ ॥ दिव्यचूलः सुरः सोऽथ च्युत्वा प्राणतकल्पतः । राज: पत्नया वसुन्धर्या उदरे समवातरत् ॥ ४ ॥ गजपद्मसरश्चन्द्रवषस्वप्नास्तया तदा । चत्वारो हलभृज्जन्मसूचका वीक्षिताः शुभाः ॥ ५ ॥ समये सुषुवे साऽथ तनयं कनकप्रभम् । अपराजित इत्याख्यां चक्र तस्य पिता शुभम् ॥ ६ ॥ अन्यदाऽनुदरीकुक्षौ सरसीव सितच्छदः । समुत्पन्नः सुतत्वेन मणिचलो दिवश्चयत: ॥ ७॥ सिंहाकुम्भसिन्धुश्रीरत्नोच्चयहुताशनान् । प्रविशतो मुखेऽद्राक्षीत् सप्त स्वप्नानसौ तदा ॥८॥ कथयामास तान् भत्तुः सोऽपि पप्रच्छ तद्विदम् । सोऽवदत्ते सुतो विष्णुर्भावी स्वप्नैरिमैनृप ॥८॥ Page #96 -------------------------------------------------------------------------- ________________ ८२ श्री शान्तिनाथचरित्रे अग्रेतनसुतश्चायं बलभद्रो भविष्यति । इत्युक्वाऽगात् गृहे राज्ञा विसृष्टः स्वप्नपाठकः ॥ १० ॥ समये सुषुवे साऽपि देवी कृष्णप्रभं सुतम् । अनन्तवीर्य इत्याख्या पित्रा तस्य विनिर्ममे ॥ ११ ॥ काले कृतकलाभ्यासौ रूपलावण्यशालिनौ । उद्यौवनौ कुमारौ तौ पित्रा कन्ये विवाहितौ ॥ १२ ॥ अन्धेद्युस्तत्पुरोद्याने विशिष्टज्ञानसंयुतः । स्वयंप्रभो नाम मुनिरागत्य समवासरत् ॥ १३ ॥ इतोऽश्ववाहनां कृत्वा परिश्रान्तः स भूपतिः । विश्रामार्थं तमुद्यानमाययौ नन्दनोपमम् ॥ १४ ॥ 'क्षणमेकं स विश्रान्तस्तवाशोकतरोस्तले । ददर्श मुनिवर्यं तं ध्यानाचलकलेवरम् ॥ १५ ॥ तं त्रिः प्रदक्षिणीकृत्य नमस्कृत्य च भक्तितः । निषद्य च यथास्थानं स शुश्रावेति देशनाम् ॥ १६ ॥ कषायाः कटवो वृक्षा दुर्गानं तत्प्रसूनकम् । फलं च पापकर्मेह परलोके च दुर्गतिः ॥ १७ ॥ संसारोद्दिग्नचित्तेन निर्वाणसुखमिच्छुना । कषायाः परिहर्त्तव्यास्तदेतेऽनर्थकारणम् ॥ १८ ॥ अथोचे पार्थिवः सत्यं महात्मन्निदमेव हि । परमेवं ममाख्याहि कतिभेदा भवन्ति ते ॥ १८ ॥ (१) ख घ च च्तणमेकं शयितस्तत्राशोकस्य तरोस्तले । Page #97 -------------------------------------------------------------------------- ________________ टतीयः प्रस्तावः । ३ मुनिर्जगो कोप-मान-माया-लोभाभिधा इमे । चत्वारः स्युस्तथाऽमीषां भेदाः प्रत्येकशोऽप्यमी ॥ २० ॥ आद्योऽनन्तानुबन्ध्यत्राप्रत्याख्यानो द्वितीयकः । प्रत्याख्यानस्तृतीयस्तु तुर्यः संज्वलनाभिधः ॥ २१ ॥ निश्चलोऽचलरेखेव दारुणो दुःखदायकः । भवेत्तत्रादिमो राजन् कोपोऽनन्ताऽनुबन्धकः ॥ २२ ॥ पृथ्वीरेखासमोऽप्रत्याख्यानो नाम्ना द्वितीयकः । प्रत्याख्यानस्तृतीयस्तु रेणुरेखासमो मतः ॥ २३ ॥ तुर्य: संज्वलनो नौररेखातुल्यः प्रकीर्तितः । एवं मानोऽयस्थिकाष्ठटणसस्तम्भसनिमः ॥ २४ ॥ माया वंशोमषशृङ्गगवांमूत्रावलेहवत् । लोभः कमिरागपनाञ्जनहारिद्ररागवत् ॥ २५ ॥ जन्मवर्षचतुर्मासीस्थितयः स्युः क्रमात्चयः । तुर्य: पक्षस्थितिस्ते च खधादिगतिहेतवः ॥ २६ ॥ एवं कषायास्ते राजन् षोडशापि प्रकीर्तिताः । गाढसंरम्भविहिताः स्युर्यके गाढदुःखदाः ॥ २७ ॥ संरम्भेण विना स्तोकभवान् दु:खं ददत्यलम् । ततश्चाल्पेऽपि नो कार्याः कषाया नृपते त्वया ॥ २८ ॥ राजनल्पोयसोऽपि स्यात् दुष्कृतस्य फलं महत् । मित्रानन्दादिसत्त्वानां यथादृष्टं मनीषिभिः ॥ २८ ॥ मित्रानन्दादय: केऽमी इत्युक्तो भूभुजा पुनः । स्वयंप्रभमुनिः स्माह तत्कथा अयतामिति ॥ ३० ॥ Page #98 -------------------------------------------------------------------------- ________________ ८४ श्रीशान्तिनाथ चरित्रे सुरसमसमानईि नानाऽद्भुतमनोहरम् । अस्तौहामरतिलकं नगरं भुवि विश्रुतम् ॥ ३१ ॥ रूपलक्ष्मयाऽतिशायिन्याऽभिभूतमकरध्वजः । मकरध्वजनामाऽभूत् भूपतिस्तत्र विक्रमी ॥ ३२ ॥ पत्नयां मदनसेनायां पद्मकेसरनामकः । तस्य पद्मसरःस्वप्नसूचितस्तनयोऽभवत् ॥ ३३ ॥ राज्ञः पत्नया तयाऽन्येद्युर्विवृण्वत्या शिरोरुहान् । विलोक्य पलितं दूत आगाद्देवेति जल्पितम् ॥ ३४ ॥ ततः संभ्रान्तचित्तस्य कुर्वाणस्य दिगीक्षणम् । भूयः पत्युस्तयाऽऽख्यातं पाण्डुकेशं प्रदर्शितम् ॥ ३५ ॥ दूतोऽयं धर्मराजेन प्रेषितः पलितच्छलात् । आगच्छति जरातत्यं कुरुष्वेति वदत्रिव ॥ ३६ ॥ ततश्च पार्थिवो दध्यौ मम पूर्वैर्महात्मभिः । अदृष्टपलितैरेव धर्मसेवा व्यधीयत ॥ ३७॥ धिग मां राज्यलुब्धं तु 'स्थितिविच्छेदकारिणम् । यस्य मे विषयासक्तस्यैव जातो जरागमः ॥ ३८ ॥ इति चिन्ताविषस्मास्यं पतिं दृष्ट्वा सनर्मवाक् । उवाचैवं पुना राज्ञो तद्भावाविदुरा सका ॥ ३८ ॥ नाथ त्वं वृदभावेन लज्जसे यदि सर्वथा । ततोऽहं कारयिष्यामि पटहोद्दोषणामिमाम् ॥ ४० ॥ (१, ख घ च मति-। Page #99 -------------------------------------------------------------------------- ________________ तृतीयः प्रस्तावः । ८५ यः कश्चिदवनीनाथं जातयामं वदिष्यति। भविष्यति सकोऽवश्यमकालेऽपि यमातिथि: ॥ ४१ ॥ राजा प्रोवाच हे देवि किं ब्रवीष्यविवेकिवत् ।। जरैव मण्डनं यस्माद्भवेदस्मादृशां किल ॥ ४२ ॥ तहि श्याममुखा यूयं किमित्युक्ते तया. पुन: । । स तस्याः कथयामास स्वस्य वैराग्य कारणम् ॥ ४३ ॥ ततश्च तनयं राज्ये संस्थाप्य प्रियया सह । तापसीभूय राजाऽसौ वनवासमशिथियत् ॥ ४४ ॥ गूढगर्भा तु सा रानी प्रपन्ना तापसव्रतम्। . वईमाने तु गर्भेऽस्या अद्दिष्टोदरं क्रमात् ॥ ४५ ॥ किमेतदिति दृष्ट्वा च साऽऽचख्यौ तद्यथातथम् । पत्युः कुलपतेः सोऽपि व्रतदूषणभीरुकः ॥ ४६ ॥ : तापसोभिः पाल्यमाना समये सुषुवेऽथ सा। सुतं देवकुमाराभं शुभलक्षणशोभितम् ॥ ४७ ॥ तस्याश्चानुचिताहारादोगोऽभूदारुणस्तनौ । अचिन्तयंश्च दुःखार्त्तास्ते 'तपोधनतायसाः ॥ ४८ ॥ ग्रहिणामपि दुष्पालो बाल: स्याज्जननीमृते । तन्मातरि विपन्नायां कथं पाल्योऽयमभकः ॥ ४८ ॥ वणि गुज्जयिनीपुर्या वाणिज्येन परिभ्रमन् । तदा तत्राययौ देवधराख्यो देवयोगत: ॥ ५० ॥ (१) ख घ च तपोवन-। Page #100 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथचरित्र सोऽथ तापसभक्तत्वात् तान् प्रणम्य तपखिनः । - दृष्ट्वा चिन्तातुरांश्चैतान् पप्रच्छोडेगकारणम् ॥ ५१ ॥ ऊचे कुलपतिः सोऽयमस्मदुःखेन दूयसे। तदाऽमुं बालकं श्रेष्ठिन्त्रस्महत्तं गृहाण भोः ॥ ५२ ॥ ततस्तेन ग्रहीत्वाऽयं खभार्यायाः समर्पितः। । देवसेनाभिधानायाः प्रसूतायाः सुतां पुरा ॥ ५३ ॥ देवी मदनसेना सा स्थानप्राप्तं विलोक्य तम् । जातचित्तसमाधाना रोगात्त्या संस्थिता तया ॥ ५४ ॥ गृहं गतेन तेनाथ श्रेष्ठिनोत्सवपूर्वकम् । तनयस्यामरदत्त इति नाम विनिर्ममे ॥ ५५ ॥ सुरसुन्दरीति पुत्रवाश्चेत्यभूच जनश्रुतिः । प्रसूताऽपत्ययुगलं पत्नी देवधरस्य यत् ॥ ५६ ॥ सागरशेष्ठिनः पुत्रो मित्र श्रीकुक्षिसम्भवः । संजनेऽमरदत्तस्य मित्रानन्दाभिधः सुहृत् ॥ ५७ ॥ समहर्षशुचोर्नित्यं समजागरनिद्रयोः । तयोः प्रववृते मैत्री नेत्रयोरिव धन्ययोः ॥ ५८ ॥ जीमूतेभघटाशाली हरिरावविराजितः । क्षणिकासिलताधारी गर्जाभम्भारवोदरः ॥ ५८ ॥ केकिचक्रप्रियालापग्राम्यस्त्रीगीतमङ्गलः । प्रावर्त्तत धराप्रेयातुराट् प्राडन्यदा ॥ ६० ॥ (युग्मम्) तस्मिन् काले च तो सिप्रासै कतै वटसन्निधौ। क्रीडयोबतिकानाम्या रेमाते सुहृदौ मुदा ॥ ६१ ॥ Page #101 -------------------------------------------------------------------------- ________________ *Mimãinsa Darçana, Fasc. 6-19 @ /10/ each Nyayavārtika, Fasc. 1--6 @ /10/ each *Nirukta, Vol. IV, Fasc. 1--8 @ /10/ each *Nitisara, Fasc. 2-5 @ /10/ each Nityacarapaddhatiḥ, Fasc. 1--7 @ /10/ each Nityacarapradipaḥ Vol. I, Fasc. 1--8; Vol. II, Fasc. 1. @ /10/ each Nyayabindutika, Fasc. 1@/10/ each *Nyaya Kusumāñjali Prakarana Vol. I, Fasc. 2--6; Vol. II, Fasc. 1--3@/10/each Padumawati, Fasc. 1--5 @ 2/ Pariçişta Parvan, Fasc. 3--5 @ /10/ each Prakrita-Paingalam, Fasc. 1--7 @ /10/ each Prithiviraj Rasa. Part II, Fasc. 1--5 @ /10/ each Ditto (English) Part II, Fasc. 1 @ 1/Prakrta Lakṣaṇam Fasc. 1 @ 1/8/ each ... .. Paraçara Smrti, Vol. I, Fasc. 1--8; Vol. II, Fasc. 1--6; Vol. III, Fasc. 1--6@/10/ each Paraçara, Institutes of (English) @ 1/- each Prabandhacintamaņi (English) Fasc. 1--3 @ 1/4/ each Saddarsana-Samuccaya, Fasc. 1-4@/10/ each 1.4 ... *Vayu Purana, Vol. I, Fasc. 3--6; Vol. 11, Fasc. 1--7, @ /10/ each Vidhāra Parijata, Fasc. 1-8 Vol. II. Fasc. I @ /10/ each Vivādaratnākara, Fasc. 1--7 @ /10/ each Vrhat Svayambhu Purāņa, Fasc. 1--6@/10/ each *Yoga Aphorisms of Patanjali, Fasc. 3-5 @/10/ each Yogasastra of Hemchandra Vol. I. Fasc. 1. ( 200 pages. ) Tibetan Series. Rs. ... ⠀⠀⠀⠀⠀⠀⠀ ... 17 8352450 2203690 MT 3. 12 ... Sama Vēda Sanhita, Vols. 1, Fasc. 7--10; II, 1-6; 111, 1--7 IV, 1--6; V, 1-8, @ /10/ each. 39 Sankhya Sutra Vrtti, Fasc. 1-4 @/10/ each Ditto (English) Fasc. 1-3 @ 1/- each Sankara Vejaya, Fasc. 2-3 @ /10/ each Sraddha Kriya Kaumudi, Fasc. 1-6@/10/ each Sragdhara stotra (Sanskrit and Tibetan) Srauta Sutra Latyayan, Fasc. 1-9 @ /10/ each Asbalayana, Fasc. 4-11 @ /10/ each Suçruta Samhitá, (Eng.) Fasc. 1 @ 1/- each Suddhikaumudi, Fasc. 1-4 @ /10/ each *Taittreya Brahmana, Fasc. 6.25@/10/ each ( Pratisakhya, Fasc. 1-3@/10/ each Taitterīya Sainhită, Fasc. 27-45 @ /10/ each Tandya Brahmaņa, Fasc. 7-19 @ /10/ each Tantra Värteka (English) Fasc. 1-6 @ 1/4/ each Tattva Cintamani, Vol. I, Fasc. 1-9, Vol 11; Fasc. 2-10, Vol. III, Fasc. 1-2, Vol. IV, Fasc. 1, Vol. V, Fasc. 1--5, Part IV, Vol. II, Fasc. 1-12 @ /10/ each 23 Tattvarthadhigama Sutram, Fasc. 1-3 @ /10/ each Trikanda-Mandanam, Fasc. 1-3 @ /10/ each Tul'si Satsai, Fasc. 1--5 @ /10/ each Upamita-bhava-prapanca-katha, Fasc. 1-11 @ /10/ each Uvāsagadasão, (Text and English) Fasc. 1--6 @ 1/- each Vallala Carita, Fasc 1 @/10/ 99 1 Varsa Kriya Kaumudi, Fase 1--6 @ /10/ each 3 511411 004620∞ 1 5 0 2131 10 0 19 99 2 3 1 3 2 5 5 1 2 12 1 3 6 6 0 3 6 5 4 3 1 *** 4 Pag-Sam Thi Sin, Fase. 1--4 @ 1/ each ... Sher-Phyin, Vol. I, Fasc. 1-5; Vol. II, Fasc. 1-3; Vol. III, Fasc. 1-6, @ 1/ each 14 Rtogs brjod dpag hkhiri S'in (Tib. & Sans. Avadāna Kalpalatā) Vol. I, Fasc. 1--6; Vol. II. Fasc. 1--5 @ 1/ each 11 Arabic and Persian Series. 'Alamgirnamah, with Index, (Text) Fasc. 1--13@/10/ each Al-Muqaddasi (English) Vol. I, Fasc. 1--3 @ 1/- cach Ain-1-Akbari, Fasc. 1-22 @ 1/8/ each Ditto (English) Vol. I, Fasc. 1--7, Vol. II, Fasc. 1--5, Vol. III, Fasc. 1--5, @ 2/- each Akbarnamah, with Index, Fasc. 1--37 @ 1/8/ each Ditto (English) Vol. I, Fasc. 1--8; Vol. II, Fasc. 1-4 @ 1/4/ each Arabic Bibliography, by Dr. A. Sprenger, @/10/ *Badshāhnāmah, with Index, Fasc. 1--19 @ /10/ each Conquest of Syria, Fasc. 1-9 @ /10/ each Catalogue of Arabic Books and Manuscripts, 1-2 @ 1/- each 'Catalogue of the Persian Books and Mannscripts in the Library of the Asiatic Society of Bengal. Fasc. 1--3 @ 1/ each... 12 8 3 33 8 34 55 15 0 11 10 10 5 1 14 11 14 6 14 7 2 14 8 8024 12 0 680420-∞∞∞∞ 444∞ 12 14 19 4 10 12 14 1+ 2 14 0 10 12 14 10 6 12 0 .0 .0 10010 2 0800400 .0 10 14 10 080 3 Dictionary of Arabic Technical Terms, and Appendix, Fasc. 1-21 @ 1/8/ each 31 Farhang-i-Rashidi, Fasc. 1-14 @ 1/8/ each 21 The other Fasciculi of these works are out of stock, and complete copies cannot be supplied. Page #102 -------------------------------------------------------------------------- ________________ Futūh-ush-Slām of Wāqidi, Fasc. 1-9 @ /10/ each Ditto of Āzādi, Fasc. 1--4 @ /10/ each Haft Asmān, History of the Persian Masnawi, Fasc. 1 @/12/ each History of the Caliphs, (English) Fasc. 1-6 @ 1/4/ each Iqbālnāmah-i-Jahāngiri, Fasc. 1.-3 @/10) each ... Işābah, with Supplement, 51 Fasc. @ 1/- each ... Ma'āsir-i-'Alamgiri, Fasc. 1.-6 @ /10/ each Maāşir-ul-Umară, Vol. I, Fasc. 1--9, Vol. II, Fasc. 1--9; Vol. III, 1-10; Index to Vol. I, Fasc. 10-11; Index to Vol. II, Fasc. 10-12; Index to Vol. III, Fasc. 11-12 @ /1/ each Maghāzi of Wāqidi, Fasc. 1--5 @ /10/ each Muntakhabi-t-Tawărikh, Fasc. 1--15 @ /10/ each . Ditto (English ) Vol. 1, Fasc. 1--7; Vol. II, Fasc. 1--5 and 3 Indexes ; Vol. III, Fasc. 1 @ 1/ each ... Muntakhabu-l-Lubāb, Fasc. 1-19 @ /10/ each Nukhbatu-l-Fikr, Fasc. 1 @/10/ Nizāmi's Khiradnāmah-i-Iskandari, Fasc. 1-2 @/12/ each Riyāzu-s-Salātin, Fasc. 1--5 @ /10/ each ... Ditto (English) Fasc. 1.-5 @ 1/ Tabaquät-i-Nāşiri, Fasc. 1--5 @ /10/ each ... Ditto (English) Fasc. 1--14 @ 1/ each . Ditto Index Tarikh-i-Firüz Shāhi of Ziyāu-d-dim Barni Fasc. 1.-7 @ /10/ each Tarikh-i-Firūzshāhi, of Shams-i-Sirãi Aif, Fasc. 1.-6 @ /10/ each Ten Ancient Arabic Poems, Fasc. 1--2 @ 1/8/ each ... Tuzuk-i-Jahāngiri, (Eng.) Fasc. 1 @ 1/ ... ... Wis-o-Rāmin, Fasc. 1-5 @ /10/ each ... Zafarnāmah, Vol. I, Fase 1--9, Vol. II, Fasc. 1.-8 @ /10/ each ... ASIATIC SOCIETY'S PUBLICATIONS. 1. ASIATIC RESEARCHES. Vols. XIX and XX @ 10/ each ... 20 2. PROCEEDINGS of the Asiatic Society from 1870 to 1904 @ 18/ per No. 3. JOURNAL of the Assiatic Society for 1870 (8), 1871 (7), 1872 (8), 1873 (8), 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878(8), 1879 (7), 1880 (8), 1881 (7), 1882 (6), 1883 (5), 1884 (6), 1885 (6), 1886 (8), 1887 (7), 1888 (7), 1889 (10, 1890 (11), 1891 (7), 1892 (8), 1893 (11), 1894 (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8), 1900 (7), 1901 (7), 1902 (9), 1903 (8), 1904 (16), @ 1/8 per No. to Members and @ 2/ per No. to Non-Members N. B.-The figures enclosed in brakets give the number of Nos. in each Volume. 4. Journal and Proceedings, N. S., 1905, to date, @ 1-8 per No. to Members and Rs, 2 per No. to Non-Members. 5. Memoirs, 1905, to date. Price varies from number to number. Discount of 25% to Members. 6. Centenary Review of the Researches of the Society from 1784-1883 .. A sketch of the Turki language as spoken in Eastern Turkistan, by R. B. Shaw (Extra No., J.A.S.B., 1878) Catalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No., J.A.S.B., 1875) ... Catalogue of the Library of the Asiatic Society, Bengal, 1884. 8. Mahābhārata, Vols. 111 and 1V, @ 20/ each ... 9. Moore and Hewitson's Descriptions of New Indian Lepidoptera, Parts I-III, with 8 coloured Plates, 4to. @ 6/ each 10. Tibetan Dictionary, by Csoma de Körös 11. Ditto Grammar 12. Kaçmiraçabdāmrta, Parts I & I 13. A descriptive catalogue of the paintings, statues, &c., in the rooms of the Asiatic Society of Bengal by C. R. Wilson... 14. Memoir on maps illustrating the Ancient Geography of Kasmir, by M. A. Stein Ph.D., JI. Extra No. 2 of 1899 ... 15. Persian Translation of Haji Baba of Ispahan, by Haji Shaikh Ahmad.i-Kirmasi, and edited with notes by Major D. C. Phillott. ... 10 0 Notices of Sanskrit Manuscripts, Fasc. 1-34 @ 1/ each ... ... 34 0. Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra N.B.-All Cheques, Money Orders, &c., must be made payable to the Treasurer, Asiatic Society," only. 22-1-09. Books are supplied by V. P.P. Page #103 -------------------------------------------------------------------------- ________________ Ajita Prabhacarya Shāntināthacaritram BL 1373 S45A6 1909 v. PLEASE DO NOT REMOVE CARDS OR SLIPS FROM THIS POCKET UNIVERSITY OF TORONTO LIBRARY Page #104 -------------------------------------------------------------------------- ________________ UTL AT DOWNSVIEW D RANGE BAY SHLF POS ITEM C 39 15 02 15 07 0192