Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 37
________________ प्रथमः प्रस्तावः। ३३ उत्तमान्वयसंभूतो स्वयं चरम विग्रही। कुर्वाणावीदृशं कर्म लज्जेथे किं न भो युवाम् ॥ २३ ॥ दृष्ट्वाऽसमञ्जसमिदं सभार्यो युवयोः पिता । विषाघ्राण प्रयोगेण मरणं समवाप सः ॥ २४ ॥ ययोरुपकृतस्येह नास्ति सीमा महीतले । तयोः पित्रोविनाशाय जातौ धिग दुःसुती युवाम् ॥ २५ ॥ तदियं मोहगोपीया दामिनी वृषदामिनी । त्यज्यतां कामिनी स्वैरगामिनी कलहावनी ॥ २६ ॥ इति तद्दचसा बुद्धौ त्यक्तयुद्धौ शुभाशयो। तौ तं नत्वा मुनिमेवमुपश्लोकयतां मुदा ॥ २७ ॥ त्वं गुरुस्त्वं पिता माता त्वं बन्धुः स्निग्ध आवयोः । येनावां रक्षितौ रागहेषोपार्जितदुर्गतेः ॥ २८ ॥ विसृज्य 'महिलामेतां तो गती निजमन्दिरम् । पित्रादीनां प्रेत कार्य सर्व विदधतुस्ततः ॥ २८ ॥ दत्त्वाऽय गोत्रिणे राज्यं पार्वे धर्मरुचेर्मनः । नृणां चतुःसहस्रेस्ती साई जग्टहतुव्रतम् ॥ ३० ॥ पालयित्वा चिरं दीक्षां कृत्वा च विविधं तपः । उत्पाद्य केवलं ज्ञानं तो कैवल्यमुपयतुः ॥ ३१ ॥ (१) ङ वनिता।

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104