Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 25
________________ प्रथमः प्रस्तावः । २१ सुबुद्धिरपि दुर्बुद्धिः सोऽथ मन्त्री महीपतेः । ययौ सकाशमन्येद्युश्चिन्ताश्याममुख: किल ॥ ८ ॥ कतप्रणतिमासीनमधेनं पृथिवीपतिः । हर्षस्थाने विषादः किं तवेत्यूचे कृताग्रहः ॥ २०० ॥ स जगाद महाराज विचित्रा कमणां गतिः । अस्माकं मन्दभाग्यानां वशात्परिणता कथम् ॥ १ ॥ चिन्तयत्यन्यथा जीवो हर्षपूरितमानसः । विधिस्त्वेष महावैरी कुरुते कार्यमन्यथा ॥ २ ॥ राजा प्रोवाच हे मन्विन् उक्त्वा खं दुःखकारणम् । मामप्यमुष्य दुःखस्य संविभागयुतं कुरु ॥ ३ ॥ निःश्वस्य सचिवोऽप्यूचे देव दैवं करोति तत् । यहतमपि नो शक्यम श्रद्धेयं च शृण्वताम् ॥ ४ ॥ खामिपादैः सप्रसादैर्दत्ता सूनोर्ममात्मजा । तस्यां तु परिणीतायां यहत्तं तनिशम्यताम् ॥ ५ ॥ यादृग राज्ञा स्वयं दृष्टस्तादृर्गव सुतो मम । अधुना कुष्ठरोगाप्तो दृश्यते क्रियते नु किम् ॥ ६ ॥ तच्छ्रुत्वा भूपतिर्दध्यौ सा नूनं मम नन्दिनी। अलक्षणा तत्प्रभावात् कुष्ठी जातोऽस्य पुत्रकः ॥ ७ ॥ ख कर्मफलभोक्तारः सर्वे जगति जन्तवः । अयं हि निश्चयनयो यद्यप्यस्ति जिनोदितः ॥ ८ ॥ (१) ख ग ङ च छ तत्प्रभावेन ।

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104