Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
प्रथमः प्रस्तावः।
२८
अन्यदोद्यानमायातं जयसिंहाभिधं गुरुम् । गत्वा ववन्दे भावेन सकलत्रः सभूपतिः ॥ ८० ॥ पप्रच्छ च यथा केन कर्मणा भगवन्मया । प्राप्ता बिडम्बनोहाहे देव्या प्राप्तं च दूषणम् ॥ ८१ ॥ मूरिरूचेऽथ भरते क्षेत्रेऽत्रैवास्ति पत्तनम् ।। क्षितिप्रतिष्ठितं नाम धनधान्यसमृद्धिमत् ॥ ८२ ॥ आसीत्तत्र सोमचन्द्राभिधान: कुलपुत्रकः । श्रीदेवी च तद्भार्याऽभूत् तो मिथः प्रीतिशालिनी ॥ ८३ ॥ सोमचन्द्रः प्रकृत्यासावाजवादिगुणान्वितः । मान्यः समस्तलोकानां तस्य भार्या च तादृशी ॥ ८४ ॥ इतस्तत्रैव नगरे जिनदेवाभिध: सुधीः । श्रावकोऽभूत्समं तेन तस्य मैत्री निरन्तरा ॥ ८५ ॥ जिनदेवो धनाकाझी धने सत्यपि सोऽन्यदा । देशान्तरं गन्तुकामो निजं मित्रमभाषत ॥ ८६ ॥ धनायाहं गमिष्याहि मयि तत्र गते त्वया । मामकीनं धनं सप्तक्षेत्रयां वाप्यं यथाविधि ॥ ८७ ॥ तवापि तस्य पुण्यस्य षष्ठांशो भवतादिति । दीनाराणां सहस्राणि दशैतस्यार्पयत्करे ॥ ८८ ॥ गते देशान्तरे तस्मिन् सोमचन्द्रोऽथ तत्सु हृत् । व्ययति स्म यथास्थानं तद्र्व्यं शुद्धचेतसा ॥ ८८ ॥ आत्मीयमपि तस्यानुसारेणायं व्यधादृषम् । तज्ज्ञात्वा तस्य भार्याऽपि धर्म भेजेऽनुमोदनात् ॥ ८ ॥

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104