SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. ३. लो. २३१ ], वचनादलंहारस्तु वर्ण्यपदार्थानामुपमया ताप्याद्रूपकालंकारः,- " रूपकं यत्र साधादर्थयोरभिदा भवेत् समस्तं वाऽसमस्तं वा खण्डं वाऽखण्डमेव चे"ति वाग्भट्टालंकारः, परि. ४. श्लो. ६६] निरवयत्वात् वण्डा, समासयुक्तत्वात् समस्त इति समस्तखण्डरूपकालंकारः, छन्दोऽपि समपादैकादिषड्विंशाक्षरछन्दः, संज्ञासु पंचदशाक्षरपरिमितः, समानपादत्वादिदं समं वृत्तं तल्लक्षणं मालिनी नौम्यौय' 'याष्टा वृषय' [अ. ७. श्लो. १४] इति पैंगलं सूत्रं शेषं स्वयमेवावतारणीयमिति पर्याप्तमनल्पकल्पनया सद्भिः संशोध्य सम्भावनीयमिति पंच व्याख्या विशिष्टं सकल. कुशलेतिशान्तिकाव्यव्याख्यानकं समाप्तिमुपनीतं श्रीचन्द्रविजयेन, श्रीप्रदमस्तु । १. अभेद इत्यर्थः For Private And Personal Use Only
SR No.020695
Book TitleShanti Shloak Tika Tatha Anyamat Dushanam
Original Sutra AuthorN/A
AuthorVikramvijay
PublisherChandulal Jamnadas
Publication Year1954
Total Pages31
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy