SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XI ( Appendix ) मल्लेरध्ययनं चास्ति ज्ञातासूत्रेऽष्टमं बृहत् । प्राकृतेन निवद्ध यत् संस्कृतेन तदुच्यते ॥ ३ ॥ Closing & Colophon : Postcolophon 1 Opening: Jain Education International X X इति श्रीमल्लिनाथपञ्चकल्याणकानि समाप्तानि । संवद्दर्शन - राम-वारिधिशशी (१७३६) सम्वत्सरेऽस्मिन् शुभे, मासे भाद्रपदे सिते च रुचिरे पक्षे तु षष्ठयां तिथौ । मल्ल्यास्तीर्थं कृतश्चरित्रमखिलं सन्निर्ममे सादरात्, स्वस्थ ज्ञानविवृद्धये च सुखदं विद्वत्समर्थाभिधः ॥ १॥ श्रीमद् बन्नुदेशे सक्कीग्रामे सुरपुराभिरामे । बहुलम्लेच्छग्रस्ते हिंसा नास्त्येव तदाश्चर्यम् ||२| न दीयते केन कदापि दण्डो, नो नीयते केन वधाय कोऽपि । सदा नीरी तिर्न च राजनीतिः स्वाधीनलोका निवसन्ति यत्र || ३ || सुस्वादु तोयोज्ज्वलवारिधारा, प्रोत्तुङ्गश्रृङ्गाद्रिभिदा सुसीरा । शैलाग्रकूटो च्छलदच्छनीर-भूरिप्रवाहैर्ध्व निमादधन्ती ॥ ४ ॥ समग्र देशाभरणप्रदक्षा नित्योदका कञ्चनमाश्रयन्ति । 531 पूर्णा महत्तवेगा, कूर्मा नदी यत्र विभाति नित्यम् ||५|| युग्मम् । कृते महिमानन्दस्य सरसमिदं यथासूत्रतो रम्यम् । महिल जिनवराख्यानं, विरचितं समयमाणिक्येन ||६|| इति देशप्रशस्तिः । संवत् १९०४ रा मीति श्रासु सुदि २ दिने लिखतु ॥ पं० मनसुखेन स्ववाचनार्थम् । श्रीरस्तु कल्याणमस्तु श्री श्री श्री ॥ 2618 / 2803 गोविन्दाष्टक ॥ श्रीगणेशाय नमः ॥ ॐ ॥ सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं, गोष्ठप्राङ्गरिङ्गलोल मनायाशं भुवनायाशम् । For Private & Personal Use Only www.jainelibrary.org
SR No.018049
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Original Sutra AuthorN/A
AuthorM Vinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages648
LanguageEnglish, Hindi
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy