Book Title: Sankheshwar Mahatirh
Author(s): Jayantvijay
Publisher: Vijaydharmsuri Jain Granthmala

View full book text
Previous | Next

Page 523
________________ [ २६६ ] -[शङ्ग्रेश्वर महातीर्थमुखश्रिया निर्जितचारुचन्द्रं, सद्भूषणाभूषितदिव्यदेहम् । प्रभावतीप्रेमरसैकनाथं, नमामि शद्वेश्वरपार्श्वनाथम् ॥४॥ अनेकदेशाऽऽगतयात्रिकाणां, मनोभिलाषं ददसे समक्षम् । गम्भीरताहारितसिन्धुनाथं, नमामि शद्धेश्वरपार्श्वनाथम् ॥५॥ कल्पद्रुचिन्तामणिमुख्यभावा इच्छाफलं देहभृतां फलन्ति । यन्नामतस्तं श्रितनाकिनाथं, नमामि शद्धेश्वरपार्श्वनाथम् ॥६॥ रोगा वियोगा रिपवो गरिष्ठाः, शोकाग्नितोकादिभवाः प्रयान्ति । नाशं यतः शान्ततयोडुनाथं, नमामि शद्धेश्वरपार्श्वनाथम् ॥७॥ भावप्रभेणाभिहितं यदिदं, स्तुत्यष्टकं दुष्टविघातकारि। तत्वंसदाभिष्टदपार्श्वनाथं, नमामि शद्धेश्वरपार्श्वनाथम् ॥८॥ [१५०] श्रीसुखसागरविरचित श्रीशद्धेश्वरपार्श्वनाथाष्टकम् महानन्दकल्याणगेहं सुदेहं, लससिद्धिरामावरं साधुगेहम् । : अनन्तप्रभावं जितद्वेषमाशु, स्तुवे पार्श्वशङ्केश्वरं सौख्यकारम् ॥१॥ कृतारिष्टशान्तं गुणश्रीनिसान्तं,नितान्तं सदा चारुरम्याङ्गकान्तम् । दलत्क्लेशसंखेदने पार्श्वधारं, स्तुवे पार्श्वशङ्केश्वरं सौख्यकारम् ॥२॥ वरानेकवन्दार(रु)भूपालवन्धं, त्रिलोके जनानन्दने कल्पवृक्षम् । ज्वलन्मोहदावनले वारिधारं,स्तुवे पार्श्वशङ्केश्वरं सौख्यकारम् ॥३॥ ૧ અહીં વિમાના રિની લઘુમાવ્યા છે તેથી છેદભંગ થાય છે. * પાટણની મુ.જસવિજયજીના ભંડારની હસ્તપ્રત ઉપરથી ઉતાર્યું.

Loading...

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562