Book Title: Sankheshwar Mahatirh
Author(s): Jayantvijay
Publisher: Vijaydharmsuri Jain Granthmala

View full book text
Previous | Next

Page 549
________________ [२९२] --[शलेश्वर महातीर्थयस्य मात्राभिषेकपृथुतरकमलैर्निर्जरा यादवाः स्युः ख्यातं शङ्केश्वरं तं त्रिभुवनविहितख्यातकीर्तिं नमामि ॥१॥ પં. શ્રી પવવિજયગણિકૃત (ગદ્યબદ્ધ) શ્રી જયાનંદકેવલિચરિત્રના નવમા સર્ગનું મંગલાચરણ. [१७४ ] सच्चिदानंदसंपूर्ण विश्वशं विश्वपावनम् । शह्वेश्वरपुरोत्तंसं पार्श्वनाथं नमाम्यहम् ॥१॥ રૂપવિજયણિકૃત (ગદ્યબદ્ધ) શ્રી પૃથ્વીચન્દ્રચરિત્રનું મંગલાચરણ. [१७५] इत्थं जैनप्रवचनमिहोद्भाव्य शर्केश्वरस्थं पार्थ नन्तुं तपगणगुरुर्जग्मिवान् सङ्घयुक्तः । अध्वक्लान्तेर्नवरसयुजां स्मेरपद्माननानां स्वेदापूरो युवतिसरितां व्याप गण्डस्थलानि ॥७७॥ .. अनमदभिनतेन्द्रं पार्थविश्वाधिनाथम् स गुरुररुणतेजा मेघलक्ष्मी प्रभाव्य । महयितुमिममिभ्याः स्वं शुचीचकुरद्भिः वनविहरणखेदम्लानमम्लानशोभाः ॥ ७८ ॥ ઉપાધ્યાય શ્રી મેઘવિજયજીકૃત દેવાનન્દ મહાકાવ્ય સાતમાં સર્ગનું અંતિમ મંગલાચરણ. [१७६ ] शकेश्वरेणार्थितनाथनाथो वामेयशङ्खश्वरपार्धनाथः । चिरं जय त्वं जिनलब्धवणे-रिति स्तुतो यो गुणिलब्धवर्णैः ॥५॥ શ્રીવિજયલક્ષ્મી રિવિરચિત ઉપદેશપ્રાસાદનું મંગલાચરણ.

Loading...

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562