Book Title: Sankheshwar Mahatirh
Author(s): Jayantvijay
Publisher: Vijaydharmsuri Jain Granthmala

View full book text
Previous | Next

Page 524
________________ -कल्प-स्तोत्रादि-सन्दोह ] -[२६७] कलौ सागरे मज्जतां यानपात्रं, घृणानर्थकशालिलावैकदात्रम् । कृपासागरं केवलज्ञानधार, स्तुवे पार्श्वशङ्केश्वरं सौख्यकारम् ॥४॥ जिनाधीशयोगीश्वरं योगधेयं, जितक्रोधकेलिं भवद्वान्तहेयम् । जरामृत्युसंतापपापापहारं, स्तुवे पार्श्वशङ्केश्वरं सौख्यकारम् ॥५॥ बृहद्रोगनीरागनागप्रजान्तं, भयं नो भविदेहिनां यत्प्रसादात् । तमाक्षिप्तदुष्टप्रधृष्टारिवारं, स्तुवे पार्श्वशङ्केश्वरं सौख्यकारम् ॥६॥ सुधास्वादसुस्वादवाक्यं सुवाक्यं, 'मिलदेकन्यासमहे(न्दैः ?)प्रगीतम् । जिनश्रीकुचालङ्कतोत्तारहारं, स्तुवे पार्श्वशङ्केश्वरं सौख्यकारम् ॥७॥ जिनानां जिनो ज्येष्ठसौख्यप्रदोऽयं,जगद्भूषणं नीलजीमृतछायम्। अनन्ताष्टकर्माद्रिषु वज्रधारं, स्तुवे पार्श्वशङ्केश्वरं सौख्यकारम् ॥८॥ इत्थं स्तुतो देव मयाष्टकेन ...... साम्राज्यलक्ष्मीविपुलं सुखं मे, श्रीपार्श्वनाथं सुखसागर! संप्रदेहा ॥९॥ [१५१] श्रीशद्धेश्वरपार्श्वजिनस्तुतिः* मदमहीधरदारणसत्पविं, मदनमत्तमतङ्गजसत्सृणिम् । रुचिरशंखपुरीभुवि नायकं, जिनवरं प्रणवीमि सुखप्रदम् ॥१॥ विमतिकर्दमशोषणभास्करा विविधविज्ञवितानसुसेविताः ।। कठिनकर्ममहीरुहसिन्धुरा जिनवरा विभवाय भवन्तु मे ॥२॥ ૧ સાતમા શ્લોકનું આ બીજું ચરણ અશુદ્ધ છે. ૨ આ ચરણ નથી મળતું. તેમજ આ આખા લોકો છંદ પણ બરાબર નથી લાગતો. . * पारगुनी भु. सवियना मानी तत उपरथी तारी.

Loading...

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562