________________
सुशिनी टीका अ० १ सू० २६ फुभीदुःपनिरूपणम् मवश्चनानि-प्रतारणानि पसरोप्णसन्तप्तपालका निकरानेरक्षणपरिक्रमणोपताप प्रदीपितपानीय पानातितृष्णस्य समुदश्चनलवीचिरुचिमरीचिनिचय जलाशर.. दिश्य तन पानाय प्रेपण, 'गच्छ तत्र ते पिता 'समागतः' इत्याधने विधः प्रपञ्चना इति भाव., 'खिसण रिमाणणाणि' सिंसनपिमाननानिखिंसनानि जातिकुलोदिनामनिर्देशपूर्वक निन्दनानि, अत एव विमाननानि तिरस्करणानि 'विघुट्टपणिज्जणाणि ' विघुष्ट प्रणयनानि=विघुष्टाना="स्वकृतपापकर्मणा फलानि भुदस्व" इत्यादिभिनिष्ठुरवचोनिर्भत्सिताना प्रणयनानिबध्यस्थाननयनानि । एतानि कि हेतुकानि ? इत्याह-' बज्जसयमाइयाणि' अवद्यशतमातृकाणिअवद्यशतमातृाणि-अवधगतानि मन्दतीनादिपरिणामेन कृतानि पापशतानि, सपवंचणाणि य असत्य वस्तुविषयक आदेशरूप आजा से उन्हें प्रतारित (ठगना) किया जाता है-वहा पर नारफीजन पहिले उस नवीन नारकी को प्रखर उष्ण से सन्तप्त चालुका पुज की ऊपर अनेकवार घुमाते हैं। इससे उसकी गर्मी से उसकी प्यास अधिक से अधिक मात्रा में जय प्रदीपित हो जाती है तब उसे बनावटी जलाशय दिखलाकर वहा वे भेज देते हैं इस तरह उसे वहां पार २ प्रतारित किया जाना है "जाओ वहां तुम्हारा पिता आया है" इत्यादि अनेकविध वचनों द्वारा वे उसकी प्रवञ्चना किया करते हैं। (खिसणविमाणाणि य) जाति, कुल आदिके नामनिर्देपपूर्वक उसकी वहा निंदा की जाती है। तिरस्कार किया जाता हैं। (विघुटपणिज्जणाणि य) "अपने किये हुए पापकर्मों का तुम फल भोगो" इत्यादि निष्ठुर वचनों से उसे निर्भत्सितकरके वभ्य स्थानों पर लाया जाता है । ( वज्जसयमाइयाणि य) इस तरह नाना प्रकार के इन दुःखों को नरकों में मन्द, तीव्र आदि परिणामो द्वारा किये गये
शूणी ५२ तेभने सापामा मा छे “ आएसपवचणाणि य" असत्य वस्तु વિશેના આદેશ વડે તેમને ત્યા ઠગવામાં આવે છે ત્યા નારકીજન પહેલા તે નવીન નારકી જાને પ્રચડ ઉણુતાથી સારી રીતે તપેલી રેતી પર અનેક વાર ચલાવે છે, તેથી તેની ગરમીથી તેમની તૃષા જ્યારે વધારેમાં વધારે પ્રમાણમાં પ્રદીપ્ત થાય છે ત્યારે તેઓ તેમને બનાવટી જળાશય બતાવીને ત્યાં મોકલી દે છે, આ રીતે ત્યાં તેને વારવાર પ્રસારિત કરાય છે-ઠગવામા આવે છે “ જાઓ, ત્યા તમારા પિતા આવ્યા છે ” ઈત્યાદિ અનેક પ્રકારના વચન દ્વારા તેઓ તેની बासी ४ा ४२ छ “ खिसणविमाणणाणि य" ति, पुष माहिना नामना नि५ ४शन नी त्या नि४२राय छ ति२२४१२ ४२सय छ “ विघट्टपणज्जणाणि य" " ते ४२सा भानु २तु साग" मेवा निहु२ क्यनाथी तेभने यम
वीन स्थान। ५२ सापामा आवे छे “ वज्जसयमाइयाणि य" રીતે પાપી જીવ મદ, તીવ્ર આદિ પરિણામે દ્વારા કરાયેલ સેક પાપને કારણે