________________
૨
प्रेमम्याकरणसूत्रे
,
1
सुस्परिन्मत्याः रोहिण्यान, ततत्स्थानममिद्वायाः कृते मग्रामा अभूवन् । आसा चरित तु तत्तद्भ्याऽनलेयम् । 'अण्णे य पाया वो महि कए' अन्ये चैनमादिकाः =ए प्रकाराः = हरः अनेके महिलाकृते = खीनिमित्त 'अतिषता ' अतिक्रान्ताः भूतपूर्वाः 'गामधम्ममूला ग्रामधर्ममूला:= मेथुन मूलका: ' सगामा सग्रामा जाता छवि, 'सुव्यवि यन्ते=लोके शास्त्रे च । ते चाब्रह्मसेविनः ' इहलोए तारनहा ' इहलोके तारनष्टाः = परस्त्रीगमनेनाऽऽत्मविका जाताः, 'परकोए य नहा ' परलोके च नष्टाः अमहति प्राप्ताः केन केन प्रकारेण परलोको नटामन्तीत्याह-- इतो मृत्या 'महयामोहतिमिरधयारे ' महामोदतिमिरान्धकारे - महामोह एवं तिमिरान्धकार = गाढान्धकारो यत्र स तया तस्मिन् घोरे भयङ्करे एतादृशे नरके गच्छन्ति । ततो निःसृत्य तस्यावरसुमनारे ' सस्थानसूक्ष्मवादरेषु' तथा ' पत्तपत्त
(
,
3
रूप विद्युन्मती के निमित्त और रोहिणी के निमित्त सग्राम हुए हैं ( अण्णे य एवमाइया पहवो ) तथा इसी तरह के और भी अनेक ( अहकता ) भूतपूर्व सग्राम ( महिलाकए ) इसी मैथुन सेवन निमित्तक हुए (सुव्वति) लाक और शास्त्र मे सुने गये हैं । ( अयमसेविणो इरलोए तावनट्ठा परलोए य नट्ठा ) ये अब्रह्मसेवीजन इसलोक मे तो नष्ट होते ही है, साथ २ में परलोक में भी नष्ट होते हैं, अर्थात् परस्त्री सेवन से जीव इसलोक में आत्मविराधक होकर परलोक मे भी अस गति को प्राप्त करते हैं । जब वे यहा से मरते है त ( महया मोह तिमिरवयारे ) महामोहरूप गाढ अधकार से आच्छादित हुए (घोरे ) भयकर नरक में जाकर उत्पन्न होते है । वहा से जब वे निकलते है तब " अण्णेय " लू
66
વિષ્ણુન્મત્તીને નિમિત્ત, અને રાહિણીને નિમિત્તે સગ્રામા થયા હતા, माझ्या बहवो " तथा ते अजरना भीम पशु भने अइक्कता 'महिलाकए કાળના સગ્રામા એ જ મૈથુન સેવનને નિમિત્તે થયાનુ " सुन्नति ” सोअभा तथा शास्त्रोमा सालणवामा आवे छे
66
1
" अत्रभसेविणो इहलोए तावनट्ठा परलोए य नट्ठा " ते मैथुन સેવી લેાકેા આ લામા તેા નાશ દુર્દશા પામે જ છે. પણ પરલેાકમા પણ નષ્ટ થાય છે, એટલે કે પરસ્ત્રીસેવનથી લેકે આ લેાકમા આત્મવિરાધક થઈને પરલેાકમા પણ દુર્ગતિ પ્રાપ્ત કરે છે, જ્યારે તેઓ અહીથી મરણ પામે છે ત્યારે महया मोहतिमिर धयारे " भडाभोडश्य गाढ मधजरथी छवायेसा " घोरे " लय ३२ नरम्भा ने उत्यन्न थाय छे त्याथी नीउणीने तेथे
66
•