________________
सुदशिनी टीका अ २ सू० २ सत्यस्वरूपनिरूपणम्
६६७ णाना माण्डाद् भाण्टानगर या साहियमाणाना कोस्टपुटाना यावत्तगरपुटादीनां मनोज्ञा उदारा गन्या अभिनिःमान्ति, तदपेक्षयाऽप्युटारगन्धयुक्तोऽय पर्वतः। ततोऽप्यधिकतरमुरभिमत्मत्यमिति भावः, जनाना हृदयार्जकत्वात् । तथा'जे विय' येऽपि च ' लोगम्मि' लोके 'अपरिसेसा ' अपरिशेपाः सकलाः 'मतजोग, मन्त्रयोगा'-मन्त्राः-हरिणगमेपिदेवादि मन्त्रा.-योगा वशीकरणादिप्रयोजना द्रव्यसयोगा, 'जया य' जपाश्च-मन्त्रविधाजपनानि 'विज्जा य' विद्याश्च-रोहिणीप्रत्राप्त्यावर., 'जमा य' जन्मकाब-तिर्यग्लोकवासिनोऽन्न जम्भकादि भेदेन दशविधा देशविशेषा. 'नत्याणिय' अवाणि च-माणादीनि 'सत्याणिय' शलागि च खड्दानि 'सिम्याओ य' शिक्षाथ-कगग्रहणादीनि 'आगमा य' जागमाक्ष मन्ति । ' सघाइ पिताइ' सर्माण्यपि तानि 'सच्चे' सत्ये 'पहिगद ' प्रतिष्ठितानि, सत्यमाश्रित्येप सर्वापि तिष्ठन्तीति भावः ॥२॥ ने रसे जाते हुए सुगधित तगर आदि द्रव्यों की मनोज उदार गध चारों ओर फैलाति है उससे भी अधिक उदार गध से युक्त यह पर्वत है। इस पर्वत से भी अधिकतर सुगधि सपन्न यह मत्य है। (जे चि य लोगम्मि अपरिसेसा मतजोगा जवा य विज्जा जभगा य अत्याणि य सत्याणि य सिम्साओ आगमा य सम्याइ विताह सन्चे पहद्रियाइ) तथा लोक में जो भी समस्त मन्त्र-हरिणैगमेपिदेवादिमत्र, और योग वशीकरण आदि प्रयोजनवाले द्रव्यसयोग हैं, मत्रविद्या के जाप हैं, रोरिणीप्रज्ञप्ति आदि विद्याएँ हैं, तिर्यग्लोफवासी अन्नज भक पान] भक आदि दशप्रकार के देवविशेय हे, वाणादिक अस्त्र, खड्ग आदि शस्त्र, कलाग्ररण आदि शिक्षाएँ और आगम है वे सब इस सत्य के ही आश्रय से हैं। એ તે પર્વત છે જેમ ઘસાતા ફેલાતા અથવા એક પાત્રમાથી બીજા પાત્રમા રેડાતા સુગધિત નગર આદિ દ્રવ્યની મનોજ્ઞ ઉદાર ગબ્ધ ચારે તરફ ફેલાય છે, તે કરતા પણ વધારે ઉદાર ગધવાળે આ પર્વત છે તે પત કશ્તા પણ घा धारे सुगधियुत मा मत्य के "जे चित्र लोगम्मि अपरिसेसा मतजोगा जयाय विज्जा य जगमाय अत्याणिय सत्थाणिय सिक्साओ आगमा य सच्याइ विताइ सच्चे पइद्रियाइ" तथा सोउमारे मत्र-निगमषिદેવાદિ મત્ર, અને ગર્વનીકરણ આદિ પ્રજનવાળા ચમચાગ છે, માત્ર વિદ્યાના જાપ છે, રહિણીપ્રજ્ઞપ્તિ આદિ વિવાઓ છે, તિર્યલોટવાસી અન્નક, પાનજીભ, આદિ દરા પ્રકારના દેવવિશેષ છે, બાણાદિ અશ્વ, તલવાર આદિ ગજ કલાગ્રહણ આદિ શિક્ષાઓ અને આગમ છે, તે બધુ આ સત્યને જ આશ્રયે રે