________________
७४६
प्रश्नव्याकरणसूत्रे
'
वासनसति निवासस्थान तद्विपया या समितिः = मस्यरु मतिस्तया यो यांगः= सम्बन्धस्तेन ' भानिओ ' भारितः प्रासितः 'अतरप्पा' अन्तरामा=जीवः ' निच्च नित्य-सदा 'अधिगरण करणापानम्मरि अधिकरणकरण कारणपापकर्मनिरतः - अधिक्रियते = अधिकारी क्रियते दुर्गतानात्मा येन तदधिकरणम् = आसिञ्चनादिरूप सावधानुष्ठानम् तस्त्र यत्स्वयकरणमन्यतो ना कारणम् - उपलक्षणादनुमोदन च तदेव पापमै तस्माद् निरतो नित्तयः सः तोक्तः, तथा - ' दत्तमणुष्णाय उग्गहरुई ' दत्तानुनावोद्गृहरचिः ' तत्र दत्तस्य = ढात्रा वितीर्णस्य एपणीयस्य अनुज्ञातस्य = नीर्यकरगणधरदेचास्य देव उग्र= ग्रहणे रुचिः प्रीतिर्यस्य स तथोक्त दशाननुज्ञात रमतेर परिभोक्तेत्यर्थ,
,
भवइ' भाति || मु०६ ॥
1
रहित ऐसे एकान्त निवास स्थान में बसने रूप समिति के सबध से (भाविओ अतरप्पा ) भवित जीव ( निच्च) सदा ( अहिगरणकरण कारावणपावकम्मर ) आसिंचनादि सावधानुष्टान के करने, कराने और उसकी अनुमोदनारूप पापकर्म से निवृत्त बना रहता है । तथा (दत्तमणुण्णाय उग्गहरुई) दाता से वितीर्ण, एव तीर्थंकर गण पर आदि देवों द्वारा बसने के लिये अनुज्ञात हुए ऐसे देवकुल आदि स्थान के ग्रहण में प्रीतिवाला होने से वह दत्तानुज्ञात वसति के ग्रहण की रुचि वाला अर्थात् अदत्त अननुज्ञान वसनि का अपरिभोक्ता होता है ।
भावार्थ - अदत्तादानविरमणव्रत की रक्षा और सुस्थिरता के निमित सूत्रकार इस सूत्र द्वारा इसकी पाच भावनाओं में से विविक्तवासवसति नाम की प्रथम भावना का स्वरूप प्रकट करते हुए कहते हैं
વિવિક્તવાસવસતિ સમિતિના ચેાગથી સ્ત્રી, પશુ, પડકથી રહિત એવા એકાન્ત निवास स्थानमा वसवाइय समितिना सण धथी " भाविभो अतरप्पा " लावित જીવ "' firea " સા अहिगरणकरणकारावणपावकम्मविर " मार्सियनाहि સાવદ્ય અનુષ્ઠાન કરવાથી, કરાવવાથી અને તેની અનુમેદ્યનારૂપ ૫ પમાઁથી નિવૃત્ત થઈ જાય છે તથા दत्तमणुण्णाच उग्गहरुई " हातानी वितीर्थ, भने तीर्थ ४२ ગણધર આદિ દેવેદ્વારા વસવાને માટે અનુજ્ઞા મળેલ એવા દેવકુલ આદિ સ્થાન ગ્રહણુ કરવામા પ્રીતિયુકત હાવાથીતે દત્તાનુજ્ઞાત વસતિને ગ્રહણ કરવાની રુચિવાળો એટલે અદત્ત અનનુજ્ઞાત વસતિના ઉપભોગ કરનાર અને છે
ભાવાર્થ-અદ્યત્તાદાન વિરમણ વ્રતની રક્ષા અને સુસ્થિરતાને નિમિત્તે સૂત્રકાર આ સૂત્રદ્વારા તેની પાચ ભાવનાએમાથી “ વિવિકતવાસવસતિ ” નામની પહેલી ભાવનાનુ સ્વરૂપ પ્રગટ કરતા બતાવે છે. સાધુઓએ દેવકુલ આફ્રિ
८८