Book Title: Prashamrati Prakaranam
Author(s): Rajkumar Jain
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 191
________________ १८२ रायचन्द्रजैनशास्त्रमालायाम् [अष्टादशोऽधिकारः, क्षपकश्रेणी तस्यां च क्षपकरण्यां वर्तमानस्य कावस्था जायत इत्याहक्षपकश्रेणीकी अवस्थाका वर्णन करते हैं: सर्वेन्धनैकराशीकृतसन्दीतो ह्यनन्तगुणतेजः । ध्यानानलस्तपःप्रशमसंवरहविर्विद्धबल; ॥ २६४ ॥ ___टीका-सर्वन्धनानां पुजीकृतानामेकराशीकृतः सन्दीप्त इन्धनराशिदत्ताग्निर्लागिताग्निर्यथा दहति, एवमनन्तगुणतेजा ज्ञा (ध्या) नानलः । तपो द्वादशभेदम् । प्रशमः कषायजयः, संवर आस्रवनिरोधः तपःप्रशमसंवरा एव हविघृतं तत्प्रक्षेपात् विशेषेण वृद्धं बलं शक्तिर्यस्य ज्ञा (ध्या ) नानलस्येति ॥ २६४ ॥ स खलु ज्ञा ( ध्या) नानलः किं करोतीत्याह क्षपकश्रेणिमुपगतः स समर्थः सर्वकर्मिणां कर्म । क्षपयितुमेको यदि कर्मसंक्रमः स्यात् परकृतस्य ॥ २६५ ॥ टीका-क्षपकश्रेणिमनुप्राप्तः परिदहन् कर्माणि ज्ञा ( ध्या) नानलः स समर्थः शक्तः । सर्वकर्मिणां सर्वेषां संसारिणां कर्मवतां कर्ममाजां यत् कर्म । तेषु व्यवस्थितं पुओकृतं तत् क्षपयितुमेकोऽसहायः । यदि कर्मणा परकृतस्य तस्य तस्मिन् क्षपकश्रेणिस्थे संक्रमः स्यात् सत् नास्ति । तस्मात् सामर्थ्यमात्रमिदं तस्य वर्ण्यते ज्ञा (ध्या ) नानलस्य ॥ २६५ ॥ ___अर्थ--सब ईंधनका एक ढेरकर उसमें आग लगानेपर जैसे वह जलता है, उसी तरह प्रज्वलित अनन्तगुणे तेजवाली तप, वैराग्य और संवररूपी घीके डालनेसे खूब बलशाली क्षपकश्रेणीमें प्राप्त हुई ध्यानरूपी अग्नि, यदि अन्य जीवोंके कर्मोंका भी उसमें संक्रमण हो सकता हो तो वह अकेली ही सब जीवोंके कौके क्षपण करनेमें समर्थ है। . भावार्थ-क्षपकश्रेणीमें तप, वैराग्य और संवरके बढ़नेसे ध्यानरूपी अग्नि इतनी प्रबल हो जाती है कि यदि उसमें समस्त संसारी जीवोंके कर्मोंको डाल दिया जावे तो वे सब जलकर भस्म हो सकते हैं । किन्तु अपने ध्यानसे अपने ही कर्मोंका क्षपण किया जा सकता है, अतः यहाँपर केवल इसकी शक्तिको बतलाया है ॥ २६४ २६५ ॥ अवतारितमोहनीयभारः उपान्तमे समये निद्राप्रचले प्रल यमुग्नीय, पञ्चानां ज्ञानावरणानां चतुर्णा दर्शनावरणान पञ्चानामन्तरायाणां चान्तसमये समुरागभ्य तदनन्तरं ज्ञानदर्शनस्वभावं केवलपर्यायमतर्यविभूतिविशेषं निःसपनभवाप्य निरुपलेपः कमलमिवामलः साक्षात्रिकालसर्वद्रव्यपर्यायस्वभावज्ञः सर्वत्राप्रतिहतदर्शनः अवाप्त निरवशेषपुरुषार्थः जलधरनिरोधकालातीतस्वकिरणकलापसौम्थदर्शनस्तारकाधिपतिरिव मलितमूर्तिः केवल्ली भवति ।" -श्रीभट्टाकलंकदेवकृत तत्वार्थराजवार्तिकका दशवाँ अध्याय, सूत्र १ की व्याख्या, पृ. सं. ३६०,-३६१ । काशी-संस्करण, वीर सं. २४४१ सन् १९१५ ई० । १- तस्मात् ' इत्यारभ्य ' ज्ञानानलस्य ' इतिपर्यन्तः पालो नास्ति-घ० पुस्तके ।

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242