Book Title: Prashamrati Prakaranam
Author(s): Rajkumar Jain
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 199
________________ १९० रायचन्द्रजैनशास्त्रमालायाम् [एकोनविंशाधिकारः, समुद्धात भावार्थ-वह केवली चारों कर्मोको बरावर करके समुद्भातसे निवृत्त हो जाते हैं । उसके बाद उनके पहलकी तरह तीनों योग हो जाते हैं। शङ्का-केवलीके मनोयोग किस प्रकार है ? उत्तर-यदि कोई अनुत्तरवासी अथवा कोई अन्य देव या मनुष्य अपने स्थानपर ही अपने मनमें प्रश्न करे तो केवलीभगवान् उसके मनोद्रव्योंको जानकर सत्यमनोयोग अथवा अनुभयमनोयोगके द्वारा उन प्रश्नोंका उत्तर देते हैं। तथा वचनयोग भी भगवान्के सत्य अथवा अनुभयरूप है। चलने फिरनेमें सहायक औदारिक आदि काययोग तो उनके होते ही हैं । केवली अवस्थामें वे यतिजनोंके योग्य सत्यरूप अथवा अनुभयरूप योगको करते हैं। उसके बाद जब चौदहवें गुणस्थानमें जानेके अभिमुख होते हैं, तो योगका निरोध करते हैं। सम्प्रति तान् योगान्निरोद्धुमिच्छन्नमुना प्रकारेण निरुणद्धिअब योग-निरोध करनेकी रीति बतलाते हैं । पञ्चेन्द्रियोऽथ संज्ञी यः पर्याप्तो जघन्ययोगी स्यात् । निरुणद्धि मनोयोगं ततोऽप्यसंख्यातगुणहीनम् ॥ २७८ ॥ टीका-सयोगस्य सिद्धिर्नास्तीति योगोऽवश्यं निरोद्धव्यः । तत्र प्रथमं मनोयोगमापेक्षेपकं निरुणद्धि । मनःपर्याप्त्याख्यं करणं शरीरप्रतिबद्धं येन मनोद्रव्यग्रहणं करोति । १-भवतु केवलिन: सध्यमनोयोगस्य सत्त्वं तत्र वस्तुयाथात्म्यावगतेः सत्त्वात् । नासत्यमोषभनोयोगस्य सत्त्वं तत्र संशयानध्यवसाययोरभावादिति न, संशयानध्यवसायनिबन्धनवचनहेतुमनसोऽप्यसत्यमोषमनस्त्वमस्तीति तत्र तस्य सत्त्वाविरोधात् । किमिति केवलिनो वचन संशयानध्यवसायजनकमिति चेत् ; स्वार्थानन्त्याच्छोरावरणक्षयोपशमातिशयाभावात् । तीर्थकरवचनमनक्षरत्वाद् ध्वनिरूपं तत एव तदेकम् एकत्वान्न तस्य द्वैविध्यं घटत इति चेन्न, तत्र स्थादित्यादि असत्यमोषवचनसवतस्तस्य घनेरनक्षरत्वासिद्धेः । साक्षरत्वे च प्रतिनियतकभाषात्मकमेव तद्वचनं नाशेषमाषारूपं भवेदिति चेन्न, क्रमविशिष्टवर्णात्मकभूय:पंक्तिकदम्बकस्य प्रतिप्राणिप्रवृत्तस्य ध्वनेरशेषभाषारूत्वाविरोधात् । तथा च कथं तस्य ध्वनित्व भिति चेन्न, एतद्भाषारूपमेवेति निर्देष्टुमशक्यत्वतः तस्य ध्वनित्व सिद्धः। अतीन्द्रियज्ञानत्वान्न केवलिनो मन इति चेन्न, द्रव्यमनसः सत्वात् । भवतु द्रव्यमनसः सत्त्वं न तत्कार्यमिति चेद्भवत तत्कार्यस्य क्षायोपशमिकज्ञानस्याभावः, अपि तु तदुत्पादने प्रयत्नोऽस्त्येव तस्य प्रतिबन्धकत्वाभावात् । तेनात्मनो योगः मनोयोगः। विद्यमानोऽपि तदुत्पादने प्रयत्नः किमिति स्वकार्य न विदृध्यादिति चेन्न । तत्सहकारिकारणक्षयोपशमाभावात् । असतो मनसः कथं वचनद्वितयसमुत्पत्तिरिति चेन्न, उपचारतस्तयोस्ततः समुत्पत्तिविधानात् । -श्रीपुष्पदन्त भूतिबलि मूलसूत्रकार और षड्खंडागमकी श्रीवीरसेनाचार्यकृत धबलाटीकाका १-१-५०वें सूत्रकी व्याख्या। प्र० मा० पृष्ठ २८३-२८४ । २-मापेक्षिकं-फ।

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242