Book Title: Prashamrati Prakaranam
Author(s): Rajkumar Jain
Publisher: Paramshrut Prabhavak Mandal
View full book text
________________
कारिका २९५-२९६२९७-२९८ ] प्रशमरतिप्रकरणम्
२०५ शक्तिवीर्य सामर्थ्यं तदनिगूहमानोऽपह्नवमकुर्वन् स्वशक्त्यनुरूपेण प्रयत्नेन चेष्टते' । अहर्निशमनुठेयासु क्रियासु शाट्यरहितः ॥ २९६ ॥
संहननायुबलकालवीर्यसम्पत्समाधिवैकल्यात् ।
कर्मातिगौरवाद्वा स्वार्थमकृत्वापरममोत ॥ २९७ ॥
टीका–संहननं वज्रर्षभनाराचादि । आयुः स्वल्पम् । बलहानिर्वा दुर्बलशरीरत्वादसामर्थ्यस्य हेतुः । कालो दुःषमादिः । वीर्य सम्यग् नास्ति प्रचुरवीर्यत्वाभावः । सम्पद्धनादिः । समाधिः स्वस्थता चित्तस्याव्यग्रता सापि नास्ति । एषां संहननादीनां वैकल्याहिकलत्वात् । कर्मणां चातिगौरवात् ज्ञानावरणादीनामतिगौरवं निकाचनावस्थाप्राप्तिः । स्वार्थः सकलकर्म क्षयः । तमकृत्वा म्रियते उपरमयेतीति तपस्वी ॥ २९७ ॥
सौधर्मादिष्वन्यतमकेषु सर्वार्थसिद्धिचरमेषु । .
स भवति देवो वैमानिको महर्द्धिद्युतिवपुष्कः ॥ २९८ ॥ . टीका-सम्यग्दृष्टिवैमानिकेष्वेवोत्पद्यते सौधर्मादिषु कल्पेषु, द्वादशसु, नवसु च ग्रैवेयकेषु, पञ्चसु सर्वार्थसिद्धिविमानेषु स्वर्गप्रयत्नव्यवस्थितेषु देवः संजायते वैमानिकान्यतमस्थाने विमानवासीत्यर्थः । महती ऋद्धिद्युतिर्वपुश्च यस्य स महर्द्धिातिवपुष्कः । ऋद्धिः परिवारादिका । द्युतिः शरीरच्छाया वपुः शरीरं तदपि महत्त्वं (नापचरितं ) किं त्वहीनम् । समचतुरस्त्रं संस्थानं वैक्रियमुत्तरोत्तरसंस्थानप्राप्तौ च स्थितिः प्रभावः । सुखादिभिः प्रकृष्टं प्रकृष्टतरं प्रकृष्टतमं च संभवतीति ॥ २९८ ।। * अर्थ-जो साधु सम्यग्दर्शन, सम्यग्ज्ञान और सम्युक्चारित्रसे युक्त होका है, और अपनी शक्तिको नहीं छिपाता हुआ अपने सामर्थ्यके अनुसार संयमके पालन में प्रयत्नशील रहता है तथा संहनन, भायु, बल, काल, शक्ति-सम्पदा और ध्यानकी कमीके कारण एवं कर्मोंके अति निविड़ होनेके कारण स्वार्थ-सकलकर्म-क्षयको किये बिना ही मरणको प्राप्त होता है, वह साधु सौधर्मस्वर्गसे लेकर सर्वार्थसिद्धि पर्यन्त वि.सी एक विमानमें आदरणीय, ऋद्धि, कान्ति और शरीरका धारक वैमानिकदेव होता है।
भावार्थ-जो साधु प्रवचनमें कही गई समस्त क्रियाओंको बड़े प्रयत्नसे अपनी शक्तिको न छिपाकर करता है, रात-दिन उनके पालनमें सलग्न रहता है तथा शंकादि दोषोंसे रहित सम्यक्त्वसे, सम्यग्ज्ञानसे, मूलगुण और उत्तरगुणरूप चारित्रका पालन करता है; परन्तु वज्रवृषभनाराचआदि उत्तम संहननके न होनेसे, अल्पायु होनेसे, शरीरमें बल न होनेसे, पंचम आदि कालके होनेसे,
१- चेष्टते' इत्यारभ्य शाठयरहितः इति पर्यन्तः पाठः-फ० प्रती नास्ति । २-नास्ति पदद्वयमिदं -ब० पुस्तके। ३-स तपस्वी-फ०-ब।

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242