Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
४१२ पारस्करगृह्यसूत्रम् ।
[खानसूत्रप्रकर्षेण क्षालयित्वा, कि, पाणी च पादौ च पाणिपादं द्वन्द्वश्च प्राणितूर्यसेनानानामिति सूत्रेणैकवचनम् । अत्र पाण्योरभ्यर्हितत्वात् पाणिशब्दस्य पूर्वनिपातः तेन विप्रो दक्षिणपादोपक्रमेण पादौ प्रक्षाल्य तथैव पाणी प्रक्षालयेन्न पाठक्रमेण । ' कुशोपग्रहो बद्धशिखी यज्ञोपवीत्याचम्य । कण्ठादुतार्य सूत्रं तु कर्त्तव्यं क्षालनं द्विजैः । अन्यञ्च संग्रहे । अभ्यते चोदधिनाने मातापित्रोः क्षयेऽहनि । कण्ठादुत्तार्य सूत्रं तु क्षालयेत्परिशोधयेत् ।। कुशाः त्रिप्रभृतयो दर्भस्तम्बा उपग्रहाः सव्यहस्ते धृता येन स कुशोपग्रहः । उपग्रहः पवित्रमप्युपलक्षयति । सव्यः सोपग्रहः कार्यों दक्षिणः सपवित्रक इति स्मृतेः ।। तेनानन्तर्गर्भसापप्रादेशमात्रदर्भदलद्वयात्मकपवित्रालंकृतदक्षिणहस्तो बहुकुशोपमहान्वितसव्यहस्तः सन् । बद्धा शिखा चूडाऽस्यातीति बद्धशिखी। यज्ञोपवीतं ब्रह्मसूत्रमस्यास्तीति यज्ञोपवीती । अत्र सदोपवीतिना भाव्यं सदा बद्धशिखेन चेति कात्यायनस्मृतेर्बद्धशिखित्वयज्ञोपवीतित्वे प्राप्ते पुनर्वचनं केशबन्धनोत्तरीयवाससोर्निवृत्त्यर्थम् । यत्तु प्रेतस्पर्शिनां स्नाने एकवस्त्राः प्राचीनावीतिन इति पारस्करगृह्यस्मरणं न तत्स्नानान्तरे द्विवस्त्रताज्ञापकं, यतोऽशुचिस्पर्शादिनिमित्तके स्नाने सवासा जलमाविशेदित्यादिवचनैः प्रेतस्पर्शिनामपि स्नानेऽनेकवत्रताप्राप्तौ तत्पुनरिश्रने) कवस्त्रतापरिसंख्यानार्थ न पुनः प्रेतस्नानव्यतिरिक्तनाने द्विवस्त्रताज्ञापकम् । यतो वक्ष्यति निष्पीड्य वस्नमिति । योगियाज्ञवल्क्योऽपि निष्पीड्य स्नानवस्त्रं विति स्नानवस्त्रस्यैकत्वं स्मरति । अतः साधूक्तं यज्ञोपवीतीतिपुनर्वचनमुत्तरीयवस्त्रव्युदासार्थमिति । तस्मान्नमित्तिक एव स्नानेऽनेकवस्त्रता नान्यत्रेति स्थितम् ।। आचम्य यथाशास्त्रमाचमनं कृत्वा । 'उरुठहीति तोयमामन्त्र्यावर्तयेथे ते शतमिति' उरुटहि राजेत्यनयर्चा तोयं सलिलमामन्त्र्याभिमुखीकृत्य ये ते शतमित्येतयर्चा तत्तोयं दक्षिणहस्तेन प्रदक्षिणं सकृदावर्त्तयेत् आलोडयेत् । 'सुमित्रियान इत्यपोऽञ्जलिनादाय दुर्मित्रिया इति द्वेष्यं प्रति निषिश्चेत् ' सुमित्रियान आप इति यजुषा अपो जलमजलिना करदयपुटेनादाय उद्धृत्य दुर्मित्रियास्तस्मै सन्विति यजुषा द्वेष्यं शत्रु प्रति निषिश्चेत् । शत्रु मनसा ध्यात्वा भूमौ प्रक्षिपेदित्यर्थः । द्वेष्याभावे कामाचरिषड्वर्गान्मनसाऽभिध्याय निषिञ्चेत् । 'कटिं वस्त्यूरू जो चरणौ करौ मृदा त्रिविः प्रक्षाल्य ।। कटिनोभेः पृष्टवंशस्य च समन्तात् । तस्या अधोभागो बस्तिः गुदमेढ्योरन्तरालम् । अरू बस्तितोऽधस्ताज्जानुपर्यन्तौ । जथे जानुतोऽधस्तात् गुल्फपर्यन्ते । चरणौ गुल्फतोऽधस्तात् तलमभिव्याप्य पादौ । करौ मणिबन्धादारभ्य अन्तर्वहिरडल्ययावधी । मृदा सव्यहरतगृहीतया तावत्कटिं सकृदालिप्य । प्रक्षालनशब्दसामर्थ्यात् अद्भिः सकृत्प्रक्षाल्य । तथैव द्वितीयम् । तथैव तृतीयं । कटिं क्षालयित्वा। एवमेव त्रिर्वस्तिप्रभृतीनि क्रमेणैकैकशः प्रक्षाल्य । 'आचम्य नमस्योदकमालभेदङ्गानि मृदेदं विष्णुरिति । कट्याद्यधमाङ्गप्रक्षालनसंभवात्प्रायश्चित्त(१)शुद्धयर्थमाचमनं कृत्वा उद्काय नम इत्युदकं नमस्य नत्वा इदं विष्णुरित्येतयों दक्षिणहस्ते गृहीतया मृदा मुखप्रभृतिनामिपर्यन्तानि सव्यहस्तेस्थया नाभिमारभ्य पादपर्यन्तानि अङ्गानि गात्राणि आल. मेत् अनुलिम्पेत् । अत्र नमस्येति छान्दसो ल्यप् । अत्रालभेदिति परस्मैपदं छान्दसम् । छन्दोवत्सूत्राणि भवन्तीति वचनात् । सूर्यस्याभिमुखो निमज्जेत् । ततः शनैर्जलाशयं प्रविश्य नाभिमात्रे स्थितः सूर्यस्याभिमुखः सन्निमज्जेत् ॥ शिरसा जलमवगाहेत । इदं कात्यायनमतम् । यत्तु प्रवाहा: मिमुखो मज्जेत् इति स्मृत्यन्तरं तदन्यशाखीयविषयम् । ननु कात्यायनवचनं स्थावरजलमजनविषय स्मृत्यन्तरंतु प्रवाहजलविषयमिति व्यवस्था किं न स्यात् । मैवम् । यतः कात्यायनः स्नानं नद्यादानित्युपक्रम्य सूर्यस्याभिमुखो मलेदिति सामान्येन स्मरति । योगियाज्ञवल्क्योऽपि भास्कराभिमुखो मन्जेदिति । षट्त्रिंशन्मते, प्रवाहामिमुखो मजेदचोऽयर्वसामगाः । यजुपां चैव सर्वपा सूर्याभिमुखमजनम् । तस्मात्कात्यायनयोगियाज्ञवल्क्यमतानुवतिनां वाजसनेयिनां सर्वत्रोदकाशये

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560