Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
कण्डिका ६]
परिशिष्ठम्। किंचिद्दद्यादिति श्रुतिः । इति । जीवत्पितृकस्य होमान्तमनारम्भो वेत्यादिवचनेभ्य इति । यत्तुउद्धाहे पुत्रजनने पित्र्येश्यां सौमिके मखे । तीर्थे ब्राह्मणमायाते षडेते जीवतः पितुरिति मैत्रायणीयपरिशिष्टं, तन्मैत्रायणीयशाखिनां साग्नीनामेव । न जीवल्पितृकः कुर्याच्छ्राद्धमग्निमृते द्विजः । येभ्य एव पिता दद्यात्तेभ्यः कुर्यात्तु साग्निकः । इति सुमन्तुवचनेन निरनेर्जीवपितृकस्य श्राद्धानधिकारादिति । अत्रोच्यते-~-यदुक्तं पितृवर्गे मातृवर्गे तथा मातामहस्य चेत्यादि । तन्न । जीवद्वर्गपरित्यागस्य तीर्थब्राह्मणसंपत्त्यादौ निरग्निजीवपितृकविषयत्वेन चरितार्थत्वात् । तथा चाधिकारमाह-महानदीषु सर्वासु तीर्थेपु च गयां विना । जीवत्पिताऽपि कुर्वीत श्राद्धं पार्वणधर्मवदिति । यच्चोक्तत्रिषु जीवसु मातृपूजनेनैव श्राद्धसिद्धिरिति तदप्यसंगतम् । अगिनः श्राद्धस्य लोपेऽङ्गस्य मातृपूजनस्य प्रवृत्तावाश्रयोपपत्तेः। न च श्राद्धमन्तरेण मातृपूजायाः कर्मणोङ्गत्वम्। यच्चाभ्यधायि-सपितुः पितृकृत्येष्वित्यादिनिषेधस्तस्य वृद्धिश्राद्धादन्यश्राद्धविषयत्वात् । तथा च क्रतुः-अष्टकासुच संक्रान्तौ मन्वादिपु युगादिषु । चन्द्रसूर्यग्रहे पाते स्वेच्छया पूज्ययोगतः । जीवत्पिता नैव कुर्याच्छ्राद्धं काम्यं तथाऽखिलम् । अखिलमिति व्यतीपातो जन्मनक्षं चन्द्रसूर्यग्रही तथा । तिथिनक्षत्रवारांश्च उद्दिश्याभ्युदयं तथा । एतांस्तु श्राद्धकालान्वै काम्यानाह प्रजापतिरित्यादिकम् । अभ्युदय आराममहादानाद्युत्सवः । यत्त्वाम्नातं- जीवपितृकः कुर्याच्छ्राद्धमग्निमृते द्विजः । इत्यनेन निरग्निजीवरिपतृक • इत्यनेन साग्निजीवपितृकस्य श्राद्धविधानम् । तस्याष्टकादिनियतश्राद्धविषयं न सामान्येन सर्व
श्राद्धविषयम् । गयापरपक्षादिश्राद्धनिषेधानुपपत्तेः । यदप्युक्तं-जीवपितृकस्य होमान्तमनारम्भो वेति तत्साग्नेः पिण्डपितृयज्ञादिनिषेधविषयं नाभ्युदायिकस्येति । तेभ्यः पूर्वतरा ये वै इत्यादिनाभ्युदयिकस्य प्रतिप्रसवोपपत्तेः । तस्मान्जीवत्पित्रादित्रिकस्याभ्युदयिकं श्राद्धं कर्तुमुचितमिति सिद्धम् । 'नान्दीमुखाः पितरः प्रीयन्तामित्यक्षय्यस्थाने ' अत्र नान्दीमुखान्पितृनावाहयिष्य इत्यनेनैव नान्दीमुखत्वप्राप्तौ पुनस्तहणं सर्वत्र प्रयोगार्थम् । तदुक्तम्-तत्र नान्दीमुखमिति विशेषः समुदाहृत इति । प्रकृतिश्राद्धेष्वक्षय्योदकदानं तु अर्घदानवदिष्यते । षष्ठयैव नित्यं तस्कुर्यान्न चतुझं कदाचनेति कात्यायनेन षष्ठीतत्रयोविहितत्वादन्न तनिषेधो वाचनिकः । तेन प्रथमाविभक्या तन्त्रेण चाक्षय्योदकदानमत्र क्षीरयवोदकैर्भवतीत्यर्थः । तथा च तथाऽक्षय्योदकस्थाने दद्यात्क्षीरयवोदकमिति। पितृग्रहणं स्वपितृपाप्त्यर्थम् । तेन जीवत्पित्रादिकोऽपि स्वमातृमातामहादिभ्य एव दद्यान्न पितृसंवन्धिभ्य इत्यर्थः । अत्रैक आहुः-अनग्निकोऽपि कुर्वीत जन्मादौ वृद्धिकर्मणि । येभ्य एव पिता दद्यात्तानेवोद्दिश्य पार्वणमित्यादिवचनेषु यत्तच्छब्दनिर्देशापितृभ्य एव दद्यान्न स्वपितृभ्य इति । तद्युक्तम् । स्वपितृभ्यः पिता दद्यात्सुतसंस्कारकर्मस्विति कात्यायनेन-प्रादुर्भावे पुत्रपुन्योर्ग्रहणे चन्द्रसूर्ययोः । स्नात्वाऽनन्तरमात्मीयान्पितॄन् श्राद्धेन तर्पयेदिति कार्णाजिनिना च स्वपितृभ्य एवं श्राद्धविधानात् । न च मातृमातामहादिकं परित्यज्य पितृसंबंधिभ्यो दातुमुचितम् । अतश्च स्वपितृभ्य एवेति सूक्तम् । 'नान्दीमुखान्पितृत्वाचयिष्य इति पृच्छति' वाच्यतामित्यनुज्ञातो नान्दीमुखाः पितरः पितामहाः नान्दीमुखाः मातामहाः प्रमातामहाः वृद्धप्रमातामहाश्च प्रीयन्तामिति । अत्र च प्रथमोद्दिष्टनान्दीमुखशब्देन वृद्धप्रमातामहादित्रिकस्यैव नान्दीमुखत्वं मा भूदित्यश्रुमुखानामपि तत्प्राप्त्यर्थे पुनर्नान्दीमुखग्रहणम् । एवं मातामहेष्वपि । अत एव मने पितरः पितामहा इति बहुत्वमुक्तम् । चकारो मातृवर्गप्राप्त्यर्थः । तथा च ब्रह्मपुराणम्-मातामहेभ्यश्च तथा नान्दीवकेभ्य एव च । अथ नान्दीमुखीभ्यश्च मातृभ्यः श्राद्धमुत्तममिति। ननु चाभ्युदयिक मातृश्राद्धस्य पूर्वभाविवापितृग्रहणं किमर्थमुच्यते । अग्निहोत्रं जुहोति यवागू पचतीति वत्पाठोऽर्थेन वाध्यत इत्यदोपः। तथा च शाट्यायन:नान्दीमुखीभ्य इत्यादि । मातृश्राद्धं तु पूर्व स्यात्पितॄणां तदनन्तरम् । ततो मातामहानां च वृद्धा

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560