Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 468
________________ ४६२ पारस्करगृह्यसूत्रम् [श्राद्धसूत्रशक्तिमनतिक्रम्येति यथाशक्ति । अत्र शातपथीश्रुतिः । स एप यत्रो हतो ने ददक्षे । तं देवा दक्षिणाभिरदक्षयस्तद्यदेनं दक्षिणाभिरदक्षयंस्तस्मादृक्षिणा नामेति। स्मृतौ ॥ गोभूहिरण्यवासांसि कन्याभवनभूपणम् । दद्याद्यदिष्टं विप्राणामात्मनः पितुरेव चेति । अदक्षिणं च श्राद्धं न कुर्यात् । तथा च श्राद्धकल्पेन कुर्यादक्षिणाहीनं दहेच्छ्राद्धमदक्षिणमिति । तथा च शतपथब्राह्मणे । तस्मान्नादक्षिण हविः स्यादिति । ' विश्वे"सृज्य ' वाचयित्वेति कारितत्वादध्येपणा भवति । विश्वेदेवाः प्रीयन्तामिति ब्रहीति । दैवब्राह्मणाश्च विश्वेदेवाः प्रीयन्तामिति युः । ततो वाजे बाजे वत इति मन्त्रेण विप्रान्विसर्जयेत् । विसर्जनं तु पितृपूर्वकम् । तथा च याज्ञवल्क्यः -बाजेवाजे इति प्रीतः पितृपूर्व विसर्जयेदिति । निमन्त्रणादिपदार्थजातं देवपूर्व भवति । विसर्जनं तु पितृपूर्वमिति मेधातिथिः । देवलोऽपिपूर्वमुत्थापयेत्पितन्वाच्यतामिति च ब्रुवन् । उत्थिताननुगच्छेत्तु तेभ्यः शेपं च संहरेत् । पश्चात्तु वैश्वदेविकान्विप्रानुत्थापयेत्तथा । एते हि पूर्वमासीनाः समुत्तिष्ठन्ति पश्चिमा इति । 'आमा' "विशेत् । आमावाजस्येति मन्त्रेणानुनयानुपश्चात् द्विजान्सीमान्तं गत्वा प्रदक्षिणीकृत्य स्वगृहं प्रविशेत् । इति तृतीयकण्डिका ॥३॥ अथ प्रयोगपद्धतिः-तत्र कालाः । अमावास्याऽटका वृद्धिः कृष्णपक्षोऽयनद्वयम् । विपुवत्सूर्यसंक्रमो व्यतीपातो गजच्छाया ग्रह्णयुगादिमन्वादयश्च । तथा विशिष्टे देशे गयादौ विशिष्टे काले च मृताहादौ द्रव्यब्राह्मणसंपत्सु चात्मरुचिश्चेत्याद्याः कालाः । अथ श्राद्धाधिकारिनिर्णयः-प्रमीतयोः पित्रोर्मुख्यो गौणाश्च पुत्राः श्राद्धं कुर्युः । तदभावे दायहरः । पौत्रः पुत्रिकापुत्रो वा तदभावे सहोदराः तत्सन्ततिर्वा तदभावे पुरोहितः तदभावे भृत्याः सुहृदश्च कुर्युः । सर्वाभावे नरपतिस्तन्नातीयैः कारयेत् । नरपतिः सर्ववर्णानां वान्धव इति स्मरणात् । ब्राह्मविवाहोढा साध्वी चेत्पुत्राभावे पत्न्येवाधिकारिणी यदि ऋयक्रीता न भवति । क्रयश्रीता च या नारी न सा पत्नी विधीयते । न सा देवे न सा पित्र्ये दासी तां केवलां विदुः । सर्वाभावे त्वस्या अप्यमन्त्रके श्राद्धेऽधिकारः । एक एव चेपुत्रस्तदाऽसावनुपनीतोऽपि कृतचौलश्वेदमन्त्रकं श्राद्धं कुर्यात् । अपुत्रायाः प्रतिर्दद्यात्सपुत्रायाश्च न क्वचित् । पित्रा श्राद्धं न कर्तव्यं पुत्राणां च कदाचन । भ्रात्रा चैव न कर्तव्यं भ्रातृणां च कनीयसाम् । अपि स्नेहेन कुर्याचेत्सपिण्डीकरणं विना । गयायां तु विशेषेण ज्यायानपि समाचरेत् । धनहारित्वादिनियमाभावे प्रीत्या यस्य कस्यापि वर्णस्य श्राद्धे कृते महत्फलमाह शातातपः । प्रीत्या श्राद्धं तु कर्तव्यं सर्वेषां वर्णलिड्गिनाम् । एवं कुर्वन्नरः सम्यड् महतीं श्रियमाप्नुयात् । ब्राह्मणो ह्यसवर्णस्य यः करोत्यौ देहिकम् । तद्वर्णत्वमवाप्नोति इह लोके परत्र च । दौहित्रेण तु सपिण्डीकरणादिव्यतिरेकेण यदा यदा पितृश्राद्धं तदा तदा मातामहश्राद्धं कर्तव्यमेव । पितरो यत्र पूज्यन्ते तत्र मातामहा अपि । अविशेषेण कर्तव्यं विशेपान्नरकं व्रजेत् । तत्पिण्डपितृयज्ञव्यतिरिक्तविपयम् । अन्वष्टकासु पूर्व सुरातर्पणेन तथैव पश्चादन्वष्टक्यां त्रिपार्वणं सपिण्डीकरणम् । यः पुनर्धनहारी दौहित्रस्तेन त्ववश्यं नवश्राद्धाद्यपि कार्यमेव । क्षयाहे तु एकपार्वणमेव साग्निकानामेकोद्दिष्टं वा । यो यत आददीत स तस्यैव श्राद्धं कुर्यादिति स्मरणात् । मातामह्यं नवश्राद्धमवश्यं धनहारिणा दौहित्रेण कार्यम् । दौहित्रेणार्थनिष्कृत्य कर्तव्यं विधिवत्सदा । आदेहपतनाकुर्यात्तस्य पिण्डोदकक्रियाम् । यस्तु केवलं मातामहेन संवद्धः पुत्रिकापुत्रः स मातामहस्यैव नियमेन श्राद्धं कुर्यात् । पुत्रिकापुत्रश्राद्धे विशेपमाह मनु:-मातुः प्रथमतः पिण्डं निर्वपेत्पुत्रिकासुतः । द्वितीयं तु पितुस्तस्यास्तृतीयमपि तपितुः । द्वयामुष्यायणे पुत्रिकापुने उगनसोक्तो विशेषः-मातामह्यं तु मानादि १ न ददक्षे फलं जनयितुं न शशाक इति सायणाचार्यभाष्ये । - - -

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560