Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
कण्डिका ५]
परिशिष्टम् । तस्मादपुत्रशब्देनानपत्यस्य विवक्षितत्वात्करणं सापत्यविषयमकरणं चानपत्यविषयमिति व्यवस्थेत्यविरोधः । प्रेतपानं पित्र्येष्वासिञ्चति ये समाना इति द्वाभ्यां' पात्रं पात्रोदकम् । तेन कर्ता येसमाना इति ऋद्वयेन प्रेतार्बोदकं पितृपात्रेष्वासिञ्चति जलेन संस्कुर्यादित्यर्थः । अत्र संस्कारप्रयोजकत्वापूर्वमासिच्य पश्चापितृपूर्व चतुर्योऽर्षदानमिति क्रमः । अत्रैतत्संदिह्यते-प्रेतशब्देन किं चतुर्थः पुरुषोऽभिप्रेतः उताहो नवमृत इति । उभयथाऽपि वचनदर्शनात् । तथा हि वृद्धयाज्ञवल्क्यः -- वृद्धस्यैव तु यत्पात्रं तरिसञ्चेत्प्रपितामहे । तत्सुते सिञ्चयेत्पात्रं तत्सुते सिञ्चयेत्पुनः । वृद्धवसिठच-नवातीतार्चपात्रं च पिण्डश्च परिकीर्यते । पितृपात्रेषु पिण्डेपु सपिण्डीकरणं तु तदिति । तथा निबन्धकृतोऽपि विश्वरूपप्रभृतयः केचित्प्रकर्षेणेतो मृतः प्रेत इति व्युत्पत्त्या चतुर्थस्यार्थपिण्डयोत्रिपाकरणेन सेकमेलनाभ्यामपि पिण्डत्रयस्यैकीकरणम् , नवमृतस्यापि अपेपिण्डयोखिधाकरणेन पिण्डत्रयमेलनमित्येवं संशयः । अत्रैक आहुः-उभयशास्त्रत्वाच विकल्प एवेति । अत्र ते प्रष्ठव्याः । किं विकल्पः साधीयानुत व्यवस्थेति । तत्र यदि विकल्पः साधीयानित्युच्यते तदाष्टदोषदुष्टत्वं संभवति । अथ व्यवस्था साधीयसी तर्हि संभवे दोषाभावात्सैव ग्राह्या । न च व्यवस्थासंमवेऽष्टदोषदुष्टो विकल्पो मीमांसकमृग्यः । तस्माब्यवस्थैव ग्राह्येति । तथा चाङ्गिराः-प्रमाणानि प्रमाणः परिकल्प्यानि यत्नतः । सीदन्ति हि प्रमाणानि प्रमाणैरव्यवस्थितैः । वसिष्ठोऽपिअव्यवस्था च सर्वत्र तद्विनाशनमात्मनः इति । अतश्च साग्निकः कर्ता चतुर्थपुरुषस्यैवापिण्डे त्रिधा कृत्वा सपिण्डनं कुर्यान्निरग्निकः कर्ता तु मृतस्यैवापिण्डे विधाकृत्वेत्यविरोधः । तथा च काश्यपः-प्रपितामहवृद्धस्य अर्धपिण्डक्रिया विधा । इतरेषु नियुक्षीत सपिण्डीकरणेऽग्निमान् । वृद्धयाज्ञवल्क्योऽपि-वृद्धप्रपितामहपिण्डं तं विधा कारयेदूवुधः । प्रकर्षण गतः प्रेतो न पिता प्रेत उच्यते । स्मृत्यन्तरेऽपि-प्रेतपात्रोदकं पिण्डमितरेषु नियोजयेत् । त्रिधा कृत्वा क्रमेणैव सापिण्ड्ये तु निरग्निकः । इति । प्रेतपात्रोदकं नवमृतपात्रोदकम् । इतरेषु पितामहादिपानेषु । ' एतेनैव पिण्डो व्याख्यातः । एतेनेत्यर्बोदकन्यायेन पिण्डो व्याख्यातोऽर्घोदकवत्पिण्डोपि त्रिधा कृत्वा पितृपिण्डेषु योजनीय इत्यर्थः । एवकारो मेलनेनैव पतिर्भवतीति नियमयति । एवं च सति व्युत्क्रममृतौ तत्पत्न्याः सहगमनमृतौ च यथाई प्रपितामहेन भर्तृसपिण्डने सत्यपि पार्वणान्वष्टक्यादौ पङ्किसिद्धयर्य पुनरपि पितामहीप्रपितामह्यादिभिर्यथायोगं सपिण्डीकरणं कर्तव्यमित्युक्तं भवति । तथाचरेणु:-व्युत्क्रमेण प्रमीता ये तद्विना प्रेतता ध्रुवम् । पुनः सपिण्डनात्तेषां कुर्यात्प्रेते पितामहे । अन्वष्टकासु वृद्धथादौ पितामह्यादिभिः सह । श्राद्धे सत्युपपन्नं स्यान्न च पित्रा सपिण्डनम् । उशना:-अखण्डितो यदा पिण्डः पत्या चैकेन यो द्विजः । अन्वष्टक्येपु कर्पूणां तर्पणे च कथं पृथक् । पुनः सपिण्डनं कार्य पितामह्यादिभिः सह । पठन्ति चव्युत्क्रमेणापि सापिण्डयं कार्यमाचार्यसंमतम् । तथाऽप्यूर्ध्वस्य सापिण्डये कृतेऽस्य पुनराचरेदिति । एवमन्यत्राप्यूहनीयम् । अत्रै तन्मीमांस्यते-किं सहगमने पत्न्या सापिण्डयं केवलं भत्रैव सह किवा श्वशुरादिभिरपीति । अत्रैक आहुः--पत्या चैकेन कर्तव्यं सपिण्डीकरणं खियाः । सा मृतापि हि तेनैक्यं गता मन्त्राङतिव्रतैः। इत्यत्रैकशब्दस्य मुख्यवाचकत्वादस्य श्राद्धस्य पार्वणत्वात् पत्येत्येकत्वं पितामहाद्युपलक्षणमिति । अन्ये तु पुनरेकशब्देन, जीवत्पिता पितामह्या मातुः कुर्यात्सपिण्डताम् । प्रमीतपितृकः पित्रा पितामह्याऽपि वा सुतः । तन्माता तत्पितामह्या तच्छुत्रा वा सपिण्डनम् । आसुरादिविवाहेपु विनानां योषितां स्मृतमिति वचनविहितस्य विकल्पचतुष्टयस्य निवर्तकत्वमिति व्याचक्षते । ततश्च पित्रादिनयेणैव मातुः सपिण्डनमिति उभयेषामभिप्रायः । तदपरे न क्षमन्ते । पल्ल्याः पिण्डस्य श्वशुरादिपिण्डेपु मेलनानुचितत्त्वापत्तेः । अतश्च सत्यपि पार्वगत्वेऽन्वारोहणे भा केवलं पल्याः सपिण्डनमित्यन्ये ।

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560