SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ 156 Ekendriyah sarvé asankhyeyotsarpinyavasarpinih svakäyé Utpadyante cyavanté ca Anantakäyā anantāḥ 40 ] ___Trans.-40. All the One-sensed living beings originate, and die in their own bodies for a period of time covered by) asankhyéya (innumerable) Utsarpiņis and Avasarpinis; and Ananta kāyika Infinite-bodied) ones originate and die in their own bodies for ananta (infinite) Utsarpints and Avasarpinis. (40) व्याख्या-४०-एकेन्द्रियाः सः पृथिव्यप्तेजोवायत्रो असङ्ख्येय उत्सपिण्यवसर्पिण्यः स्वकाये मृत्वा तत्रैव उत्पद्यन्ते विषयन्ते च एतत्कायस्थितिमानं । यदुक्तं प्रज्ञापनायां स्वकायस्थित्यष्टादशेपदे--१" पुढविकाइए णं पुदविकायत्ताए कालओ केवच्चिरं होइ पुच्छा ? गायमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं असंखिज्जाओ उस्सप्पिणिओसप्पिणीओ कालओ खेत्तओ असंखेजा लोगा"। इदमुक्तं भवति-असङ्ख्येयेषु लोकाकाशेषु भवति प्रतिसमयमेकैकप्रदेशापहारेण सर्वप्रदेशापहारे यावत्योऽसङ्ख्येयोत्सर्पिण्यवसर्पिण्यो भवन्ति, एवं आउतेउवाउकाइया वि । चतुर्णा कायानां पृथगभिधानं । तथा अनन्तकायिकास्ता एवोत्सपिण्योऽनन्ताः । यदुक्तमन्यत्राप्यागमे-वणस्सइकाइयाणं पुच्छा ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अगतं कालं अणंताओ उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ अणंतालोगा असंखेजापोग्गलपरियट्टा आवलियाए असंखेजइभागे" । इयं स्थितिः सांव्यवहारिकानाश्रित्य द्रष्टव्या, असांव्यवहारिकजीवानां त्वनादिखसेया, ततो न मरुदेव्यादिभिर्व्यभिचारः। तथा च क्षमाक्षमणः- तह काल (य) हिई कालादओ विसेसे पडुच्च किर जीवे। नाणाइवणस्सइणो, जं संववहारषाहिरिया ॥ १ ॥ इति गाथार्थः ॥ ४० ॥ १ पृथ्वीकायिकः पृथ्वींकायिकतया कालतः किय चिर होइ पुच्छा ? गौतम! जघन्येन अन्तर्मुहूत. • मुत्कर्षतः असंख्येया उत्सपिण्यवसर्पिण्यः कालतः क्षेत्रतः असंख्येया लोकाः । २ वनस्पतिकायिकानां पृच्छा ? गौतम! जघन्येन अन्तर्मुहूर्तमुस्कर्षत अनन्तं कालं अनन्ता उत्सपिण्यवसर्पिण्यः कालतः ,क्षेत्रतः अनन्ता लोका असङ्ख्येयाः पुद्गलपरावर्ताः आवलिकाया असङ्ख्येयतमीगः । ३ तथा कास्थितिकालादयोऽपि विशेषान्तीत्य किक जीवान । नामादिवनस्पतीन् ये संब्यवहारवायाः ॥ १ ॥
SR No.010679
Book TitleJiva Vichar Prakaranam
Original Sutra AuthorN/A
AuthorRatnaprabhvijay
PublisherRatnaprabhvijay
Publication Year
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy