Book Title: Dwashraya Mahakavyam
Author(s): Abhaytilak Gani
Publisher: Manfara S M Jain Sangh
View full book text
________________
७४० घ्याश्रयमहाकाव्ये
[कर्णराजः] अच्छासीः । मा स सात् मा सासीत् । इत्यत्र "देवा" [६७] इत्यादिना वा सिचो लुप् ॥
अथ प्रथममाशङ्कितं के चित्सुभगमेतेनापि स्त्रीरत्नेनाभिलप्यमाणतया धन्यं मन्यमानोसौ श्लोकद्वयेन स्तौति ॥
तीर्थतत स किं दानमतनिष्ट तपः स किम् ।
अंतनिष्ठा रतिं यस्मिनुत्कण्ठामतथास्तथा ॥ १४९ ॥ १४९. स सुभगस्तीर्थे गयादौ किं दानमतत दावित्यर्थः । तथा स किं तपोतनिष्ट चक्रे यस्मिस्त्वं रतिं मनःप्रीतिमतनिष्ठास्तथा यस्मिमुत्कण्ठामतथाः॥
धरं कस्यासनिष्टोमा हरोसातासत सरः।
असनिष्ठा दृशं यत्र मनोसाथा यशोसथाः ॥१५० ॥ १५०. उमा गौरी कस्य वरं प्रसादमसनिष्टादात्तथा कस्य हरो वरमसात तथा कस्य स्मरो वरमसत । यत्र नरे त्वं दृशमसनिष्ठा दर्शनायादास्तथा यत्र मनोसाथा अनुरागेणादा अत एव यत्र यशो रूपगुणाद्यतिशयोत्था कीर्तिमसथाः ॥
अतते अतनिष्ट । अतथाः अतनिष्ठाः । असत असनिष्ट । असथाः असनिष्ठाः। अन "तन्भ्यो वा" [६८ ] इत्यादिना सिचो लुव्वा । तत्संनियोगे नणयोश्र लुए ॥
१६
१बी अतिनि. २ ए सिन्नुत्कण्ठात.
१५ च्छासी । मा. २ सी डी मा स सा. ३ वी यमा'. ४ ए माशसित. ५ डी'त किंधि.६ ए मनत. ७ए चको य. ८ ए तथा ॥. ९ ए सामद । १.सीदात् म.११ए योत्था की .१२ एतता अ.१३ एनिष्टः । मं. १४ ए निष्टा । म. १५५ °सता अ०. १६ एनिष्टाः । अ'. १७ ए तन्यो वा. १८ ए मुत्ला । त° १९ ए णवोष.

Page Navigation
1 ... 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861