Book Title: Dwashraya Mahakavyam
Author(s): Abhaytilak Gani
Publisher: Manfara S M Jain Sangh

View full book text
Previous | Next

Page 858
________________ ८१४ व्याश्रयमहाकाव्ये [कर्णराजः] निःपु(निप्पु)त्रत्वरूपं पापं येन सः । ईदृशोपि कुत इत्याह । यतस्तपो नानुजीर्णः सात्विकत्वात्तपः प्राप्य न क्षीणस्तथा महापुरुपत्वात्स्मयं लक्ष्मीसाक्षात्करणाद्वं न प्रकृतो न कर्तुमारब्धवान् । योपि तपो नानुजीर्णः स्मयं च न प्रकृतोत एवानुजीर्णकल्मपो निपापो मुनिः स्यात्सोपि सुजनेस्तपःप्रभावान्निवर्तितवैरत्वाज नीविजातैरिवाविभक्तचित्त: सद्भिः सेव्यत उन्नति प्रर्भावनां विजातः सन्नु तिमुर्त्या विभजतीत्युक्ति: ।। सुदन्तं छन्दः । स्यौ जो गे: सुदन्तम् ॥ प्रकृतोत्सवैः सोनुगतो मुदं गतैरमृतं नु पीतविनिपीत ईक्षणैः । रुचिरासितः कुञ्जरपृष्ठ आसितः सदनं प्रयातोभ्यनुयातवासवः ॥९०॥ ९०. स कर्णः सदनं राजभवनं प्रयातः । कीहक्सन् । मुदं गतैदृष्टैरतः प्रकृतः कर्तुमारब्ध उत्सवो नगरशोभादिमहो यस्तैः पौरैरनुगतस्तथामृतं नु पीतैः स्वस्वामिदर्शनानन्देन सुधां पीतैरिवेक्षणैर्विनिपीतः सहर्ष दृष्टस्तथा कुलरपृष्ठ आसितः स्थितस्तथा रुचिरमासितमासनबन्धो यस्य सोत एवाभ्यनुयातवासवोनुकृतेन्द्रः ॥ आशिष्टैर्दयितास् नृपः श्लिष्ट. । नभोधियितः नृपोधिशयितः । स्वरामास्थितैः उपस्थितः सः। यानमध्यासितैः नृप उपासितः । लक्ष्मीमनूपितैः १६ वैः सानु', १ एणः स्यत्वि. २ए णादूर्व. ३ ए योति त°. ४ ए जीर्णःक. ५५ नमैवि. ६ए भाविना जा. ७ए नतमु. ८५ क्तिः । मुद. ९ए गः मुद.१० ए कर्ण स. ११ वी रत एव प्रकृतः प्रक°. १२ बी दिमहो. १३ ए "होदय . १४ बी तैः सुखा. १५ए नातिदेन मुधा. १६ एहष दृ. १७ ए एटानु. १८ सी डी वानु. १९ एशयः नृ. २० बी यितः नृ'. २१ ए 'यितैः । नृपोधिशयिता । ल. २२ एमभूपि .

Loading...

Page Navigation
1 ... 856 857 858 859 860 861