Book Title: Dwashraya Mahakavyam
Author(s): Abhaytilak Gani
Publisher: Manfara S M Jain Sangh
View full book text
________________
७८०
व्याश्रयमहाकाव्ये
[कर्णराजा
४४-४७. काचिद्देवी कर्णक्षोभलक्षणकार्यासिविलक्षा सत्यञ्ज. दलानि क्रीडाकमलपत्राण्यकर्तीच्चिन्छेद । विलक्षो हि पत्रकर्तनभूविलेखनादि कुरुते । किं कृत्वा । विलक्षामुं कर्णमुक्त्वा । कीदृक्सती। कर्णमनःक्षोभनार्य निनृत्सुनर्तितुमिच्छुस्तथा 'निनतिषू नर्तितुमिच्छू ध्रुवौ यस्या: सा च । कीदृशममुम् । चिकर्तिपूनपिच्छेत्तुमिच्छूनपि रोद्भुमिच्छूनपि वा शत्रूनपीत्यर्थः । अचिकृत्सुं जितद्वेषत्वात्प्रतिकर्तुमनिच्छु तथोच्चिच्छ्रुत्सावपि । अपिरत्रापि योज्यैः । क्रीडितुमिच्छावपि मित्रेपीत्यर्थः । अचिच्छर्दिषु जितरागत्वात्क्रीडितुमनिच्छुम् । कथमुक्त्वेत्याह । हे राजन्नदिदरिद्रिपुर्दरिद्रः सन्नदरिद्रीभवितुमिच्छर्ना नरो लक्ष्मी देवतां दारिद्योच्छेदाय भजेत सेवितुमर्हति । कीहक्सन् । तपोभिः कृत्वा दिप्राग्दरिद्राँसुर्दिदरिद्राँसुः कृशीभवितुमिच्छुस्तै रङ्गं यस्य स त्वं तु विसिस्मयिष्वाश्चर्यभूतैयाशिशिषुश्रिया सर्वाङ्गं व्याप्तमिच्छन्त्या लक्ष्म्या राज्यश्रिया पिपविष्यमाणः पवित्रीकर्तुमिष्यमाणः सन्नङ्गेरिरिष्यसे गन्तुमिष्यसे सेवितुमिष्यस इत्यर्थः । अत एव । आ विस्मये । तमिस्र तिमिरं चिकरीषत्क्षेप्नुमिच्छाजिगरीषेद्वसितुमिच्छ प्रचण्डमित्यर्थः । तेजोगदीप्तिस्त्वा त्वामधीशं राजानमलिजिषति प्रकटयितुमिच्छति तस्माद्धि स्फुटं यत्तपो भिक्षुकभिक्षाचरैरादिदरिष्यतेगीचिकीर्ण्यते तत्तपस्त्वया कि केन हेतुना दिधरिष्यते ।
१ए दे विल. २ ए तीचिच्छे'. ३ ए सी डी लेपना. ४°क्षासु क. ५ सी क्षोभाय. ६ एबीई य ननृ. ७ ए प्रतिनि. ८ ए पूर्नेतितु ९ई सा। की'. १० ई पि श°, ११ ए त्सु चित'. १२ ई तुमिच्छु १३ १
ज्यः । कीदि. १४ ए जिगत. १५ वी पुदरि. १६६ लक्ष्मीदे. १७ डी द्रासु कृ.१८ ए °द्रातुकृमीभी. १९ए "स्तमुरग य. २०एईविसस्म.२१५ तयाः शि. २२५ यी°माण स.२३ ई रिरध्य'. २४वी से रन्तु .सी से पन्तु.२५ए °से. २६ ६'ये । तिमि. २७ ए मिस्रा ति . सी ई मिश्रा ति°. २८ ए रीपत्क्षेपु. मिच्छाजि . सी रीपुत्क्षे०.२९ ए पसि.३० सी डी तेत'. ३१ वीना दपिरि .

Page Navigation
1 ... 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861