Book Title: Dwashraya Mahakavyam
Author(s): Abhaytilak Gani
Publisher: Manfara S M Jain Sangh
View full book text
________________
[ है० ४.४.६९.]
दशमः सर्गः।
७८९
ध्वान्ताकृतिबढिंडढाचलेन्द्रक्षुब्धाम्बुधिम्लिष्टविरिब्धकण्ठः । स पारिवढ्यं नु दधन्नृपं स्म दुःस्वान्त इत्याह समाधिलग्नम् ।।५५।।
५५. स पुमान्समाधिलग्नं ध्यानलीनं नृपमिति वक्ष्यमाणनीत्याह स्मात्रवीन् । कीटक्सन् । ध्वान्ताकृतिः । तथा बाढं भृशं दृढो बली स्थूलो वा योचलेन्द्रो मन्दराद्रिस्तेन क्षुब्धो मथितो योम्बुधिस्तस्येव म्लिष्टमस्पष्टं विरिब्धं स्वरो यस्य स तथा कण्ठो गलो यस्य सः । तथा दुःस्वान्तो दुष्टचेतास्तथा पारिवठ्यं नु प्रभुत्वमिव दधत्स्वामीव निःशङ्क इत्यर्थः ।। फाण्टं ने मिन्नो विदितोसि मिन्नं मम क्रुधा मेदितमीग्रंया च । अमेदितव्याज तव प्रमिन्नं वपुः किमत्तुं शकितं माँ न ॥ ५६ ॥
५६. प्रमेदितं निग्धीकर्तुमारब्धमाश्रितमित्यर्थः । व्याजं तपोजपरूपं छद्म येन हे प्रमेदितव्याज फाण्टं न्वनायाससाध्यमश्रपितमपिटमुदकसंपर्कमात्राद्विभक्तरसमौषधं कपायादि फाण्टं तदिव मिन्नः स्निग्धोत्युपचित इत्यर्थः । असि त्वं मया विदितो दृष्ट इत्यर्थः । अतश्च मिथो विरुद्धाङ्गोपचयतपोध्यानावलोकेन तव मायित्वावगत्या मम क्रुधा का मिन्नमुपचितमीग्रयों चाक्षमया च मेदितमतश्च प्रमिन्नमुपचेतुमारब्धं तव वपुरत्तुं किं मया न शकितं न शक्ष्यते । अत्र "वा हेतुसिद्धौ पः" [५.३.२] इति भविष्यति क्तः। चेन्मम कोपेन मिन्नं तदा त्वद्वपुरन्तुं शक्ष्यत एवेत्यर्थः ।।
१ए ढवृढा. २ए विरप्तक'. बी विरब्ध'. ३ °प स्व दुः. ४ डी दुःखान्त. ५ ए नु सिन्नो. ६ ए या त ॥.
१°न् । कन्ता. २ ए थाढ. ३ ए तोयोधि. ४ ए बी विरन्ध. ५ सी डी लोस्य. ६ सी डी दु.खान्तो. ७ ए रत्व मा. ८ ए सज . ९ ए म जेन १० ए °समोप. ११५ °मीर्षया. बी 'मीयया. १२डी या वाक्ष.१३ ए रतु किं. १४ ए शष्यते. डी शक्यते. १५ ए °ते। तत्र. १६ ए रत्व शभ्यतः

Page Navigation
1 ... 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861