Book Title: Dwashraya Mahakavyam
Author(s): Abhaytilak Gani
Publisher: Manfara S M Jain Sangh
View full book text
________________
७५८
व्याश्रयमहाकाव्ये
[कर्णराजः]
दीपीकृतैः। मालीकृत । इत्यत्र "ईश्वौ" [१११] इत्यादिना-ईः ॥ अनव्ययस्येति किम् । दिवाभूत ॥
सुतीयन् । इत्यत्र "क्यनि" [ ११२ ] इति-ई: ॥ भशनायोर्दन्याधनायाः । "क्षुत्तृह" [११३ ] इत्यादिना निपात्या ॥
तत्रापस्यन् गुरुणाप्यनश्वस्यता रहोध्यापितलक्ष्मिमत्रः।
वारिस्यतां विस्मयमप्यवार्यस्यंस्तापसानां नृपतिस्ततान ॥ ८॥
८. तत्र श्रीवेश्मनि नृपतिः कर्णोवार्यस्यन्वार्यपि पातुमनिच्छन्सन्वारिस्यतां वारि पातुमिच्छतां तापसानामपि । अपिरत्र योज्यः । आस्ता. मन्येषामित्यप्यर्थः । विस्मयमाश्चर्य ततान चक्रे । कीदृशः । अवृषस्यन् । वृष मैथुनमनिच्छन् । तथा गुरुणापि मन्त्राचार्येणाप्यनश्वस्यताश्वं मैथुनमनिच्छता सता रह एकान्तेध्यापितलदिभमत्रः पाठितलक्ष्मीदेवतामयः॥ अवृषस्यन् । अनश्वस्यता । इत्यत्र "वृष" [११४] इत्यादिना सो(स्सो?)न्तः ॥ वारिस्यताम् । अवार्यस्यन् । इत्यत्र "असे च लौल्ये" [११५] इति सो(स्सो?)स चान्तः ॥
पञ्चदशः पादः संपूर्णः॥
१५ दीघ्रीकृ. २ ए °नाई ॥ अ०. ३ ए व्ययः । स्ये'. ४ ए त ॥ स्तृती. ५५ सी क्यति इ. ६ वी दन्यध०. ७ए बी सी 'नाया । . ८ ए न्यापि. ९बी °च्छन्वा. १० ए सस्वारि . ११ ए मामनि. १२ वी वृप में. १३ ए इष्णादि. १४ पता । अ. १५ एम् चालोल्यति.

Page Navigation
1 ... 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861