Book Title: Dwashraya Mahakavyam
Author(s): Abhaytilak Gani
Publisher: Manfara S M Jain Sangh

View full book text
Previous | Next

Page 842
________________ ७९८ व्याश्रयमहाकाव्ये [कर्णराजः] त्तथा नृपं कर्णमस्तावीच । तथा मुदश्रुपच्दा कर्णधैर्यानिमयदर्शनोस्थानन्देन येश्रुपूगस्तैग्सावीच्च स्नाता च । तथा विन्नादनुकूलपतिकूलान्नरायाव्यरंसीनिवृत्ता । तथा दुरितं कष्टं न्ययंसीच्ययन्त्रयन् । तथा मुदा कृत्वोदनंसीदुदश्वसीत् । तथा सविधे कर्णसमीपेभ्ययासीदभिमुखं गर्ता ॥ न्यधावीत् । असावीत् । अस्तावीत् । इत्यत्र "धूरसु" [८५] इत्यादिनेट ॥ न्ययंसीत् । व्यरंसीत् । उदनंसीत् । अभ्ययासीत् । अत्र “यमि" [८६] इत्यादिना सिच आदिरिद । ऐपां च सोन्तः ॥ ईशिध्वमीशिध्व उ चेदथोचेदीडिध्व ईडियमु मातरोमुम् । ईशिष्व चेदीशिप ईडिपे चेदीडिप्व चण्डैि स्वपिपीह किं त्वम् ॥६९॥ किं रोदिषि प्राणिहि जलिहि मे धर्म श्वसिह्यद्य हि मा स्म रोदीः। त्वं मार्थ रोदः स च किं तु जक्ष्या गीर्मा स रोदीच वृथा ह्यरोदत् ॥७ ॥ विघ्नेट् स्म मादः स्वयशोस्स विघ्नैर्मा सादर्दन्योपि यदद्यलक्ष्मीः। वरैः सुसंस्कारममुं परिष्करोतीत्यथाभाप्यत वेत्रवत्या ॥ ७१ ॥ ७१. अथ वेत्रवत्या लक्ष्मीप्रतीहार्या काभाष्यतोक्तम् । किमि१ ए ध्वनु मा . २ एशिषू चे'. ३ ए डिथ च. ४ ए °ण्डि प्वपि. ५ ए किं त्वाम् ॥ सी किं वि ॥ किं. ६ ए म श्चसिद्यद्य हि. ७ सी डी रोदीत. ८ ए नेप्रमादस्वेय. ९ वी दन्यौपि. १० बी सी डी रिस्करों'. १ए वीस्व । त°. २ई रैमुदा. ३ ए याद्वार'. ४ ए ‘दनसी. ५ ए पेभ्याया. ६ ए सी डी ता ॥ न्या . ७ ए सी डी 'त् । अर' ८ए यसि. ९बी सिच् । आ. १० ए एसो. ११सी ७१ ल°.

Loading...

Page Navigation
1 ... 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861