Book Title: Dwashraya Mahakavyam
Author(s): Abhaytilak Gani
Publisher: Manfara S M Jain Sangh

View full book text
Previous | Next

Page 849
________________ [है० ४.४.१०८] दशमः सर्गः । ८०५ अनालम्भयन् । इत्यत्र "लभ." [१०३] इति नः ॥ लभेः परस्मैपदस्याप्यभिधानालभन्तीमिति केचित् ॥ आलेम्स्य । इत्यत्र "आहो यि" [१०४] इति नः ॥ उपलम्भ्य । इत्यत्र "उपास्तुती' [१०५] इति नः ।। अलाभि अलम्भि। लाभ लाभम् लम्भ लम्भम् । इत्यत्र "जिख्णमोर्वा" [१०६] इति वा नः ॥ खल । असूपलम्भाम् । घन् । उपलम्भैः । जि।प्रालम्भि । प्रलम्भं प्रलम्भम् । अत्र "उपसर्गात्" [ १०७ ] इत्यादिना नः ॥ अभक्तिभानां त्वमिहातिदुर्लम्भतोनिदुलम्भ ऋनं ब्रवीमि । भक्तात्मनां चातिमुलम्भनोतिमुलम्भ ऋयास्पदमस्यजस्रम् ॥ ७९ ॥ ७९. हे प्रभो अहमृतं सत्यं ब्रवीमि । किं तदित्याह । इह भुव्यभक्तिभाजामभक्तानां त्वमतिदुर्लम्भतोप्यतिशयदु:प्रा(दुष्प्रा)प्यादपि वस्तुनोतिदुर्लम्भा तथो ऋद्ध्यास्पदमणिमादिमहर्डीनां स्थानमसि त्वं भक्तात्मनां चातिसुलम्भतोप्यतिसुलेम्भा ।। खल । अतिसुलम्भतः। अतिदुर्लम्भतः ॥धञ् । भतिसुलम्भा। अतिदुर्लम्भा। इत्यत्र “सुदुर्व्य" [१०८] इति नः ॥ १ ए जा तमि. २ ए म ब्रवीमि । भ'. ३ वी सुम्भतो. ४ ए लभ . १ डी स्यामि . २ बी धान्नाल. ३ ए भन्तः । मि. ४ वी डी लम्भ । . ५ सी त्र उपा. ६ वी लम्भ । ६. ७ ए पासुतौ. ८ ई नः ॥ ला'. ९ ए लाभ लाभ ल. १० बी लभ लभम् ।. ११ ए इत्रत्य लिख्ण'. १२ ए 'म्माः ॥. सी डी म्भा ॥ १३ सी डी उपाल'. १४ डी लम्भः ॥. १५ ए लम्भि. 1 प्र. १६ बी मि । रुणम् । प्र. १७ सी डी त्याना. २८३ °मि । कित'. १९ ए त इत्याह । दुह मु. २० ए किराजामाम. २१ई पास्प. २२ ए सी डीलमा ।।. २३ ए "दुर्लभ्य . :४ वी डी सम्म । ६ वी लम्भ ९ ए लाभ

Loading...

Page Navigation
1 ... 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861