Book Title: Dwashraya Mahakavyam
Author(s): Abhaytilak Gani
Publisher: Manfara S M Jain Sangh

View full book text
Previous | Next

Page 831
________________ [ है० ४.४.६२ ] दशमः सर्गः । क्ष्वेदितृ ॥ अस्मादपीट नेच्छन्त्येके । वेत्ता ॥ ष्टग् बुध वा । बोधिता । आभ्याम पीट नेच्छन्त्येके । बोद्धा ॥ वृतः । कीर्ण (र्ण) । श्रितः । उर्णुतः । अत्र “वर्ण” [ ५७ ] इत्यादिना नेट् ॥ युतः । लून । इत्यन्त्र “उवर्णात् " [ ५८ ] इति नेट् ॥ I जिघृक्ष्वा । जुघुर्क्षन् । पुपूषन् । इत्यत्र " ग्रह" [ ५९ ] इत्यादिना नेट् ॥ गुहेरिटमिच्छत्यन्य. । निजुगृहिपुः ॥ अतितिक्षत । इत्यत्र “स्वार्थे " [ ६० ] इति नेट् ॥ अनुड्डीन | उड्डीनवत् । शूनः ॥ एदित् । लग्न. । अत्र "डीय" [ ६६ ] इत्यादिना नेट् ॥ मुव्यक्तमित्य॑स्त॒रुचिः स्मरा॑स्त्रासितैः समर्णो द्युवधूजनोथ । नभोदितैरुत्पतितो विमानर्न्यर्णस्त्रपां व्यर्णरुगर्णबुद्धिः ॥ ५३ ॥ ५३. अथ कर्णस्य ध्यानाचलनानन्तरं युवधूजनो नभोदितैत्र्यमप्राप्तैर्विमानैः कृत्वोत्पतितः । कीदृक्सन् । स्मरीखासितैः कर्णरूपदर्शनोत्थकामशरक्षैपै. समर्ण: पीडितस्तथेत्युक्तरीत्या सुव्यक्तमस्तरुचिर्भमनोरथोत एव त्रपा लज्जा न्यर्ण प्राप्तस्तथा व्यर्णरुग्विच्छायस्तथार्णबुद्धिर्गतधीः || १ एयरु एराखासि ३ ए 'नोव | न. "पा त्यर्णरगरुर्णव. ७८७ १ ए वी सी बुधृग् पु. ५ सी गुह. २ वी डी बुधू वा. ३ ए पीटा ने° ४ डी 'क्षत् । ६ डी 'हगुह° ७ ए निजगू. ८ ए 'त्यव वा. १० ए र स्व. ११ ए नम्योदि. १२ ए 'रास्वासि ' . ९ ए शून् ॥ ए. १३ एमपी. १४ सी डी 'यरुचिस्त ४ वी नेन्यर्ण ५ ए

Loading...

Page Navigation
1 ... 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861