Book Title: Dwashraya Mahakavyam
Author(s): Abhaytilak Gani
Publisher: Manfara S M Jain Sangh
View full book text
________________
७८८ व्याश्रयमहाकाव्ये
[कर्णराजः] __ भी। सुव्यक्तम् । असू । अम्न । इत्यत्र "वेटोपतः" [ ६२ ] इति नेट् ॥ केचिदस्यतर्भाव क्त नित्यमिटमिच्छन्ति । असितः ॥ अपत इति किम् । उत्पतितः॥
समर्णः । न्यणः । व्यण । इत्यत्र "संनि" [ ६३ ] इत्यादिना नेट् ॥ संनिवेरिति किम् । अदिनः ॥ कश्चित्केवलादपीच्छति । अणे ॥ अभ्यर्णमागादथ वृत्तमन्त्रे नृपे विशस्तीजसि कोपि धृष्टः । कष्टः पुमान्घुष्टगुणावबद्धातिकप्टकेशो घुपितानि कुर्वन् ॥ ५४ ॥
५४. अथ देव्युत्पातानन्तरं कोप्यज्ञात: पुमान् पुंरूपधारी सुरोभ्यणे कर्णसमीपमागान् । क सति । विशस्तौजसि प्रौढप्रतापे नृपे कणे वृत्तमन्त्रे जपितलक्ष्मीमन्ने । कीम् । धृष्टः प्रगल्भस्तथा कष्टः कपिष्यति कष्टं कृच्छू तस्य हेतुस्तथा घुटेन संबद्धावयवेन निविडेनेत्यर्थः । गुणेन रंज्वावबद्धाः संयमिता अतिकष्टा अतिगहनाः केशी यस्य सः । तथा घुषितानि नानाशब्दितानि कुर्वन् । अभ्यर्णम् । अन्न "अविदूरेभेः" [६४ ] इति नेट् ॥ वृत्तमन्त्रे । भत्रे "वृत्तः(तेः?)" [६५] इत्यादिना वृत्तेति निपात्यम् ।। पृष्टः । विशस्त । इत्पन्न "पृष" [ ६६ ] इत्यादिना नेट् ॥ कष्टः । अतिकष्ट । इत्यत्र “कपः" [ ६७ ] इत्यादिना नेद ॥
घुष्टगुण । इत्यत्र “धुपेः" [ ६८] इत्यादिना नेद ॥ भविशम्द इति किम् । घुषितानि ॥
-
१५ माथावथ, २ए 'पि सृष्टः ।
-
१ए अम् । अ. २ एणः । व्य. ३ सी अर्णम् ॥ म. डी भणः ॥ भ. ४ सी डी स. ५ ए सि नृ. ६ वी निव'. ७ ए रज्व भव । ८ए केनाय'. ९ घी सी डीशा येन सः. १० ए बीई वत्तेः ६. ११५ 'स ॥धू. १२ए अधिष्टष्टेत्यकाटेत्य'.

Page Navigation
1 ... 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861