Book Title: Draupadi Charitram Author(s): Shubhshil Gani Publisher: Shravak Hiralal Hansraj View full book textPage 5
________________ Shri Mahavirlain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दौपदी चरित्रम् मारेस्तत्साधनार्थ प्रयत्नो विहितः, परं कोऽपित राधावेधं न साधयामास. ततः सर्वेषां राजकुमारागां पश्यतामर्जुनकुमारेण स दुष्करोऽपि राधावेधः साधितः. ततो हृष्टा द्रौपदी यावदर्जुनकंठे निजवरमालां क्षिपति, तावत्सा माला दैवयोगेन युधिष्ठिरभीमनकुलसहदेवानां कंठेष्वपि पपात. द्रुपदादयः सर्वेऽपि नृ-1 पा विस्मिताः अथ चिंतापरो द्रुपदो विचारयामास, किं करिष्यते इति. इतोऽकस्मात् कोऽपि चारणश्रमराणा महात्मा तत्र समायातः द्रुपदादयः सर्वेऽपि नृपाः समुत्थाय विनयतस्तं चारणश्रमणं वंदंतेस्म. मु-18 | निनापि तेभ्यो.धर्मोपदेशो दत्तः, यथा-दानं सुपात्रे विशदं च शीलं । तपो विचित्रं शुभभावना च ॥ जा भवार्णवोत्तारणसत्तरंडं । धर्म चतुर्धा मुनयो वदंति ॥१॥ पूजामाचरतां जगत्त्रयपतेः संघार्चनं कुर्वतां । तीर्थानामभिवंदनं विदधतां जैनं वचः शृण्वतां ॥ सदानं ददतां तपश्च चरतां सत्वानुकंपाकृतां । येषां यांति दिनानि जन्म सफलं तेषां सुपुण्यात्मनां ॥२॥ देवं श्रेणिकवत्प्रपूजय गुरुं वंदख गोविंदव-दानं शीलतपः प्रसंगसुभगां चाभ्यस्य सद्भावनां ॥ श्रेयांसश्च सुदर्शनश्च भगवानाद्यः स चक्री यथा । धन्य कर्मणि कामदेववदहो चेतश्चिरं स्थापय ॥२॥ इत्यादिधर्मोपदेशश्रवणानंतरं द्रुपदो राजा तं चारणश्रम For Private and Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20