Book Title: Draupadi Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 13
________________ Shri Mahavirlain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दौपदी चरित्रम ॥११॥ ॐARऊन मानसा षष्टा-ष्टमादिसत्तपःपरा ॥१॥ आतापनामहं कर्तुं । वांछामि सांप्रतं किल ॥ पूर्व संसारसं-18 बंधि । कर्म बह्वस्ति मे दृढं ॥ २॥ तत् श्रुत्वा सा प्रवर्तिनी तां जगौ-वत्से खच्छाशये नूनं । न हि २] मूल चातापनां मनाम् ॥ युज्यते बहिरुद्याने । कर्तुं साक्ष्याः कदाचन ॥ १ ॥ तत् श्रुत्वा सुकुमारिका विन ॥११॥ यनतांजलिं विधाय पुनरपि प्रवर्तिनी जगौ, हे पूज्ये ! साध्व्या यद्यप्युद्याने आतापनां कर्तुं न युज्यते, तथाप्यहं भवतीनां कृपया मदीयकर्मच्छेदनार्थमुद्याने गत्वा निर्विघ्नमातापनां करिष्यामि, अतो मह्यमा-18 देशं यच्छत ? एवं बलादेवादेशं प्राप्य सा सुकुमारिका साध्वी आतापनार्थं बहिरुयाने गता. अथैवमु| द्यान आतापनां कुर्वत्यास्तस्याः सप्ताष्टदिनानि निर्विघ्नं समतिक्रांतानि. इतश्चैकदाऽकस्मात्तत्रोद्याने काचिद्वारांगना क्रीडार्थ समायाता. सा च मोहमुग्धस्य कामबाणविद्धस्यैकस्य पुरुषस्योत्संगे सुप्ता, द्वितीयो न| रस्तालवतेन तस्या वातप्रक्षेपं करोति, तृतीयस्तु तस्या मस्तके सुगंधि पुष्पावतंसं बध्नाति. चतुर्थः पुरु-* षश्च तस्या मस्तकोपरि छत्रं धत्ते, पंचमः पुरुषश्च तस्या अंगविश्रामणां कुरुते. अथैवं पंचपुरुषैः सेव्यमानां तां गणिकां दृष्ट्वा कायोत्सर्गस्था सा सुकुमारिका साध्वी दध्यौ, अहो ! असौ नारी कशी धन्यास्ति ? -RECRACॐ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20