Book Title: Draupadi Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra दौपदी चरित्रम 116 11 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यगृहे समायातः अथ त्वं तथा कुरु ? यथा स पुनर्मदीयां तां पुत्रीं स्वकुर्यात् तत् श्रुत्वा स्वहृदि वि | स्मितो जिनदत्तस्तं स्वपुत्रं सागरं समाकार्य प्राह, हे पुत्र ! सुजनेन या नारी स्वीकृता, सा जीवनं यावन भोक्तव्या, त्वमेनां सागरदत्तपुत्रीं सुकुमारिकां परिणीयाथ कथं मुंचसि ? यतः - सुगुणं निर्गुणं वापि । मुच्यर्तेगीकृतं न हि ॥ सकलंकं सकौटिल्यं । चंद्र नोज्झति धूर्जटिः ॥ १ ॥ तस्मादिमां प्रियां सद्य । आद्रियस्व मनोरमां ॥ मातापित्रोर्वचः सम्यग् । क्रियते हितमिच्छुना ॥ २ ॥ एवंविधानि निजजनकवचांसि श्रुत्वा सागरः प्राह - प्रविशामि ज्वलत्यग्नौ । मज्जामि जलधौ पुनः न पुनर्गेहिनीमिमां । श्रयेऽहं दुःखदायिनीं ॥ १ ॥ अस्याः पत्न्या वपुःस्पर्शो--गारतुल्योऽस्ति निर्भरं ॥ तेनास्या अंतिके स्थातुं । शक्यते | न मया मनाग् ॥ २ ॥ एवंविधानि निजजामातुर्वचांसि श्रुत्वा विलक्षीभूतः सागरदत्तः स्वगृहे पुत्री पार्श्वे समेत्यावदत्, हे वत्से ! स सागरस्तु मनसापि त्वां न वांछति, अतस्तं परिहाय त्वमन्यं रमणं स्वीकुरु ? यतः - वयं वरं कुलीनं च । विनीतं हितकारकं ॥ त्वत्कृते चानयिष्यामि । दुःखं कार्यं त्वयात्र न ॥ १ ॥ इत्युक्त्वा तेन सागरदत्तश्रेष्ठिना तस्या निजतनयायाः पाणिग्रहणार्थं परे द्विला युवानः समानीताः, परं For Private and Personal Use Only मूल 1121

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20