Book Title: Draupadi Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra Acharya Sh Kailassagersun Gyanmandir दौपदी चरित्रम् ॥१७॥ ॥१७॥ | श्रुत्वा कुंतीद्रौपदीयुतास्ते पंचापि पांडवाः सम्यक्त्वमूलानि द्वादश ब्रतानि जगृहुः कियता कालेन ते पंचापि पांडवाः खं खं पुत्रं राज्येष्वभिषिच्य कुंतीद्रौपदीयुताः श्रीगुरोः पावें दीक्षां गृह्णतिस्म. अथेषा | द्रौपदीसाध्वी नानाविधतपांसि कुर्वाणान्येयुः श्रीशजयमहातीर्थे समायाता. तत्रापि भूरितपःपरा सा प्रांते आयुःक्षये कालं कृत्वा पंचमे स्वर्गे गता. ततश्च्युत्वा च सा द्रौपदी महासती स्तोकभवमध्ये मुक्ति यास्यति. ॥ इति श्रीद्रोपदीमहासतीचरित्रं समाप्तं ॥ श्रीरस्तु ॥ आ चरित्र श्रीशुभशीलगणीजीए रचेला कथाकोष नामना ग्रंथमाथी उद्धरीने तेनी मूलभाषामां बनता प्रयासे सुधारो वधारो करी जामनगरनिवासी पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयने माटे पोताना श्रीजैनभास्करोदय प्रेसमां छापीने प्रसिद्ध कर्यु. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20