Book Title: Draupadi Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 14
________________ Shri Mahavirlain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूल दौपदी चरित्रम् ॥१२॥ ॥१२॥ | यस्या एवं पंच नराः शुश्रूषां कुर्वति, अहं पुनरधन्या पुन पुनरस्मिन् भवे पुरुषेण त्यक्ता, न कोऽपि पुरुषो मां स्वीचकार. एवं चिंतयंती सा साध्वी विषयसुखाभिलाषया निदानं चकार, यथा-यद्याचीर्णस्यास्य मम तपसः फलं स्यात्तदानीमियं वारांगनेवाहमप्यागामिनि भवे पंचभर्तृका भवेयं. अथ प्रवर्ति| न्यादिसाध्वीभिस्तन्निदानकरणं विज्ञाय ताभिर्निवारिताप्यपरिपूर्णविषयाभिलाषा सा निजाग्रह न मुमोच. | ततः प्रवर्तिन्योपालब्धा सा सुकुमारिका साध्वी पृथगुपाश्रये स्थिता क्रमेणाष्टौ मासान् यावत् संलेखनां विधाय कालं कृत्वा नवपल्योपमायुःस्थितिका सौधर्मदेवलोके देवी बभूव. हे राजन् ! ततश्च्युत्वा सास्मिन् कांपील्यपुरे द्रौपद्यभिधातव पुत्रों जातास्ति. पूर्वभवाचरितनिदानतश्चेयमस्मिन् भवे पंचानामपि पांड-15 वानां कंठेषु वरमालाप्रक्षेपेण तेषां सर्वेषामपि पत्नी जातास्ति, तथाप्येषा महासतीतया विख्याता भ. | विष्यति. एवं च पूर्वबद्धं कर्म तस्या उदये समागतं विद्यते. यतः-किं करोति नरः प्राज्ञः । प्रेर्यमाणः स्वकर्मभिः ॥ प्रायेण हि मनुष्याणां । बुद्धिः कर्मानुसारिणी ॥ १॥ यदुपात्तं पुरा कर्म । शुभं वाह्यशुभं किल ॥ तच्छक्यमन्यथा कर्त । नैव देवासुरैरपि ॥२॥ एवं तेन चारणमुनिना प्रोक्तं द्रौपद्याः पूर्व For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20