Book Title: Draupadi Charitram Author(s): Shubhshil Gani Publisher: Shravak Hiralal Hansraj View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra दौपदी चरित्रम् ॥ २ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ष्यति ॥ १ ॥ रूपयौवनसंपन्ना । विशालकुलसंभवाः ॥ विद्याहीना न शोभंते । निर्गंधा इव किंशुकाः ॥ २ ॥ अथान्यदा यौवनप्राप्तां तां परिणयनयोग्यां विलोक्य द्रुपदनृपश्चितासागरे पपात यतः - जातेति | पूर्व महती हि चिंता । कस्य प्रदेयेति ततः प्रवृद्धा ॥ दत्ता सुखं स्थास्यति वा न वेति । कन्यापितृत्वं किल हंत कष्टं ॥ १ ॥ जम्मंतीए सोगो । वनुंतीए य वढए चिंता ॥ परिणीयाए दंडो । जुवइपिआ दुखिओ निचं ॥ २ ॥ निअघरसोसा परगेह - मंडणी कलिकलंककुलभवणं ॥ जेहिं न जाया धूआ । ते सुहिआ जीवलोगंमि ॥ ३ ॥ अथैकदा तेन द्रुपदनरेंद्रेण निजराजसभायां प्रोक्तं यः कोऽपि राजपुतो राधावेधं साधयिष्यति, तेन सममहमेतस्या मम पुत्र्या विवाहं करिष्यामि ततस्तेन भूरिदेशेषु दूतान् संप्रेष्य युधिष्ठिरादयो बहवो राजकुमाराः समाहूताः विविधरागरंजितपताकाभिरभिमंडिते मंडपे ते सर्वेऽपि राजकुमाराः समुपविष्टाः. मंडपमध्यभागे उत्तंभितस्तंभाये षोडशारचक्रं भ्रमतिस्म, तदुपरि चैका राधाभिधा भ्रमंती पुत्रिका स्थापिता, अधस्ताच्च तैलभृतः कटाहो मंडितः तत्र तैलकटाहेऽधःस्थापितदृष्टिर्यस्तत्र प्रतिविवितायास्तस्याः पुत्रिकाया वामाक्षि निजशरेण विध्यति, तेन राधावेधः साधितः कथ्यते. भूरिभिर्नृपकु For Private and Personal Use Only मूल ॥ २ ॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20