Book Title: Draupadi Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsuri Gyanmandir
ते सर्वेऽपि तां सुप्तामेव परिहाय पलायिताः. अथ मोहमूढहृदयेन तेन सागरदत्तेन मागें भिक्षा मार्गयन् दौपदी
कोऽपि रंकयुवा निजगृहे समानीतः. तं रकं च कर्तरादिसुगंधिद्रव्यवासितजलेन स्नपयित्वा, सरसभोजनं चरित्रम् || भोजयित्वा च स नानाविधबहुमूल्यवस्त्रालंकारैरलंकारयामास. ततस्तेन सा निजपुत्री सुकुमारिका तस्मै | ॥९ ॥
रंकाय दत्ता. ततः स रंकोऽपि निजात्मनं धन्यं मन्यमानो यावत्तस्याः सुकुमारिकाया अंगस्पर्श करोति,
तावत्तां ज्वलदंगारतुल्यशरीरां विज्ञाय दध्यौ, किमियमंगारशकटी वा कापि राक्षसी वर्तते ? एवमुद्विग्नः कास रंकोऽपि पूर्वपुरुषवत्तां त्यक्त्वा बहिर्गतुमुद्यतोऽभूत्. तदा तेन सागरदत्तश्रेष्ठिना तस्मै रंकाय पृष्टं, भो ||
महानुभाव ! मदीयेयं पुत्री त्वया कथं त्यक्ता ? तत् श्रुत्वा स रंकः प्राह, भो श्रेष्ठिन् ! अग्नो प्रवेशो व
यः, न पुनरस्यास्तव पुत्र्याः स्पर्श सोढमहं क्षमः. इत्युक्त्वा स द्रुतमेव ततः पलायितः. अथ पूर्ववदेव तू तां निजपुत्री रुदंती वीक्ष्य सागरदत्तः प्राह, हे वत्से ! पूर्वकृतकर्माणि प्राणिनाऽवश्यमेव भोक्तव्यानि, है। यतः-सूर्योऽपि भ्राम्यते व्योन्नि । गुणी भिक्षामटाव्यते ॥ मूखोंऽपि संपदं भुंक्ते । विपाकात्पूर्वकर्मणां है, |॥१॥ आरोहतु गिरिशिखरं । समुद्रमुल्लंघ्य यातु पातालं ॥ विधिलिखिताक्षरमालं । फलति कपालं न
For Private and Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20